ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page1.

Sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā nidānavaggavaṇṇanā ------------- namo tassa bhagavato arahato sammāsambuddhassa. 1. Nidānasaṃyutta 1. Buddhavagga 1. Paṭiccasamuppādasuttavaṇṇanā [1] Evamme sutanti nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:- tatra kho bhagavā bhikkhū āmantesīti tatra 1- tatrāti desakālaparidīpanaṃ. Tañhi "yaṃ samayaṃ viharati, tatra 2- samaye, yasmiñca jetavane viharati, tattha 3- jetavane"ti dīpeti. Bhāsitabbayutte vā desakāle 4- dīpeti. Na hi bhagavā ayutte dese kāle ca 5- dhammaṃ bhāsati. "akālo kho tāva bāhiyā"tiādi 6- cettha sādhakaṃ. Khoti padapūraṇamatte, avadhāraṇe 7- ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāya savanayuttapuggalavacanaṃ. Apicettha "bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhūpagatoti bhikkhū"tiādinā 8- nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesi, ayamettha attho. Aññattha pana viññāpanepi 9- hoti. Yathāha "āmantayāmi vo bhikkhave, paṭivedayāmi vo @Footnote: 1 Sī.,i. tattha, cha.Ma. ettha 2 Sī. tasmiṃ 3 cha.Ma.,i. tatra 4 Sī. desakāleti @5 i. kāle vā 6 khu.u. 25/10/102 7 Sī.,i. avadhāraṇatthe @8 vinaYu. 1/45/30, abhi.vi. 35/510/296 9 cha.Ma.,i. aññatra pana ñāpanepi

--------------------------------------------------------------------------------------------- page2.

Bhikkhave"ti. Pakkosanepi. Yathāha "ehi tvaṃ bhikkhu mama vacanena sāriputtaṃ āmantehī"ti. 1- Bhikkhavoti āmantanākāradīpanaṃ. Tañca bhikakhūnaṃ sīlādiguṇayogasiddhattā 2- vuttaṃ. Bhikkhanasīlatādiguṇayuttopi hi bhikkhu, bhikkhanadhammatāguṇayuttopi bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca tesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitavuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. "bhikkhavo"ti iminā ca karuṇāvipphārasomahadayanayananipātapubbaṅgamena vacanena 3- te attano abhimukhe karonto teneva kathetukamyatādīpakena nesaṃ vacanena sotukamyataṃ janeti, teneva ca sambodhanaṭṭhena sādhukaṃ manasikārepi niyojeti. 4- Sādhukaṃ manasikārayuttā 5- hi sāsanasampatti. Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce. Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā, parisāya jeṭṭhā bhikkhū paṭhamaṃ uppannattā, seṭṭhā anāgāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭigāhakattā ca, āsannā tattha nisinnesu satthu santikattā, sadāsannihitā satthu santikāvacarattāti. Apica kho 6- te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabhāvato. 7- Visesato ca ekacce bhikkhūyeva sandhāya ayaṃ desanāpīti evaṃ āmantesi. Kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti. Satijananatthaṃ. Bhikkhū aññaṃ cintentāpi vikkhittacittāpi dhammaṃ pacca- vekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne "ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya atthuppattiyā @Footnote: 1 aṅa.navaka. 23/215/387 (syā) 2 cha.Ma., i. bhikkhanasīlatādiguṇayogasiddhattā @3 Sī..... nihitapubbaṅgamavacanena 4 i. sādhukasavanamanasikārepi te niyojeti @5 cha.Ma. manasikārāyattā, i. savanamanasikārāyattā 6 cha.Ma., i. ayaṃ saddo na dissati @7 cha.Ma. paṭipattisabbhāvato

--------------------------------------------------------------------------------------------- page3.

Desitā"ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ na vā gaṇheyyuṃ, tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti. Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā. Apicettha "bhikkhavo"ti vadamāno bhagavā te 1- bhikkhū ālapati. "bhadante"ti vadamānā te bhagavantaṃ paccālapanti. Tathā hi "bhikkhavo"ti bhagavā bhāsati, "bhadante"ti paccabhāsanti. "bhikkhavo"ti paṭivacanaṃ dāpeti, "bhadante"ti paṭivacanaṃ denti. Te bhikkhūti ye 2- bhagavā āmantesi, te. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni vattabbaṃ sakalasuttaṃ avoca. Ettāvatā yaṃ āyasmatā ānandena atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā. Idāni paṭiccasamuppādaṃ votiādinā nayena bhagavatā nikkhittassa suttassa saṃvaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ tāva 3- vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicāressāma. Cattāro hi suttanikkhepā:- attajjhāsayo, parajjhāsayo, pucchāvasiko, atthuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi, 4- seyyathīdaṃ? vasalasuttantacandopamavīṇopamasammappadhāna- iddhipādaindriyabalabojjhaṅgamaggamaṅgalasuttānīti 5- evamādīni, tesaṃ attajjhāsayo nikkhePo. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī.,Ma. ye ca 3 cha.Ma., i. ayaṃ saddo na dissati @4 cha.Ma., i. katheti 5 Sī. sakalasuttantahārako, @cha.Ma. dasabalasuttantahārako................maggaṅgasuttantahārakoti

--------------------------------------------------------------------------------------------- page4.

Yāni pana "paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yannūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyan"ti 1- evaṃ paresaṃ ajjhāsayaṃ khantiṃ ruciṃ 2- manaṃ abhinīhāraṃ bujjhanabhāvañca avekkhitvā parajjhāsayavasena kathitāni, seyyathīdaṃ? cūḷarāhulovādasuttaṃ mahārāhulovādasuttaṃ dhammacakkappavattanaṃ anattalakkhaṇasuttaṃ āsīvisopamasuttaṃ dhātuvibhaṅgasuttanti evamādīni, tesaṃ parajjhāsayo nikkhePo. Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo "bojjhaṅgā bojjhaṅgāti bhante vuccanti, nīvaraṇā nīvaraṇāti bhante vuccanti, 3- ime nu kho bhante pañcupādānakkhandhā, kiṃsūdha vittaṃ purisassa seṭṭhan"tiādinā 4- nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni, yāni vā panaññānipi devatāsaṃyuttamārasaṃyuttabrahmasaṃyutta- sakkapañhacūḷavedallamahāvedallasāmaññaphalaāḷavakasūcilomakharalomasuttādīni, tesaṃ pucchāvasiko nikkhePo. Yāni pana tāni uppannakāraṇaṃ paṭicca kathitāni, seyyathīdaṃ? dhammadāyādaṃ Cūḷasīhanādaṃ 5- puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇupiṇḍūpamaṃ 6- pārichattakūpamanti evamādīni, tesaṃ atthuppattiko nikkhePo. Evametesu catūsu nikkhepesu imassa paṭiccasamuppādasuttassa parajjhāsayo nikkhePo. Parapuggalajjhāsayavasena hi idaṃ bhagavatā nikkhittaṃ. Kataresaṃ puggalānaṃ ajjhāsayavasenāti? ugghaṭitaññūnaṃ. Cattāro hi puggalā ugaghaṭitaññū vipacitaññū @Footnote: 1 Ma.u. 14/416/356, saṃ. saḷā. 18/187/132 2 Sī. nijjhānakkhamataṃ, @cha.Ma. nijjhānakkhamaṃ 3 saṃ.Ma. 19/202/76 4 saṃ.sa. 15/246/258, khu.su. 25/183/369 @5 cha.Ma., i. cūḷasīhanādasuttaṃ 6 cha.Ma. pheṇapiṇḍūpamaṃ

--------------------------------------------------------------------------------------------- page5.

Neyyo padaparamoti. Tattha yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipacitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato 1- bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo. Iti imesu catūsu puggalesu ugghaṭitaññūpuggalānaṃ 2- ajjhāsayavasena idaṃ suttaṃ nikkhittaṃ. Tadā kira pañcasatā janapadavāsikā bhikkhū sabbeva ekacarā dvicarā ticarā catucarā pañcacarā sabhāgavuttino dhutaṅgadharā āraddhaviriyā yuttayogā vipassakā saṇhaṃ sukhumaṃ 3- suññataṃ paccayākāradesanaṃ patthayamānā sāyaṇhasamaye bhagavantaṃ upasaṅkamitavā vanditvā rattakambalasāṇiyā parikkhipamānā viya desanaṃ paccāsiṃsamānā 4- parivāretvā nisīdiṃsu. Tesaṃ ajjhāsayavasena bhagavā idaṃ suttaṃ ārabhi. Yathā hi cheko cittakāro aparikammakataṃ bhittiṃ labhitvā na āditova rūpaṃ samuṭṭhāpeti, 5- mahāmattikālepādīhi 6- puna bhittiparikammaṃ tāva katvā kataparikammāya bhittiyā rūpaṃ samuṭṭhāpeti, kataparikammaṃ pana bhittaṃ labhitvā bhittiparikammabyāpāraṃ akatvā raṅgajātāni yojetvā vaṭṭikaṃ vā tūlikaṃ vā ādāya rūpameva samuṭṭhāpeti, evameva bhagavā akatābhinivesaṃ ādikammikaṃ kulaputtaṃ labhitvā nāssa āditova arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ @Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati 2 Sī.i. ugghaṭitaññūnaṃ puggalānaṃ @3 Sī.,i. saṇhasukhumaṃ 4 cha.Ma. paccāsīsamānā, i. viya patthayamānā @5 cha.Ma., i. samuṭṭhāpesi 6 cha.Ma., i. mahāmattikalepādīhi

--------------------------------------------------------------------------------------------- page6.

Ācikkhati, sīlasamādhikammassakatādiṭṭhisampadāya pana yojento pubbabhāgapaṭipadaṃ tāva ācikkhati. Yaṃ sandhāya vuttaṃ:- "tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ. Sīlaṃ ca suvisuddhaṃ diṭṭhi ca ujukā. Yato kho te bhikkhu sīlaṃ ca suvisuddhaṃ bhavissati diṭṭhi ca ujukā. Tato tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhāveyyāsi. 1- Katame cattāro, idha tvaṃ bhikkhu ajjhattaṃ vā kāye kāyānupasusī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vā kāye .pe. Ajjhattabahiddhā vā kāye .pe. Dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi, tato tuyhaṃ bhikkhu yā ratti vā divaso vā āgamissati, vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti. 2- Evaṃ ādikammikakulaputtassa sīlakathāya parikammaṃ kathetvā arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati. Parisuddhasīlaṃ pana āraddhaviriyaṃ yuttayogaṃ vipassakaṃ labhitvā nāssa pubbabhāgapaṭipadaṃ ācikkhati, ujukameva pana arahattapadaṭṭhānaṃ saṇhaṃ 3- sukhumaṃ @Footnote: 1 Sī. manasikareyyāsi 2 saṃ. Ma. 19/369/125 @3 Ma. tesaṃ ajjhāsayaṃ saṇhaṃ, i. sassa ajjhāsayaṃ saṇhasukhumaṃ

--------------------------------------------------------------------------------------------- page7.

Suññataṃ vipassanālakkhaṇaṃ ācikkhati. Ime pañcasatā bhikkhū pubbabhāgapaṭipadaṃ parisodhetvā ṭhitā sudhantasuvaṇṇasadisā suparimajjitamaṇikkhandhasannibhā, 1- eko lokuttaramaggova nesaṃ anāgato, iti tassa āgamanatthāya satthā tesaṃ ajjhāsayaṃ avekkhiyamāno 2- idaṃ suttaṃ āhari. 3- Tattha paṭiccasamuppādanti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca sahite dhamme uppādeti, tasmā paṭiccasamuppādoti vuccati. Ayamettha saṅkhepo, vitthāro pana visuddhimaggato gahetabbo. Voti ayaṃ vosaddo paccattaupayogakaraṇasampadānasāmivacanapadapūraṇesu dissati. "kacci pana vo anuruddhā samaggā sammodamānā"tiādīsu 4- hi paccatte dissati. "gacchatha bhikkhave paṇāmemi vo"tiādīsu 5- upayoge. "na vo mama santike vatthabban"tiādīsu 5- karaṇe. "vanapatthapariyāyaṃ vo bhikkhave desissāmī"tiādīsu 6- sampadāne. "sabbesaṃ vo sāriputta subhāsitan"tiādīsu 7- sāmivacane. "ye hi vo ariyā parisuddhakāyakammantā"tiādīsu 8- padapūraṇamatte. Idha panāyaṃ sampadāne daṭṭhabbo. Bhikkhaveti paṭissavanena abhimukhībhūtānaṃ puna ālapanaṃ. Desissāmīti desanāpaṭijānanaṃ. Taṃ suṇāthāti taṃ paṭiccasamuppādaṃ taṃ desanaṃ mayā vuccamānaṃ suṇātha. Sādhukaṃ manasikarothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañca sādhusaddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati. "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 9- hi āyācane dissati. "sādhu @Footnote: 1 i. suparimaṭṭhamaṇikkhandhasannibhā 2 cha.Ma. i. apekkhamāno 3 cha.Ma., i. ārabhi @4 Ma.mū. 12/326/290 vinaYu. 5/466/248 5 Ma.Ma. 13/157/131 @6 Ma.mū. 12/190/162 7 Ma.mū. 12/305/305 8 Ma.mū. 12/35/23 @9 aṅ.catukka. 21/257/276, saṃ.saḷā. 18/131/89 (syā), saṃ.Ma. 19/381/143

--------------------------------------------------------------------------------------------- page8.

Bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā"tiādīsu 1- sampaṭicchane. "sādhu sādhu sāriputtā"tiādīsu 2- sampahaṃsane. "sādhu dhammarucī rājā sādhu paññāṇavā naro sādhu mittānamaddubbho 3- pāpassa akaraṇaṃ sukhanti- ādīsu 4- sundare. "tenahi *- doṇa sādhukaṃ suṇāhī"tiādīsu 5- sādhukasaddoyeva daḷhīkamme, āṇattiyantipi vuccati. Idha panāyaṃ ettheva daḷhīkamme āṇattiyā ca attho veditabbo, sundaratthepi vaṭṭati. Daḷhīkaraṇatthena hi "daḷhaṃ imaṃ dhammaṃ suṇātha suggahitaṃ gaṇhantā" , āṇattiatthena "mama āṇattiyā suṇātha" , sundaratthena "sundaramimaṃ bhaddakaṃ dhammaṃ suṇāthā"ti etaṃ dīpitaṃ hoti. Manasikarothāti āvajjetha, samannāharathāti attho. Avikkhittacittā hutvā nisāmetha, citte karothāti adhippāyo. Idānettha taṃ suṇāthāti sotindriyavikkhepanivāraṇametaṃ. Sādhukaṃ manasikarothāti manasikāre daḷhīkammaniyojanena manindriyavikkhepanivāraṇaṃ. 6- Purimaṃ cettha byañjanavipallāsagāhanivāraṇaṃ, pacchimaṃ atthavipallāsagāhanivāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇupaparikkhāsu. Purimena ca "sabyañjano ayaṃ dhammo, tasmā savanīyo"ti dīpeti, pacchimena "sāttho, tasmā manasikātabbo"ti. Sādhukapadaṃ vā ubhayapadehi yojetvā "yasmā ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇātha sādhukaṃ. Yasmā atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasikarothā"ti evaṃ yojanā veditabbā. 7- @Footnote: 1 Ma. u. 14/86/67 2 dī. pā. 11/349/240 @3 Ma. mittānamadrubbho 4 khu.jā. 28/50/20 (syā) @* cha.Ma. brāhmaṇa 5 aṅ.pañcaka. 22/192/251 (syā) @6 i...vāraṇaṃ 7 Sī.,i. kātabbā

--------------------------------------------------------------------------------------------- page9.

Bhāsissāmīti desessāmi. "taṃ suṇāthā"ti ettha paṭiññātaṃ desanaṃ taṃ saṅkhittatova desessāmīti apica kho vitthāratopi na bhāsissāmīti 1- vuttaṃ hoti. Saṅkhepavitthāravācakāni hi etāni padāni. Yathāha vaṅgīsatthero:- "saṅkhittenapi deseti vitthārenapi bhāsati sālikāyiva nigghoso paṭibhāṇaṃ udīrayī"ti. 2- Evaṃ vutte ussāhjātā hutvā evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ satthu vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti. Atha nesaṃ bhagavā etadavoca etaṃ idāni vattabbaṃ "katamo ca bhikkhave paṭiccasamuppādo"tiādiṃ sakalasuttaṃ avoca. Tattha katamo ca bhikkhave paṭiccasamuppādoti kathetukamyatāpucchā. Pañcavidhā hi pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti, tāsaṃ idaṃ nānattaṃ:- katamā adiṭṭhajotanāpucchā. 3- Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya 4- pucchāvibhāvanatthāya 5- pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā. Katamā diṭṭhasaṃsandanāpucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanāpucchā. @Footnote: 1 cha.Ma. desanaṃ saṅkhittatova na desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti, @i. desanaṃ na saṅkhittatova desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti @2 saṃ.sa. 15/214/229 khu.vimāna. 26/1241/424 @3 khu.mahā. 29/700/407 (syā) khu.cūḷa. 30/122/47 (syā) @4 Sī. vibhūtatāya, vibhūtatthāya (khu.cūḷa. 30/122/47 (syā)) 5 cha.Ma.,i. vibhāvanatthāya

--------------------------------------------------------------------------------------------- page10.

Katamā vimaticchedanāpucchā. Pakatiyā saṃsayapakkhanto hoti vimatipakkhanato 1- dveḷhakajāto "evaṃ nu kho, na nu kho, kathaṃ nu kho"ti, so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā. Katamā anumatipucchā. Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati "taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vā"ti, aniccaṃ bhante. Yampanāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti, dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ "etaṃ mama esohamasmi eso me attā"ti, no hetaṃ bhanteti. 2- Ayaṃ anumatipucchā. Katamā kathetukamyatāpucchā. Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati "cattārome bhikkhave satipaṭṭhānā. Katame 3- cattāro"ti, 4- ayaṃ kathetukamyatāpucchā. Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? buddhānaṃ hi tīsu Addhāsu kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ adiṭṭhaṃ ajotitaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi, tena nesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi, tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā paneso 5- akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo, tenassa vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato atthi, tāsu ayaṃ kathetukamyatāpucchāti veditabbā. Idāni tāya pucchāya saddhiṃ 6- paccayākāraṃ vibhajanto avijjāpaccayā bhikkhave saṅkhārātiādimāha. Ettha ca yathā nāma "pitaraṃ kathessāmī"ti āraddho @Footnote: 1 cha.Ma. saṃsayapakkhando hoti vimatipakkhando 2 saṃ kha. 17/79/72 @3 i. katamā 4 dī.Ma. 10/373/248 @5 cha.Ma. panesa, i. panesā 6 cha., i. puṭṭhaṃ, Ma. suddhaṃ

--------------------------------------------------------------------------------------------- page11.

"tissassa pitā soṇassa pitā"ti paṭhamataraṃ puttampi katheti, evameva bhagavā paccayaṃ kathetuṃ āraddho "avijjāpaccayā saṅkhārā"tiādinā nayena saṅkhārādīnaṃ paccaye avijjādidhamme kathento paccayuppannampi kathesi. Āhāravaggassa pana pariyosāne "paṭiccasamuppādañca vo bhikkhave desessāmi paṭiccasamuppanne ca dhamme"ti 1- ubhayampi kathesi. 2- Idāni avijjāpaccayā saṅkhārātiādīsu pana avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti iminā nayena attho veditabbo. Ayamettha saṅkhepo, vitthārena pana sabbākārena sampannā anulomapaṭiccasamuppādakathā visuddhimagge kathitā, tasmā sā tattha kathitavaseneva gahetabbā. Paṭilomakathāya pana avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ niruddhānaṃ 3- pana saṅkhārānaṃ nirodhā viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādīni vatvā evametassa kevalassa dukkhakkhandhassa nirodho hotīti āha. Tattha kevalassāti sakalassa suddhassa vā, sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti. Iti bhagavā anulomato dvādasahipi 4- padehi vaṭṭakathaṃ kathetvā tadeva 5- vinivaṭṭetvā paṭilomato dvādasahi padehi vivaṭṭaṃ 6- kathento arahattena desanāya kūṭaṃ gaṇhi. Desanāpariyosāne te pañcasatā āraddhavipassakā ugghaṭitaññū puggalā suriyarasmisamphuṭṭhāni viya paripākagatāni padumāni vibujjhitvā 7- arahattaphale patiṭṭhahiṃsu. @Footnote: 1 saṃ.ni. 16/20/25 @2 cha.Ma. ubhayaṃ ārabhitvā ubhayampi kathesi, i. ubhayaṃ ārabhitvā ubhayaṃ kathesi @3 cha.Ma. evaṃnirodhānaṃ 4 cha.Ma., i. pi-saddo na dissati @5 cha.Ma., i. tameva vaṭṭaṃ 6 i vaṭṭaṃ @7 cha.Ma. saccāni bujjhitvā, i. saccāni paṭivijjhitvā

--------------------------------------------------------------------------------------------- page12.

Idamavoca bhagavāti idaṃ vaṭṭavivaṭṭavasena sakalasuttaṃ bhagavā avoca. Attamanā te bhikkhūti tuṭṭhacittā te pañcasatā khīṇāsavā bhikkhū. Bhagavato bhāsitaṃ abhinandunti karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsato bhagavato vacanaṃ abhinandiṃsu, anumodiṃsu ceva sampaṭicchiṃsu cāti attho. Tenetaṃ vuccati:- "subhāsitaṃ sulapitaṃ sādhu sādhūti tādino anumodamānā sirasā sampaṭicchiṃsu bhikkhavo"ti. Paṭhamapaṭiccasamuppādasuttavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 12 page 1-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]