ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         3. Upanisasuttavaṇṇanā
    [23] Tatiye "jānato ahan"tiādīsu jānatoti jānantassa. Passatoti
passantassa. Dvepi padāni ekatthāni, byañjanameva nānaṃ. Evaṃ santepi
"jānato"ti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati. Ājānanalakkhaṇaṃ hi ñāṇaṃ.
"passato"ti ñāṇappabhāvaṃ upādāya. Passanappabhāvaṃ hi ñāṇaṃ, ñāṇasamaṅgī
puggalo cakkhumā viya cakkhunā rūpāni, ñāṇena vivaṭe dhamme passati. Āsavānaṃ
khayanti ettha āsavānaṃ pahānaṃ asamuppādo khīṇākāro natthibhāvoti ayampi
āsavakkhayoti vuccati, bhaṅgopi maggaphalanibbānānipi. "āsavānaṃ khayā anāsavaṃ
cetovimuttin"tiādīsu 1- hi khīṇākāro āsavakkhayoti vuccati. "yo āsavānaṃ khayo
vayo bhedo paribhedo aniccatā antaradhānan"ti 2- ettha bhaṅgo.
           "sekkhassa sekkhamānassa 3-  ujumaggānusārino
            khayasmiṃ paṭhamaṃ ñāṇaṃ         tato aññā anantarā"ti 4-
ettha maggo. So hi āsave khepento vūpasamento uppajjati, tasmā āsavānaṃ
khayoti vutto. "āsavānaṃ khayā samaṇo hotī"ti ettha phalaṃ. Taṃ hi āsavānaṃ
khīṇante. Uppajjati, tasmā āsavānaṃ khayoti vuttaṃ.
           "āsavā tassa vaḍḍhanti      ārā so āsavakkhayā"ti 5-
ettha nibbānaṃ. Taṃ hi āgamma āsavā khīyanti, tasmā āsavānaṃ khayoti vuttaṃ. Idha
@Footnote: 1 Ma.mū. 12/438/386, abhi.vi. 35/831/420
@2 abhi.vi. 35/354/228 (atthato samānaṃ)     3 cha.Ma.,i. sikkhamānassa
@4 khu.iti. 25/62/279       5 khu.dha. 25/253/60 ajjhānasaññittheravatthu
Pana maggaphalāni adhippetāni. No ajānato no apassatoti yo pana na jānāti
na passati, tassa no vadāmīti attho. Etena ye ajānato apassatopi
saṃsārādīhiyeva suddhiṃ vadanti, te paṭikkhittā honti. Purimena padadvayena
upāyo vutto, iminā anupāyaṃ paṭisedheti.
    Idāni yaṃ jānato āsavānaṃ khayo hoti, taṃ dassetukāmo kiñca bhikkhave
jānatoti pucchaṃ ārabhi. Tattha jānanā bahuvidhā. Dabbajātiko 1- eva hi koci
bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni
vattasīse ṭhatvā karontassa sā jānanā saggamaggaphalānaṃ 2- padaṭṭhānaṃ na hotīti
na vattabbā. 3- Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti,
tassevaṃ jānato āsavā vaḍḍhantiyeva. Tasmā yaṃ jānato passato ca āsavānaṃ
khayo hoti, tadeva dassento iti rūpantiādimāha. Evaṃ kho bhikkhave jānatoti
evaṃ pañcannaṃ khandhānaṃ udayabbayaṃ jānantassa. Āsavānaṃ khayo hotīti āsavānaṃ
khayante jātattā "āsavānaṃ khayo"ti laddhanāmaṃ arahattaṃ hoti.
    Evaṃ arahattanikūṭena desanaṃ niṭṭhapetvā idāni khīṇāsavassa āgamanīyaṃ
pubbabhāgapaṭipadaṃ dassetuṃ yampi 4- taṃ bhikkhavetiādimāha. Tattha khayasmiṃ khaye
ñāṇanti āsavakkhayasaṅkhāte arahattaphale paṭiladdhe sati paṭivedhañāṇaṃ. 5-  Taṃ hi
arahattaphalasaṅkhāte khayasmiṃ paṭhamavāraṃ uppanne pacchā uppannattā khayeñāṇanti
vuccati. Saupanisanti sakāraṇaṃ sappaccayaṃ. Vimuttīti arahattaphalavimutti.
Sā hi tassa upanissayapaccayena paccayo hoti. Evaṃ ito paresupi labbhamānavasena
paccayabhāvo veditabbo.
    Virāgoti maggo. So hi kilese virājento 6- khepento uppanno,
tasmā virāgoti vuccati. Nibbidāti nibbidāñāṇaṃ. Etena balavavipassanaṃ dasseti.
@Footnote: 1 Ma. sippajātiko  2 Sī. maggaphalānaṃ   3 cha.Ma.,i. vattabbaṃ
@4 cha.Ma., i. yampissa   5 cha.Ma., i. paccavekkhaṇañāṇaṃ   6 Sī. virajjento
Balavavipassanāti bhayatūpaṭṭhāne ñāṇaṃ ādīnavānupassane ñāṇaṃ muñcitukamyatāñāṇaṃ
saṅkhārupekkhāñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Yathābhūtañāṇadassananti
yathāsabhāvajānanasaṅkhātaṃ dassanaṃ. Etena taruṇavipassanaṃ dasseti. Taruṇavipassanā
hi balavavipassanāya paccayo hoti. Taruṇavipassanāti saṅkhāraparicchede ñāṇaṃ
kaṅkhāvitaraṇe ñāṇaṃ sammasane ñāṇaṃ maggāmagge ñāṇanti catunnaṃ ñāṇānaṃ
adhivacanaṃ. Samādhīti pādakajjhānasamādhi. So hi taruṇavipassanāya paccayo hoti.
Sukhanti appanāya pubbabhāgasukhaṃ. Taṃ hi pādakajjhānassa paccayo hoti. Passaddhīti
darathapaṭipassaddhi. Sā hi appanāpubbabhāgassa sukhassa paccayo hoti. Pītīti
balavapīti. Sā hi darathapassaddhiyā 1- paccayo hoti. Pāmojjanti dubbalapīti. Sā
hi balavapītiyā paccayo hoti. Saddhāti aparāparaṃ uppajjanasaddhā. Sā hi
dubbalapītiyā paccayo hoti. Dukkhanti vaṭṭadukkhaṃ. Taṃ hi aparāparasaddhāya paccayo
hoti. Jātīti savikārakkhandhajāti. 2- Sā hi vaṭṭadukkhassa paccayo hoti. Bhavoti
kāmabhavo. 3- Etenupāyena sesapadānipi veditabbāni.
    Thullaphusitaketi mahāphusitake. Pabbatakandarapadarasākhāti ettha kandaraṃ nāma
`kan'ti  laddhanāmena udakena dārito udakabhinno pabbatapadeso, yo "nitambo"tipi
"nikuñjo"tipi 4- vuccati. Padaraṃ nāma aḍḍhamāse 5- deve avassante phalito
bhūmippadeso. Sākhāti kusubbhagāminiyo khuddakamātikāyo. Kusubbhāti khuddakaāvāṭā.
Mahāsobbhāti mahāāvāṭā. Kunnadiyoti khuddakanadiyo. Mahānadiyoti
gaṅgāyamunādikā mahāsaritā. Evameva kho bhikkhave avijjūpanisā saṅkhārātiādīsu
avijjā pabbatoti daṭṭhabbā, abhisaṅkhārā meghoti, viññāṇādivaṭṭaṃ kandarādayoti,
vimutti sāgaroti.
@Footnote: 1 cha.Ma., i. darathapaṭippassaddhiyā
@2 cha.Ma., i. savikārā khandhajāti  3 cha.Ma. kammabhavo
@4 cha.Ma., i. nadīkuñchotipi   5 cha.Ma., i. aṭṭhamāse
    Yathā pabbatamatthake devo vassitvā pabbatakandarādīni pūrento
anupubbena mahāsamuddasāgaraṃ pūreti, evaṃ avijjāpabbatamatthake tāva abhisaṅkhārameghassa
vassanaṃ veditabbaṃ. Assutavā hi bālaputhujjano avijjāya aññāṇī hutvā
taṇhāya abhilāsaṃ katvā kusalākusalakammaṃ āyūhati, taṃ kusalākusalakammaṃ
paṭisandhiviññāṇassa paccayo hoti, paṭisandhiviññāṇādīni nāmarūpādīnaṃ. Iti
pabbatamatthake vuṭṭhadevassa kandarādayo pūretvā mahāsamuddaṃ āhacca ṭhitakālo
viya avijjāpabbatamatthake vuṭṭhaabhisaṅkhārameghassa paramparapaccayatāya anupubbena
viññāṇādivaṭṭaṃ 1- pūretvā ṭhitakālo. Buddhavacanaṃ pana pāliyaṃ agahitampi "idha
tathāgato loke uppajjati, agārasmā anagāriyaṃ pabbajatī"ti imāya pāliyā
vasena gahitamevāti veditabbaṃ. Yā hi tassa kulagehe nibbatti, sā kammabhavapaccayā
savikārā jāti nāma. So pubbabuddhānaṃ 2- vā buddhasāvakānaṃ vā sammukhībhāvaṃ āgamma
vaṭṭadosadipakalakkhaṇāhataṃ dhammakathaṃ sutvā vaṭṭasena pīḷito hoti, evamassa
savikārā khandhājāti vaṭṭadukkhassa paccayo hoti. So vaṭṭadukkhena pīḷito
aparāparaṃ saddhaṃ janetvā agārasmā anagāriyaṃ pabbajati, evamassa vaṭṭadukkhaṃ
aparāparasaddhāya paccayo hoti. So pabbajjāmatteneva asantuṭṭho ūnapañcavassakāle
nissayaṃ gahetvā vattapaṭipattiṃ pūrento dve mātikā paguṇaṃ katvā kammākammaṃ
uggahetvā yāva arahattā nijjaṭaṃ katvā kammaṭṭhānaṃ gahetvā araññe
vasanto paṭhavīkasiṇādīsu kammaṃ ārabhati, tassa kammaṭṭhānaṃ nissāya dubbalā pīti
uppajjati. Tadassa saddhūpanisaṃ pāmojjaṃ, taṃ balavapītiyā paccayo hoti. Balavapīti
darathapaṭippassaddhiyā, sā appanāpubbabhāgasukhassa, taṃ sukhaṃ pādakajjhānasamādhissa.
So samādhinā pattakallaṃ taṃ 3- janetvā taruṇavipassanāya
@Footnote: 1 Sī. viññāṇādikandaravaṭṭaṃ
@2 Ma. sutabuddhānaṃ, cha. buddhānaṃ  3 cha.Ma. cittakallataṃ
Kammaṃ karoti. Iccassa pādakajjhānasamādhi taruṇavipassanāya paccayo hoti,
taruṇavipassanā balavavipassanāya, balavavipassanā maggassa, maggo phalavimuttiyā,
phalavimutti paccavekkhaṇassāti. 1- Evaṃ devassa anupubbena sāgaraṃ pūretvā ṭhitakālo
viya khīṇāsavassa vimuttisāgaraṃ pūretvā ṭhitakālo veditabboti. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 60-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1328              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1328              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=68              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=704              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=718              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=718              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]