ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                   10. Tatiyasakkanamassanasuttavaṇṇanā 6-
     [266] Dasame ajjhabhāsīti kasmā esa punappunaṃ evaṃ bhāsatīti?
sakkassa kira devarañño saddo madhuro, suphusitadantāvaraṇaṃ, kathanakāle
suvaṇṇakiṅkiṇikasaddo viya niccharati. Taṃ punappunaṃ sotuṃ labhissāmīti bhāsati.
Pūtidehasayāti pūtimhi mātusarīre vā, attanoyeva vā sarīraṃ avattharitvā sayanato
pūtidehasayā. Nimmuggā kuṇapamheteti 7- dasa māse mātukucchisaṅkhāte kuṇapasmiṃ
ete nimmuggā. Etaṃ nesaṃ pidayāmīti etesaṃ etaṃ pihayāmi patthayāmi. Na tesaṃ
koṭṭhe opentīti na tesaṃ santakaṃ dhaññaṃ koṭṭhe pakkhipanti. Na hi etesaṃ dhaññaṃ
atthi. Na kumbhīti na kumbhiyaṃ. Na kaḷopiyanti na pacchiyaṃ. Paraniṭaṭhitamesanāti 8-
@Footnote: 1 cha.Ma. kusumbhasumanapūjā, i. kusumbhasumanadāmāni pūjāni
@2 Sī., i. ummaggabhindanādīni  3 cha.Ma. satthāravandanāsutta...
@4 cha.Ma., i. sabbaguṇanemittakehi  5 ka. apaccayārāmāti  6 cha.Ma. saṃghavandanāsutta...
@7 i. kuṇapesevateti  8 cha.Ma. paraniṭṭhitamesānāti, i. paraniṭṭhitaṃ cesānā...

--------------------------------------------------------------------------------------------- page336.

Paresaṃ niṭṭhitaṃ paraghare pakkaṃ bhikkhācāravattena esamānā gavesamānā. Tenāti tena 1- evaṃ pariyiṭṭhena. Sabbatāti dasapi .pe. Saṭṭhīpi vassāni susamādinnasundaravatā. Sumantamantinoti dhammaṃ sajjhāyissāma dhutaṅgaṃ samādiyissāma, samataṃ paribhuñjissāma, samaṇadhammaṃ karissāmāti evaṃ subhāsitabhāsino. Tuṇhībhūtā samañcarāti tiyāmarattiṃ asanighosanaghositā 2- viya dhammaṃ kathentāpi tuṇhībhūtā samaṃ carantiyeva nāma. Kasmā? niratthavacanassābhāvā. Puthumaccā cāti bahū sattā ca aññamaññaṃ viruddhā. Attadaṇḍesu nibbutāti paraviheṭhanatthaṃ gahitadaṇḍesu sattesu nibbutā visaṭṭhadaṇḍā. Sādānesu anādānāti sagahaṇesu sattesu ca bhavayoniādīnaṃ ekakoṭṭhāsassāpi agahitattā agahaṇā. Paṭhamaṃ. Dutiyo vaggo. ----------


             The Pali Atthakatha in Roman Book 11 page 335-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8655&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8655&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=938              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=7613              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6777              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6777              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]