ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        5. Mahārukkhasuttavaṇṇanā
    [55] Pañcame vuddhaṃ 1- ojaṃ abhiharantīti paṭhavīrasañca āporasañca upari
āropenti. Ojāya āropitattā hatthasatubbedhassa rukkhassa aṅkuraggesu
bindūni 2- viya hutvā sineho tiṭṭhati. Idaṃ panettha opammasaṃsandanaṃ:- mahārukkho
viya hi tebhūmikavaṭṭaṃ, mūlāni viya āyatanāni, mūlehi ojāya ārohanaṃ viya chahi
dvārehi kammārohanaṃ, ojāya abhiruḷhattā mahārukkhassa yāvakappaṭṭhānaṃ 3- viya
vaṭṭanissitabālaputhujjanassa chahi dvārehi kammaṃ āyūhantassa aparāparaṃ vaṭṭassa
vaḍḍhanavasena dīgharattaṃ ṭhānaṃ.
    Kuddālapiṭakanti kuddālañceva pacchibhājanañca. Khaṇḍākhaṇḍikaṃ chindeyyāti
khuddakamahantāni khaṇḍākhaṇḍāni karonto chindeyya. Idaṃ panettha opammasaṃsandanaṃ:-
idhāpi hi mahārukkho viya tebhūmikavaṭṭaṃ, rukkhaṃ nāsetukāmo puriso viya yogāvacaro,
kuddālo viya ñāṇaṃ, pacchi viya samādhi, rukkhacchedanapharasu viya ñāṇaṃ, rukkhassa mūle
chinnakālo viya yogino ācariyasantike kammaṭṭhānaṃ uggahetvā 4- manasikarontassa
paññā, khaṇḍākhaṇḍikachindanakālo viya saṅkhepato catunnaṃ mahābhūtānaṃ manasikārakālo, 5-
phālanaṃ viya dvecattāḷīsāya koṭṭhāsesu vitthāramanasikāro, sakalikaṃ sakalikaṃ karaṇakālo
viya upādārūpassa ceva rūpakkhandhārammaṇassapi 6- viññāṇassa cāti imesaṃ vasena
nāmarūpapariggaho, mūlānaṃ uddharaṇaṃ 7- viya tasseva nāmarūpassa paccayapariyesanaṃ,
vātātape visosetvā agginā ḍahanakālo viya anupubbena vipassanaṃ vaḍḍhetvā
aññatarasappāyaṃ labhitvā kammaṭṭhāne vibhūte upaṭṭhahamāne ekapallaṅke nisinnassa
samaṇadhammaṃ karontassa aggaphalapatti, masikaraṇaṃ viya arahattappattadivaseyeva
@Footnote: 1 cha.Ma.,i. uddhaṃ       2 cha.Ma. bindubindūni  3 Sī.,i. yāvatakaṃ ṭhānaṃ
@4 cha.Ma.,i. gahetvā         5 cha.Ma.,i. manasikāro
@6 cha.Ma.,i. pi-saddo na dissati  7 cha.Ma.,i. upacchedanaṃ
Aparinibbāyantassa yāvatāyukaṃ ṭhitakālo, mahāvāte ophunanaṃ nadiyā pavāhanaṃ
viya ca upādinnakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa
vaṭṭavūpasamo veditabbo. Pañcamaṃ.



             The Pali Atthakatha in Roman Book 12 page 96-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2124              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2124              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=206              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2353              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2126              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2126              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]