ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        10. Paccayasuttavaṇṇanā
    [20] Dasame paṭiccasamuppādañca vo bhikkhave desessāmi paṭiccasamuppanne
ca dhammeti satthā imasmiṃ sutte paccaye ca paccayanibbatte ca sabhāvadhamme
desessāmīti ubhayaṃ ārabhi. Uppādā vā tathāgatānanti tathāgatānaṃ uppādepi,
buddhesu uppannesupi anuppannesupi jātipaccayā jarāmaraṇaṃ, jātiyeva
jarāmaraṇassa paccayo. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci
jāti jarāmaraṇassa paccayo na hoti. Dhammaṭṭhitatā dhammaniyāmatāti imehipi
dvīhi paccayameva katheti. Paccayena hi paccayuppannā dhammā tiṭṭhanti, tasmā
paccayova "dhammaṭṭhitatā"ti vuccati. Paccayo dhamme niyameti, tasmā "dhammaniyāmatā"ti
vuccati. Idappaccayatāti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā idappaccayāva
idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti
taṃ 1- ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti desayati. 2- Paññapetīti
jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti
vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Passathāti cāhāti passatha
ativadati. 3- Kinti? jātipaccayā bhikkhave jarāmaraṇantiādi.
    Iti kho bhikkhaveti evaṃ kho bhikkhave. Yā tatrāti yā tesu "jātipaccayā
jarāmaraṇan"tiādīsu. Tathatātiādīni paccayākārasseva vevacanāni. So tehi tehi
paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati       2 cha.Ma.,i. dasseti  3 cha.Ma. iti ca vadati

--------------------------------------------------------------------------------------------- page47.

Paccayesu muhuttampi tato nibbattanibbattānaṃ dhammānaṃ 1- asambhavābhāvato avitathatāti, aññadhammapaccayehi aññadhammānuppattito anaññathatāti, jarāmaraṇādīnaṃ paccayato vā paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho:- imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato veditabbaṃ. Aniccanti hutvā abhāvaṭṭhena aniccaṃ. Ettha ca aniccanti na jarāmaraṇaṃ aniccaṃ, aniccasabhāvānaṃ pana khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ. Saṅkhatādīsupi eseva nayo. Ettha ca saṅkhatanti paccayehi samāgantvā kataṃ. Paṭiccasamuppannanti paccaye nissāya uppannaṃ. Khayadhammanti khayasabhāvaṃ. Vayadhammanti vigacchanakasabhāvaṃ. Virāgadhammanti virujjhanakasabhāvaṃ. 2- Nirodhadhammanti nirujjhanakasabhāvaṃ. Jātiyāpi vuttanayeneva aniccatā veditabbā. Janakapaccayānaṃ vā kiccānubhāvalakkhaṇe 3- diṭṭhattā 4- ekena pariyāyenanettha aniccātiādīni yujjantiyeva. Bhavādayo aniccādisabhāvā. 5- Sammappaññāyāti 6- savipassanāya maggapaññāya. Pubbantanti purimaṃ atikkantaṃ. 7- Ahosiṃ nu khotiādīsu "ahosiṃ nu kho nanu kho"ti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānatañca avijjamānatañca kaṅkhati. Kiṃ kāraṇanti na vattabbaṃ, ummattako viya bālaputhujjano yathā vā tathā vā pavattati. Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya "khattiyo nu kho ahosiṃ brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataro"ti kaṅkhati. Kathaṃ nu khoti @Footnote: 1 Sī. nibbattanadhammānaṃ, cha.Ma.,i. nibbattānaṃ dhammānaṃ @2 cha.Ma., i. virajjanakasabhāvaṃ 3 cha.Ma.,i. kiccānubhāvakkhaṇe @4 Sī.,i. niddiṭṭhattā 5 cha.Ma. aniccādisabhāvāyeva @6 Sī.,i. paññāyāti 7 cha.Ma. atītanti attho

--------------------------------------------------------------------------------------------- page48.

Saṇṭhānākāraṃ nissāya "dīgho nu kho ahosiṃ rassaodātakaṇhapamāṇikādīnaṃ aññataro"ti kaṅkhati. Keci pana "issaranimmānādīni nissāya `kena nu kho kāraṇena ahosin'ti hetuto 1- kaṅkhatī"ti vadanti. Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya "khattiyo hutvā nu kho brāhmaṇo ahosiṃ .pe. Devo hutvā manusso"ti attano paraṃ paraṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ. Aparantanti anāgataṃ antaṃ. Bhavissāmi nu kho nanu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānatañca avijjamānatañca kaṅkhati. Sesaṃ panettha 2- vuttanayameva. Etarahi vā paccuppannaṃ addhānanti idāni vā paṭisandhimādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā. Ajjhattaṃ kathaṃkathī bhavissatīti attano khandhesu vicikicchī bhavissati. Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti:- cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo, taṃ puttaṃ muṇḍesuṃ, so uṭṭhāya "ahaṃ nu kho cūḷamātāya putto"ti cintesi. Evaṃ "ahaṃ nu khosmī"ti kaṅkhā hoti. No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu:- eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ macchoti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito 3- sayi, so paṭibujjhitvā attano jaṇṇukāni dve yakkhāti cintetvā pahari. Evaṃ no nu khosmīti kaṅkhā hoti. 4- Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Esa nayo sesesu. 5- Devo pana samāno devabhāvaṃ ajānanto nāma natthi, sopi pana @Footnote: 1 Ma. hetuṃ 2 cha.Ma.,i. sesamettha @3 Sī. saṅkucito 4 cha.Ma.,i. kaṅkhati @5 cha.Ma., i. sesesupi

--------------------------------------------------------------------------------------------- page49.

"ahaṃ rūpī nu kho arūpī nu kho"tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce. Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potalakādayo 1- pabbajitasaññino, pabbajitāpi "kuppaṃ nu kho me kamman"tiādinā nayena gahaṭṭhasaññino, manussāpi ca rājāno viya attano 2- devasaññino honti. Kathaṃ nu khosmīti vuttanayameva. Kevalaṃ hettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya "dīgho nu khosmi rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ añañatarassākāro"ti 3- kaṅkhanto kathaṃ nu khosmīti kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi. Kuto āgato so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhanto evaṃ kaṅkhatīti. 4- Ariyasāvakassāti idha sotāpanno adhippeto, itarepi pana tayo avāritāyevāti. Dasamaṃ. Āhāravaggo dutiyo. ---------------


             The Pali Atthakatha in Roman Book 12 page 46-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1017&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1017&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=60              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=590              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=608              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=608              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]