ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         5. Bhūmijasuttavaṇṇanā
    [25-26] Pañcame bhūmijoti tassa therassa nāmaṃ. Sesamidhāpi purimasutte
vuttanayeneva veditabbaṃ. Ayaṃ pana viseso:- yasmā idaṃ sukhadukkhaṃ na kevalaṃ
@Footnote: 1 Sī. manteti            2 cha.Ma.,i. tasseva sā
@3 cha.Ma.,i. ayaṃ pāṭho na dissati   4 cha.Ma.,i. ubhayampetaṃ
@5 cha.Ma.,i. paharituṃ yuttanti       6 cha.Ma.,i. etena hi

--------------------------------------------------------------------------------------------- page66.

Phassapaccayāva 1- uppajjati, kāyenapi kayiramānaṃ kayirati, vācāyapi manasāpi attanāpi kayiramānaṃ kayirati, parenapi kayiramānaṃ kayirati, sampajānenapi kayiramānaṃ kayirati, asampajānenapi, tasmā tassa aparampi paccayavisesaṃ dassetuṃ kāye vā hānanda satītiādimāha. Kāyasañcetanāhetūti kāyadvāre uppannacetanāhetu. Vacīsañcetanāmanosañcetanāsupi eseva nayo. Ettha ca kāyadvāre kāmāvacarakusalākusalavasena vīsati cetanā labbhanti, tathā vacīdvāre. Manodvāre navahi rūpārūpacetanāhi saddhiṃ ekūnatiṃsāti tīsu dvāresu ekūnasattati cetanā honti, tappaccayaṃ vipākasukhadukkhaṃ dassitaṃ. Avijjāpaccayā cāti idaṃ tāpi cetanā avijjāpaccayā hontīti dassanatthaṃ vuttaṃ. Yasmā pana taṃ yathāvuttaṃ cetanābhedaṃ kāyasaṅkhārañceva vacīsaṅkhārañca manosaṅkhārañca parehi anussāhito sāmaṃ asaṅkhārikacittena karoti, parehi kāriyamāno sasaṅkhārikacittenāpi karoti, "idaṃ nāma kammaṃ karoti, tassa evarūpo nāma vipāko bhavissatī"ti evaṃ kammañca vipākañca jānantopi karoti, mātāpitūsu cetiyavandanādīni karontesu anukaronto dārako viya 2- kevalaṃ kammameva jānanto "imassa pana kammassa ayaṃ vipāko"ti vipākaṃ ajānantopi karoti, tasmā taṃ dassetuṃ sāmaṃ vā taṃ ānanda kāyasaṅkhāraṃ abhisaṅkharotītiādi vuttaṃ. Imesu ānanda dhammesūti ye ime "sāmaṃ vā taṃ ānanda kāyasaṅkhāran"tiādīsu catūsu ṭhānesu vuttā chasattatidvesatā cetanādhammā, imesu dhammesu avijjā upanissayakoṭiyā anupatitā. Sabbepi hi te "avijjāpaccayā saṅkhārā"ti ettheva 7- saṅgahaṃ gacchanti. Idāni vivaṭṭaṃ dassento avijjāya tvevātiādimāha. So kāyo na hotīti yasmiṃ kāye sati kāyasañcetanāpaccayaṃ ajjhattaṃ sukhadukkhaṃ @Footnote: 1 cha.Ma.,i. phassapaccayā @2 cha.Ma.,i. anukarontā dārakā viya 3 i. ettha ca

--------------------------------------------------------------------------------------------- page67.

Uppajjati, so kāyo na hoti. Vācāmanesupi eseva nayo. Apica kāyoti cetanākāyo, vācāpi cetanāvācā, manopi kammamanoyeva. Dvārakāyo vā kāyo. Vācāmanesupi eseva nayo. Khīṇāsavo cetiyaṃ vandati, dhammaṃ bhaṇati, kammaṭṭhānaṃ manasikaroti, kathamassa kāyādayo na hontīti 1- ? avipākattā. Khīṇāsavena hi katakammaṃ neva kusalaṃ hoti nākusalaṃ, avipākaṃ hutvā kiriyāmatte tiṭṭhati, tenassa te kāyādayo na hontīti vuttaṃ. Khettaṃ vā na hotītiādīsupi viruhanaṭṭhena taṃ khettaṃ na hoti, patiṭṭhānaṭṭhena vatthuṃ na hoti, paccayaṭṭhena āyatanaṃ na hoti, kāraṇaṭṭhena adhikaraṇaṃ na hoti. Sañcetanāmūlakaṃ hi ajjhattaṃ sukhadukkhaṃ uppajjeyya, sā sañcetanā etesaṃ viruhanādīnaṃ atthānaṃ 2- abhāvena tassa sukhadukkhassa neva khettaṃ, na vatthu, na āyatanaṃ, na adhikaraṇaṃ hotīti. Imasmiṃ sutte vedanādīsu 3- sukhadukkhameva kathitaṃ, tañca kho vipākamevāti. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 12 page 65-67. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1459&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1459&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=931              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=917              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=917              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]