ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       2. Dutiyadasabalasuttavaṇṇanā
    [22] Dutiyaṃ bhagavatā attano ajjhāsayavasena vuttaṃ. Tattha dasabalasamannāgatoti
dasahi balehi samannāgato. Balañca nāmetaṃ duvidhaṃ kāyabalañca
@Footnote: 1 Sī. potalikādayo, cha.Ma. potthalikādayo    2 cha.Ma. attani
@3 cha.Ma., i. aññatarappakāro             4 cha.Ma., i. kaṅkhati

--------------------------------------------------------------------------------------------- page50.

Ñāṇabalañca. Tesu tathāgatassa kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi:- "kāḷāvakañca gaṅgeyyaṃ paṇḍaraṃ tambapiṅgalaṃ gandhaṃ maṅgalahemañca uposathaṃ chaddantime dasā"ti 1- imāni dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino balaṃ. 2- Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa. Nārāyanasaṅkhātaṃ balantipi 3- idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ 4- koṭisahassānaṃ, purisagaṇanāya pana dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ. "dasabalasamannāgato"ti ettha pana etaṃ saṅgahaṃ na gacchati. Etaṃ hi bāhirakaṃ lāmakaṃ tiracchānagatānaṃ sīhādīnampi hoti. Etaṃ hi nissāya dukkhapariññā vā samudayappahānaṃ vā maggabhāvanā vā phalasacchikiriyā vā natthi. Aññaṃ pana dasasu ṭhānesu akampanaṭṭhena upatthambhanaṭṭhena ca dasavidhaṃ ñāṇabalannāma atthi, taṃ sandhāya vuttaṃ "dasabalasamannāgato"ti. Katamaṃ pana tanti? ṭhānāṭṭhānādīnaṃ yathābhūtaṃ jānanaṃ. Seyyathīdaṃ? ṭhānañca Ṭhānato aṭṭhānañca aṭṭhānato jānanaṃ ekaṃ, atītānāgatapaccuppannānaṃ @Footnote: 1 pa.sū. 1/148/346, sammo. vi. 515, mano:pū. 3/21/325 @2 cha.Ma., i. ayaṃ pāṭho na dissati 3 cha.Ma. nārāyanasaṅghātabalantipi @4 Ma. pakatihatthīnaṃ 5 cha.Ma.,i. aṭṭhānaṃ aṭṭhānato

--------------------------------------------------------------------------------------------- page51.

Kammasamādānānaṃ ṭhānaso hetuso yathābhūtaṃ vipākajānanaṃ ekaṃ, sabbatthagāminīpaṭipadājānanaṃ ekaṃ, anekadhātunānādhātulokajānanaṃ ekaṃ, sattānaṃ 1- nānādhikamuttijānanaṃ ekaṃ, tesaṃyeva indriyaparopariyattijānanaṃ ekaṃ, jhānavimokkhasamādhisamāpattīnaṃ saṅkilesavodānavuṭṭhānajānanaṃ ekaṃ, tesaṃyeva 2- pubbenivāsajānanaṃ ekaṃ, sattānaṃ cutūpapātajānanaṃ ekaṃ, āsavakkhayajānanaṃ ekaṃ. 3- Abhidhamme pana:- "idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī"ti 4- ādinā nayena vitthārato āgato. 5- Atthavaṇṇanāpi nesaṃ vibhaṅgaṭṭhakathāya 6- ceva papañcasūdaniyā ca majjhimaṭṭhakathāyaṃ 7- sabbākārato vuttā. Sā tattha vuttanayeneva gahetabbā. Catūhi ca vesārajjehīti ettha sārajjapaṭipakkhaṃ vesārajjaṃ, catūsu ṭhānesu vesārajjabhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Katamesu catūsu? "sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā"tiādīsu codanāvatthūsu. Tatrāyaṃ pāli:- "cattārimāni bhikkhave tathāgatassa vesārajjāni .pe. Katamāni cattāri? `sammāsambuddhassa te paṭijānato ime dhammā Anabhisambuddhā'ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo @Footnote: 1 cha.Ma., i. parasattānaṃ parapuggalānaṃ @2 cha.Ma., i. ayaṃ pāṭho na dissati 3 cha.Ma., i. ekanti @4 abhi.vi. 35/760/384 5 cha.Ma. āgatāneva @6 sammo. vi. 514 (syā) 7 pa. sū 1/148/346

--------------------------------------------------------------------------------------------- page52.

Vā māro vā brahmā vā koci vā lokasmiṃ saha dhammena paṭicodissatīti 1- nimittametaṃpi 2- bhikkhave na samanupassāmi. Etamahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. `khīṇāsavassa Te paṭijānato ime āsavā aparikkhīṇā'ti tatra vata maṃ .pe. `ye Kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā'ti tatra vata maṃ .pe. `yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā'ti tatra vata maṃ samaṇo vā brāhmaṇo vā .pe. Vesārajjappatto viharāmī"ti. 3- Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipissa 4- asampakampiyo nisabho, so idha usabhoti adhippeto. Idaṃ 5- hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi paṭhaviṃ uppīḷetvā avaṭṭhānaṃ. 6- Idha 7- pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi paṭhaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapaṭhaviṃ uppīḷetvā @Footnote: 1 cha.Ma.,i. paṭicodessatīti. @2 cha.Ma., i. apisaddo na dissati 3 aṅ. catukka. 21/8/10 @4 cha.Ma., i. assāti pāṭho na dissati 5 cha.Ma.,i. idampi @6 acalaṭṭhānaṃ pa. sū. 1/148/347 7 cha.Ma.,i. idaṃ

--------------------------------------------------------------------------------------------- page53.

Sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṇṭhānaṃ paṭinājāti upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ "āsabhaṇṭhānaṃ paṭijānātī"ti. Parisāsūti "aṭṭha kho imā sāriputta parisā. Katamā aṭṭha? khattiyaparisā Brāhmaṇaparisā gahapatiparisā samaṇaparisā cātummahārājikaparisā tāvatiṃsaparisā māraparisā brahma parisā"ti 1- imāsu aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato ceva hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananatopi 2- sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīho 3- tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso "iti rūpan"tiādinā nayena nānāvidhaṃ vilāsadhammadesanaṃ vilāsasampannaṃ 4- sīhanādaṃ nadati. Tena vuttaṃ "parisāsu sīhanādaṃ nadatī"ti. Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ, visuddhassa dhammacakkassetaṃ adhivacanaṃ. Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. @Footnote: 1 Ma.mū. 12/151/112 @2 cha.Ma., i. hananato 3 cha.Ma., i. tathāgatasihopi @4 cha.Ma., i. nānāvidhadesanāvilāsasampannaṃ

--------------------------------------------------------------------------------------------- page54.

Taṃ hi abhinikkhamanato paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato paṭṭhāya 1- yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇaṃ 2- pavattamānaṃ pavattanti duvidhaṃ. Taṃ hi yāva aññākoṇḍaññassa 3- sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ buddhānaṃyeva orasañāṇaṃ. Imāni yaṃ iminā ñāṇena samannāgato sīhanādaṃ nadati, taṃ dassetuṃ iti rūpantiādimāha. Tattha iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ natthīti ruppanasabhāvañceva bhūtupādāyabhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhāna- padaṭṭhānavasena anavasesarūpapariggaho vutto. Iti rūpassa samudayoti iminā evaṃ pariggahitassa 5- rūpassa samudayo vutto. Tattha itīti evaṃ samudayo hotīti attho. Tassa vitthāro "avijjāsamudayā rūpasamudayo, taṇhāsamudayā, kammasamudayā, 4- āhārasamudayā rūpasamudayoti nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatī"ti 5- evaṃ veditabbo. Aṭṭhaṅgamepi "avijjānirodhā rūpanirodho .pe. Vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa nirodhaṃ passatī"ti ayaṃ vitthāro. Iti vedanātiādīsupi ayaṃ vedanā ettakā vedanā, ito uddhaṃ vedanā natthi, ayaṃ saññā, ime saṅkhārā, idaṃ viññāṇaṃ ettakaṃ viññāṇaṃ, @Footnote: 1 cha.Ma., i. vā @2 cha.Ma., i. desanāñāṇampi 3 cha.Ma. aññāsikoṇḍaññassa @4 Sī., Ma. kammasamudayo 5 khu.paṭi. 31/106/79 (syā)

--------------------------------------------------------------------------------------------- page55.

Ito uddhaṃ viññāṇaṃ natthīti vedayitasañjānanaabhisaṅkharaṇavijānanasabhāvañceva sukhādirūpasaññādipasādacakkhuviññāṇādibhedañca 1- ādiṃ katvā lakkhaṇarasapaccupaṭṭhāna- padaṭṭhānavasena anavasesavedanāsaññāsaṅkhāraviññāṇapariggaho vutto. Iti vedanāya samudayotiādīhi pana evaṃ pariggahitānaṃ vedanāsaññāsaṅkhāraviññāṇānaṃ samudayo vutto. Tatrāpi itīti evaṃ samudayo hotīti attho. Tesampi vitthāro "avijjāsamudayā vedanāsamudayo"ti 2- rūpe vuttanayeneva veditabbo. Ayaṃ pana viseso:- tīsu khandhesu "āhārasamudayā"ti avatvā "phassasamudayā"ti vattabbaṃ, viññāṇakkhandhe "nāmarūpasamudayā"ti, aṭṭhaṅgamapadampi tesaṃyeva vasena yojetabbaṃ. Ayamettha saṅkhepo, vitthārato pana udayabbayavinicchayo sabbākāraparipūro visuddhimagge vutto. Imasmiṃ sati idaṃ hotīti ayampi aparo sīhanādo. Tassattho:- imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjati. Imasmiṃ asati idaṃ na hotīti imasmiṃ avijjādike paccaye asati idaṃ saṅkhārādikaṃ phalaṃ na hoti. Imassa nirodhā idaṃ nirujjhatīti imassa avijjādikassa paccayassa nirodhā idaṃ saṅkhārādikaṃ phalaṃ nirujjhati. Idāni yathā taṃ hoti ceva nirujjhati ca, taṃ vitthārato desento yadidaṃ avijjāpaccayā saṅkhārātiādimāha. @Footnote: 1 cha.Ma., i. sukhādirūpasaññādiphassādicakkhuviññāṇādibhedañca @2 khu. paṭi. 13/108/80 (syā) 3 cha.Ma. dassetuṃ

--------------------------------------------------------------------------------------------- page56.

Evaṃ svākkhātoti evaṃ pañcakkhandhavibhajanādivasena suṭṭhu akkhāto sukathito. Dhammoti pañcakkhandhapaccayākāradhammo. Uttānoti anikujjito. Vivaṭoti vivaritvā ṭhapito. Pakāsitoti dīpito jotito. Chinnapilotikoti pilotikā vuccati chinnaṃ bhinnaṃ tattha tattha sibbitagaṇṭhikaṃ jiṇṇavatthaṃ, taṃ yassa natthi. Aṭṭhahatthaṃ vā navahatthaṃ vā ahatasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayampi dhammo tādiso. Na hettha kohaññādivasena chinnabhinnasibbitagaṇṭhitabhāvo atthi. Apica khuddakasāṭakopi pilotikā vuccati, sā yassa natthi, aṭṭhanavahattho mahāpaṭo atthi, sopi chinnapilotiko, apagatapilotikoti attho. Tādiso ayaṃ dhammo. Yathā hi catuhatthaṃ sāṭakaṃ labhitvā 1- pariggahaṇaṃ karonto puriso ito cito ca añchanto kilamati, evaṃ bāhirakasamaye pabbajitā attano parittakadhammaṃ "evaṃ sati evaṃ bhavissatī"ti pakappetvā pakappetvā vaḍḍhentā kilamanti. Yathā pana aṭṭhahatthanavahatthena sāṭakena pariggahaṇaṃ karonto yathāruciṃ 2- pārupati na kilamati, natthi tattha añchitvā vaḍḍhanakiccaṃ, evaṃ imasmimpi dhamme pakappetvā pakappetvā vibhajanakiccaṃ natthi, tehi tehi kāraṇehi mayāva ayaṃ dhammo suvibhatto suvitthāritoti idampi sandhāya "../../bdpicture/chinnapilotiko"ti āha. Apica kacavaropi pilotikā 3- vuccati, imasmiṃ ca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha:- "kāraṇḍavaṃ niddhamatha kasambuṃ avakassatha 4- tato palāpe 5- vāhetha assamaṇe samaṇamānine. @Footnote: 1 Ma. gahetvā @3 cha.Ma.,i. pilotikāti 2 cha.Ma. yathāruci @4 Sī. kasambuñcāpakassatha, cha.Ma. apakassatha 5 ka. kalāpe

--------------------------------------------------------------------------------------------- page57.

Niddhamitvāna pāpicche pāpaācāragocare suddhā suddhehi saṃvāsaṃ kappayavho patissatā tato samaggā nipakā dukkhassantaṃ karissathā"ti. 1- Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti. Alamevāti yuttameva. Saddhāpabbajitenāti saddhāya pabbajitena. Kulaputtenāti dve kulaputtā ācārakulaputto jātikulaputto ca. Tattha yo yato kutoci kulā pabbajitvā sīlādayo pañca dhammakkhandhe pūreti, ayaṃ ācārakulaputto nāma. Yo pana yasakulaputtādayo viya jātisampannakulā pabbajito, ayaṃ jātikulaputto nāma. Tesu idha ācārakulaputto adhippeto. Sace pana jātikulaputto ācāravā hoti, ayaṃ uttamoyeva. Evarūpena kulaputtena. Viriyaṃ ārabhitunti caturaṅgasamannāgataṃ viriyaṃ kātuṃ. Idāni 2- caturaṅgaṃ dassento kāmaṃ taco cātiādimāha. Ettha hi taco ekaṃ aṅgaṃ, nhāru ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti. Idañca pana caturaṅgasamannāgataṃ viriyaṃ adhiṭṭhahantena navasu ṭhānesu samodhātabbaṃ 3- purebhatte pacchābhatte purimayāme majjhimayāme pacchimayāme gamane ṭhāne nisajjāya sayaneti. Dukkhaṃ bhikkhave kusīto viharatīti imasmiṃ sāsane yo kusīto puggalo, so dukkhaṃ viharati. Bāhirasamaye pana yo kusīto, so sukhaṃ viharati. Vokiṇṇoti missībhūto. Sadatthanti sobhaṇaṃ vā atthaṃ sakaṃ vā atthaṃ, ubhayenāpi arahattameva adhippetaṃ. Parihāpetīti hāpeti na pāpuṇāti. Kusītapuggalassa hi cha dvārāni aguttāni 4- honti, tīṇi kammāni aparisuddhāni, ājīvaṭṭhamakaṃ sīlaṃ apariyodātaṃ, bhinnājīvo kulupako hoti. So sabrahmacārīnaṃ akkhimhi patitarajaṃ viya upaghātakaro hutvā @Footnote: 1 aṅ.aṭṭhaka. 23/100/173 (syā) 2 cha.Ma., i. idānissa @3 cha.Ma., i. samādhātabbaṃ 4 Sī. aguttāni arakkhitāni

--------------------------------------------------------------------------------------------- page58.

Dukkhaṃ viharati, pīṭhamaddano 1- ceva hoti laṇḍasādano 2- ca, satthu ajjhāsayaṃ gahetuṃ na sakkoti, dullabhaṃ khaṇaṃ virādheti, tena bhutto raṭṭhapiṇḍopi na mahapphalo hoti. Āraddhaviriyo ca kho bhikkhaveti āraddhaviriyo puggalo imasmiṃyeva sāsane sukhaṃ viharati. Bāhirasamaye pana yo āraddhaviriyo viharati, 3- so dukkhaṃ viharati. Pavivittoti vivitto viyutto hutvā. Sadatthaṃ paripūretīti arahattaṃ pāpuṇāti. Āraddhaviriyassa hi cha dvārāni suguttāni honti, tīṇi kammāni parisuddhāni, ājīvaṭṭhamakaṃ sīlaṃ pariyodātaṃ, sabrahmacārīnaṃ vā akkhīsu sītalañjanaṃ 4- viya dhātuggatacandanaṃ viya ca manāpo hutvā sukhaṃ viharati, satthu ajjhāsayaṃ gahetuṃ sakkoti. Satthā hi:- "ciraṃ jīva mahāvīra kappaṃ tiṭṭha mahāmunī"ti 5- evaṃ gotamiyā vandito "na kho gotami tathāgatā evaṃ vanditabbā"ti paṭikkhipitvā tāya yācito vanditabbākāraṃ ācikkhanto evamāha:- "āraddhaviriye pahitatte niccaṃ daḷhaparakkame samagge sāvake passa esā buddhāna vandanā"ti. 5- Evaṃ āraddhaviriyo satthu ajjhāsayaṃ gahetuṃ sakkoti, dullabhaṃ khaṇaṃ na virādheti. Tassa hi buddhuppādo dhammadesanā saṃghasupaṭipatti ca saphalā hoti saudrayā, raṭṭhapiṇḍopi tena bhutto mahapphalo hoti. Hīnena aggassāti hīnāya saddhāya hītena viriyena hīnāya satiyā hīnena samādhinā hīnāya paññāya aggasaṅkhātassa arahattassa patti nāma na hoti. @Footnote: 1 Sī. sivamaddano 2 Sī.,i. leḍḍupātano, cha.Ma. laṇḍapūrako @3 cha.Ma.,i. ayaṃ pāṭho na dissati 4 Sī. bāhugatasandanaṃ viya, cha.Ma.,i. akkhamhi @susītalañjanaṃ 5 pāli. etaṃ buddhāna vandanaṃ, khu. apa. 33/157/288 (syā)

--------------------------------------------------------------------------------------------- page59.

Aggena ca khoti aggehi saddhādīhi aggassa arahattassa patti hoti. Maṇḍapeyyanti pasannaṭṭhena maṇḍaṃ, pātabbaṭṭhena peyyaṃ. Yaṃ hi pivitvā antaravīthiyaṃ patito visaññī attano sāṭakādīnampi assāmiko hoti, taṃ pasannampi na pātabbaṃ, mayhaṃ pana sāsanaṃ evaṃ pasannañca pātabbañcāti dassento "maṇḍapeyyan"ti āha. Tattha tividho maṇḍo desanāmaṇḍo paṭiggahamaṇḍo brahmacariyamaṇḍoti. Katamo desanāmaṇḍo? catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā Vivaraṇā vibhajanā uttānīkammaṃ, catunnaṃ satipaṭṭhānānaṃ .pe. Ariyassa aṭṭhaṅgikassa maggassa ācikkhanā .pe. Uttānīkammaṃ, ayaṃ desanāmaṇḍo. Katamo paṭiggahamaṇḍo? bhikkhubhikkhuniyo upāsakaupāsikāyo devā manussā ye vā panaññepi keci viññātāro, ayaṃ paṭiggahamaṇḍo. Katamo brahmacariyamaṇḍo? ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ? sammādiṭṭhi .pe. Sammāsamādhi, ayaṃ brahmacariyamaṇḍo. Apica adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa adhimokkhamaṇḍaṃ pivatīti maṇḍapeyyanti- ādināpi 1- nayenettha attho veditabbo. Satthā sammukhībhūtoti idamettha kāraṇavacanaṃ. Yasmā satthā sammukhībhūto, tasmā viriyapayogaṃ 2- katvā pivatha taṃ maṇḍaṃ. Bāhirakaṃ hi bhesajjamaṇḍampi vejjassa asammukhā pivantānaṃ pamāṇaṃ vā uggamanaṃ vā niggamanaṃ vā na jānāmāti āsaṅkā hoti, vejjasammukhā pana "vejjo jānissatī"ti nirāsaṅkā pivanti, evameva amhākaṃ dhammassāmī satthā sammukhībhūtoti viriyaṃ katvā pivathāti maṇḍapānepi nesaṃ niyojento tasmātiha bhikkhavetiādimāha. Tattha saphalāti sānisaṃsā. Saudrayāti savaḍḍhi. Tattha attatthanti attano @Footnote: 1 khu.paṭi. 31/531/425 (syā) 2 cha.Ma.,i. viriyasampayogaṃ

--------------------------------------------------------------------------------------------- page60.

Atthabhūtaṃ. Arahattaṃ. Appamādena sampādetunti appamādena sabbakiccāni kātuṃ. Paratthanti paccayadāyakānaṃ mahapphalānisaṃsaṃ. Sesaṃ sabbattha uttānamevāti. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 49-60. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1099&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1099&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=65              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=662              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=681              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=681              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]