ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         9. Kuṭikāsuttavaṇṇanā
       [19] Navame kacci te kuṭikāti ayaṃ devatā dasa māse
antovasanaṭṭhena 5- mātaraṃ kuṭikaṃ katvā, yathā sakuṇā divasaṃ gocarapasutā rattiṃ
kulāvake allīyanti, evameva 6- sattā tattha tattha gantvāpi mātugāmassa
santikaṃ āgacchanti, ālayavasena bhariyaṃ kulāvakaṃ katvā. Kulapaveṇisantānakaṭṭhena
putte santānake katvā, taṇhaṃ bandhanaṃ katvā, gāthābandhanena ime pañhe
samodhānetvā bhagavantaṃ pucchi, bhagavāpissā visajjento tagghātiādimāha. Tattha
@Footnote: 1 cha.Ma. maṅkuṃ kātukāmo  2 cha.Ma., i. apabodhatīti evamuparipi  3 cha.Ma., i. nipātaṃ
@4 cha.Ma., i. dasasakkosanavatthuno   5 cha.Ma., i. antovasanaṭṭhānaṭṭhena
@6 cha.Ma., i. evamevaṃ
Tagghāti ekaṃsavacane nipāto. Natthīti pahāya pabbajitattā vaṭṭasmiṃ vā pana
mātukucchivāsassa dārābharaṇassa 1- puttanibbattiyā 2- vā abhāvato natthi.
       Devatā "mayā sannāhaṃ bandhitvā guḷhapañhā pucchitā, ayañca samaṇo
pucchitamatteyeva visajjesi, jānaṃ nu kho me ajjhāsayaṃ 3- kathesi, udāhu ajānaṃ
yaṃ vā taṃ vā mukhāruḷhaṃ kathesī"ti cintetvā puna kintāhantiādimāha. Tattha
kintāhanti kinte ahaṃ. Athassa 4- bhagavā ācikkhanto mātarantiādimāha. Sāhu
teti gāthāya anumoditvā 5- sampahaṃsitvā bhagavantaṃ gandhamālehi 6- pūjetvā
attano devaṭṭhānameva 7- gatāti.
                        Kuṭikāsuttavaṇṇā niṭṭhitā
                          ------------



             The Pali Atthakatha in Roman Book 11 page 37-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=980              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=980              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=230              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=197              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=197              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]