ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page36.

7. Dukkarasuttavaṇṇanā [17] Sattame duttitikkhanti dukkhamaṃ duadhivāsanaṃ. 1- Abyattenāti bālena. Sāmaññanti samaṇadhammo. Iminā devatā idaṃ dasseti:- yaṃ paṇḍitā kulaputtā dasapi vassāni vīsatimpi 2- saṭṭhimhi 2- vassāni dante abhidantamādāyapi 3- jivhāya tāluṃ āhaccapi cetasā cittaṃ abhiniggaṇhitvāpi ekāsanaṃ ekabhattaṃ paṭisevamānā āpāṇakoṭikaṃ 4- brahmacariyaṃ carantā sāmaññaṃ karonti. Taṃ bhagavā bālo abyatto kātuṃ na sakkotīti. Bahū hi tattha sambādhāti tasmiṃ sāmaññasaṅkhāte ariyamagge bahū sambādhā maggādhigamāya paṭipannassa pubbabhāge bahū parissayāti dasseti. Cittaṃ ce na nivārayeti yadi ayoniso uppannaṃ cittaṃ na nivāreyya, kati ahāni sāmaññaṃ careyya, ekadivasaṃpi na careyya. Cittavasiko hi samaṇadhammaṃ kātuṃ na sakkoti. Pade padeti ārammaṇe ārammaṇe. Ārammaṇamhi idha padanti adhippetaṃ. Yasmiṃ yasmiṃ hi ārammaṇe kileso uppajjati, tattha tattha bālo visīdati nāma. Iriyāpathapadaṃpi vaṭṭati. Gamanādīsu hi yattha yattha kileso uppajjati, tattha tattheva visīdati nāma. Saṅkappānanti kāmasaṅkappādīnaṃ. Kummovāti kacchapo viya. Aṅgānīti gīvapañcamāni aṅgāni. Samodahanti samodahanto, samodahitvā vā. Manovitakketi manamhi uppannavitakke. Ettāvatā idaṃ dasseti:- yathā kummo soṇḍipañcamāni aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, samodahetvāpissa 5- appasayhataṃ āpajjati, evameva bhikkhu manamhi uppannavitakke sake ārammaṇakapāle samodahaṃ mārassa otāraṃ na deti, samodahetvāpissa appasayhataṃ āpajjatīti. Anissitoti taṇhādiṭṭhinissayehi anissito hutvā. Aheṭhamānoti 6- avihiṃsamāno. Parinibbutoti kilesaparinibbānena 7- parinibbuto. Nūpavadeyya kañcīti aññaṃ kañci 8- paggalaṃ avacāravipattiādīsu yāya @Footnote: 1 cha.Ma. i. duadhivāsiyaṃ 2 cha.Ma. vīsatipi saṭṭhipi @3 Sī.,i. dantehi dantamādāya, cha.Ma.pisaddo na dissati @4 āpāṇakoṭikanti pāṇakoṭipariyosānaṃ yāvajīvanti atthoti ṭīkā @5 cha.Ma., i. samodahitvā cassa 6 cha.Ma., i aheṭhayāno @7 cha.Ma. kilesanibbānena 8 cha.Ma. yaṃ kiñci

--------------------------------------------------------------------------------------------- page37.

Kāyaci maṅkukattukāmo 1- hutvā na vadeyaya, "kālena vakkhāmi no akālenā"tiādayo pana pañca dhamme ajjhattaṃ upaṭṭhapetvā ullumpanasabhāvasaṇṭhitena cittena kāruññataṃ paṭicca vadeyyāti. Dukkarasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 11 page 36-37. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=934&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=934&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=209              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=183              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=183              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]