ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         5. Bhūmijasuttavaṇṇanā
    [25-26] Pañcame bhūmijoti tassa therassa nāmaṃ. Sesamidhāpi purimasutte
vuttanayeneva veditabbaṃ. Ayaṃ pana viseso:- yasmā idaṃ sukhadukkhaṃ na kevalaṃ
@Footnote: 1 Sī. manteti            2 cha.Ma.,i. tasseva sā
@3 cha.Ma.,i. ayaṃ pāṭho na dissati   4 cha.Ma.,i. ubhayampetaṃ
@5 cha.Ma.,i. paharituṃ yuttanti       6 cha.Ma.,i. etena hi
Phassapaccayāva 1- uppajjati, kāyenapi kayiramānaṃ kayirati, vācāyapi manasāpi
attanāpi kayiramānaṃ kayirati, parenapi kayiramānaṃ kayirati, sampajānenapi
kayiramānaṃ kayirati, asampajānenapi, tasmā tassa aparampi paccayavisesaṃ
dassetuṃ kāye vā hānanda satītiādimāha. Kāyasañcetanāhetūti kāyadvāre
uppannacetanāhetu. Vacīsañcetanāmanosañcetanāsupi eseva nayo. Ettha ca
kāyadvāre kāmāvacarakusalākusalavasena vīsati cetanā labbhanti, tathā vacīdvāre.
Manodvāre navahi rūpārūpacetanāhi saddhiṃ ekūnatiṃsāti tīsu dvāresu ekūnasattati
cetanā honti, tappaccayaṃ vipākasukhadukkhaṃ dassitaṃ. Avijjāpaccayā cāti idaṃ tāpi
cetanā avijjāpaccayā hontīti dassanatthaṃ vuttaṃ. Yasmā pana taṃ yathāvuttaṃ
cetanābhedaṃ kāyasaṅkhārañceva vacīsaṅkhārañca manosaṅkhārañca parehi anussāhito
sāmaṃ asaṅkhārikacittena karoti, parehi kāriyamāno sasaṅkhārikacittenāpi karoti,
"idaṃ nāma kammaṃ karoti, tassa evarūpo nāma vipāko bhavissatī"ti evaṃ kammañca
vipākañca jānantopi karoti, mātāpitūsu cetiyavandanādīni karontesu anukaronto
dārako viya 2- kevalaṃ kammameva jānanto "imassa pana kammassa ayaṃ vipāko"ti
vipākaṃ ajānantopi karoti, tasmā taṃ dassetuṃ sāmaṃ vā taṃ ānanda kāyasaṅkhāraṃ
abhisaṅkharotītiādi vuttaṃ.
    Imesu ānanda dhammesūti ye ime "sāmaṃ vā taṃ ānanda kāyasaṅkhāran"tiādīsu
catūsu ṭhānesu vuttā chasattatidvesatā cetanādhammā, imesu dhammesu avijjā
upanissayakoṭiyā anupatitā. Sabbepi hi te "avijjāpaccayā saṅkhārā"ti ettheva 7-
saṅgahaṃ gacchanti. Idāni vivaṭṭaṃ dassento avijjāya tvevātiādimāha. So
kāyo na hotīti yasmiṃ kāye sati kāyasañcetanāpaccayaṃ ajjhattaṃ sukhadukkhaṃ
@Footnote: 1 cha.Ma.,i. phassapaccayā
@2 cha.Ma.,i. anukarontā dārakā viya   3 i. ettha ca
Uppajjati, so kāyo na hoti. Vācāmanesupi eseva nayo. Apica kāyoti
cetanākāyo, vācāpi cetanāvācā, manopi kammamanoyeva. Dvārakāyo vā kāyo.
Vācāmanesupi eseva nayo. Khīṇāsavo cetiyaṃ vandati, dhammaṃ bhaṇati, kammaṭṭhānaṃ
manasikaroti, kathamassa kāyādayo na hontīti 1- ? avipākattā. Khīṇāsavena hi
katakammaṃ neva kusalaṃ hoti nākusalaṃ, avipākaṃ hutvā kiriyāmatte tiṭṭhati, tenassa
te kāyādayo na hontīti vuttaṃ.
    Khettaṃ vā na hotītiādīsupi viruhanaṭṭhena taṃ khettaṃ na hoti, patiṭṭhānaṭṭhena
vatthuṃ na hoti, paccayaṭṭhena āyatanaṃ na hoti, kāraṇaṭṭhena adhikaraṇaṃ na hoti.
Sañcetanāmūlakaṃ hi ajjhattaṃ sukhadukkhaṃ uppajjeyya, sā sañcetanā etesaṃ
viruhanādīnaṃ atthānaṃ 2- abhāvena tassa sukhadukkhassa neva khettaṃ, na vatthu,
na āyatanaṃ, na adhikaraṇaṃ hotīti. Imasmiṃ sutte vedanādīsu 3- sukhadukkhameva kathitaṃ,
tañca kho vipākamevāti. Pañcamaṃ.



             The Pali Atthakatha in Roman Book 12 page 65-67. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1459              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1459              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=931              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=917              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=917              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]