ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       4. Aññatitthiyasuttavaṇṇanā
    [24] Catutthe pāvisīti paviṭṭho. So ca na tāva paviṭṭho, "pavisissāmī"ti
nikkhantattā pana evaṃ vutto. Yathākiṃ? yathā "gāmaṃ gamissāmī"ti nikkhantapuriso
taṃ gāmaṃ appattopi "kahaṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati, evaṃ.
Atippagoti tadā kira therassa atippagoyeva nikkhantadivaso ahosi, atippagoyeva
nikkhantabhikkhū bodhiyaṅgaṇe cetiyaṅgaṇe niccapārupanaṭṭhāneti 2- imesu ṭhānesu yāva
bhikkhācāravelā hoti, tāva papañcaṃ karonti. Therassa pana "yāva bhikkhācāravelā hoti,
tāva paribbājakehi saddhiṃ ekaṃ dve kathāvāre karissāmī"ti cintayato yannūnāhanti
etadahosi. Paribbājakānaṃ ārāmoti so kirārāmo dakkhiṇadvārassa ca
veḷuvanassa ca antarā ahosi. Idhāti imesu catūsu ṭhānesu. 3- Kiṃvādī kimakkhāyīti
kiṃ vadati kiṃ ācikkhati, kiṃ ettha samaṇassa gotamassa dassananti pucchanti.
Dhammassa cānudhammaṃ byākareyyāmāti bhotā gotamena yaṃ vuttaṃ kāraṇaṃ, tassa
anukāraṇaṃ katheyyāma. Sahadhammiko vādānupātoti parehi vuttakāraṇena sakāraṇo
hutvā samaṇassa gotamassa vādānupāto vādappavatti viññūhi garahitabbaṃ kāraṇaṃ
koci appamattakopi kathaṃ nāgaccheyya. Idaṃ vuttaṃ hoti:- kathaṃ saccākārenapi 4-
samaṇassa gotamassa vāde gārayhakāraṇaṃ na bhaveyyāti.
@Footnote: 1 cha.Ma., i........ñāṇassāti    2 cha.Ma., i. nivāsanapārupanaṭṭhāneti
@3 cha.Ma. vādesu               4 cha.Ma., i. sabbākārenapi

--------------------------------------------------------------------------------------------- page65.

Iti vadanti phassapaccayā dukkhanti evaṃ vadantoti attho. Tatrāti tesu catūsu vādesu. Te vata aññatra phassāti idaṃ "tadapi phassapaccayā"ti paṭiññāya sādhakavacanaṃ. Yasmā hi na vinā phassena dukkhapaṭisaṃvedanā atthi, tasmā jānitabbametaṃ yathā "tadapi phassapaccayā"ti ayamettha adhippāyo. Sādhu sādhu ānandāti ayaṃ sādhukāro sāriputtattherassa dinno, ānandattherena pana saddhiṃ bhagavā āmantesi. 1- Ekamidāhanti ettha idhāti nipātamattaṃ, ekaṃ samayanti attho. Idaṃ vacanaṃ "na kevalaṃ sāriputtova rājagahaṃ paviṭṭho, ahampi pāvisiṃ. Na kevalañca tassevāyaṃ vitakko uppanno, mayhampi uppajji. Na kevalañca tassevesāva 2- titthiyehi saddhiṃ kathā jātā, mayhampi sā 3- jātapubbā"ti dassanatthaṃ vuttaṃ. Acchariyaṃ abbhutanti ubhayañcetaṃ 4- vimhayadīpanameva. Vacanattho panettha accharaṃ paharaṇayuttanti 5- acchariyaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ekena padenāti "phassapaccayā dukkhan"ti iminā ekapadena. Etehi 6- sabbattha padānaṃ paṭikkhepattho vutto. Esevatthoti esoyeva phassapaccayā dukkhanti paṭiccasamuppādattho. Taññevettha paṭibhātūti taññevettha upaṭṭhātu. Idāni thero jarāmaraṇādikāya paṭiccasamuppādakathāya tamatthagambhīrañceva gambhīrāvabhāsañca karonto sace maṃ bhanteti ādiṃ vatvā yaṃmūlakā kathā uppannā, tadeva padaṃ gahetvā vivaṭṭaṃ dassento channaṃ tvevātiādimāha. Sesaṃ uttānatthamevāti. Catutthaṃ.


             The Pali Atthakatha in Roman Book 12 page 64-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1423&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1423&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=71              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=785              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=785              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=785              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]