ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                           5. Gahapativagga
                       1. Pañcaverabhayasuttavaṇṇanā
    [41] Gahapativaggassa paṭhame yatoti yadā. Bhayāni verānīti bhayaveracetanāyo.
Sotāpattiyaṅgehīti duvidhaṃ sotāpattiyā ca aṅgaṃ, yaṃ pubbabhāge sotāpattipaṭilābhāya
saṃvattati, "sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro
@Footnote: 1 cha.Ma.,i. āgatimhi
Dhammānudhammapaṭipattī"ti 1- evaṃ āgataṃ, paṭiladdhaguṇassa ca sotāpattiṃ patvā
ṭhitassa aṅgaṃ, yaṃ sotāpannassa aṅgantipi vuccati, buddhe aveccappasādādīnaṃ
etaṃ adhivacanaṃ. Idamidha adhippetaṃ. Ariyoti niddoso nirupārambho. Ñāyoti
paṭiccasamuppādaṃ 2- ñatvā ṭhitañāṇampi paṭiccasamuppādopi. Yathāha "ñāyo vuccati
paṭiccasamuppādo, ariyopi aṭṭhaṅgiko maggo ñāyo"ti. Paññāyāti aparāparaṃ
uppannāya vipassanāpaññāya. Sudiṭṭho hotīti aparāparaṃ uppajjitvā
dassanavasena suṭṭhu diṭṭho.
    Khīṇanirayotiādīsu āyatiṃ tattha anuppajjanatāya khīṇo nirayo mayhanti
so ahaṃ khīṇanirayo. Esa nayo sabbattha. Sotāpannoti maggasotaṃ āpanno.
Avinipātadhammoti na vinipātasabhāvo. Niyatoti paṭhamamaggasaṅkhātena sammattaniyāmena
niyato. Sambodhiparāyanoti uttarimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ mayhanti
sohaṃ sambodhiparāyano, taṃ sambodhiṃ avassaṃ abhisambujjhanakoti attho.
    Pāṇātipātapaccayāti pāṇātipātakammakāraṇā. Bhayaṃ veranti atthato
ekaṃ. Verañca nāmetaṃ duvidhaṃ hoti bāhiraṃ ajjhattikanti. Ekena hi ekassa
pitā mārito hoti, so cintesi "etena kira me pitā mārito, ahampi
taṃyeva māressāmī"ti nissitaṃ satthaṃ ādāya carati. Yā tassa abbhantare uppannā
veracetanā, idaṃ bāhiraveraṃ nāma. Yā pana itarassa "ayaṃ kira maṃ māressāmīti
carati, ahameva na paṭhamataraṃ māressāmī"ti cetanā uppajjati, idaṃ ajjhattikaveraṃ
nāma. Idaṃ tāva ubhayampi diṭṭhadhammikameva. Yā pana taṃ niraye uppannaṃ disvā
"etaṃ paharissāmī"ti jalitaṃ ayamuggaraṃ gaṇhato nirayapālassa cetanā uppajjati,
idamassa samparāyikaṃ bāhiraveraṃ. Yā tassa "ayaṃ niddosaṃ maṃ paharissāmīti
@Footnote: 1 dī.pā. 11/311/202      2 cha.Ma.,i. paṭiccasamuppannaṃ
Āgacchati, ahameva naṃ paṭhamataraṃ paharissāmī"ti cetanā uppajjati, idamassa
samparāyikaṃ ajjhattaveraṃ. Yaṃ panetaṃ bāhiraveraṃ, taṃ aṭṭhakathāya "puggalaveran"ti
vuttaṃ. Dukkhaṃ domanassanti atthato ekameva. Yathā cettha, evaṃ sesapadesupi
"iminā mama bhaṇḍaṃ hataṃ, mayhaṃ dāresu cārittaṃ āpannaṃ, musā vatvā attho bhaggo,
surāmadamattena idaṃ nāma katan"tiādinā nayena veruppatti veditabbā.
Aveccappasādenāti adhigatena 1- acalappasādena. Ariyakantehīti pañcahi sīlehi.
Tāni hi ariyānaṃ kantāni piyāni, bhavantaragatāpi ariyā tāni na vijahanti,
tasmā "ariyakantānī"ti vuccanti. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ



             The Pali Atthakatha in Roman Book 12 page 82-84. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1841              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1841              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1812              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1661              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1661              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]