ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        4.  Daḷiddasuttavaṇṇanā
     [260] Catutthe manussadaḷiddoti manussaadhano. Manussakapaṇoti
manussakāruññataṃ patto. Manussavarākoti manussalāmako. Tatrāti tasmiṃ ṭhāne, tasmiṃ
vā atirocane. Ujjhāyantīti avajjhāyanti lāmakato cintenti. Khiyyantīti 6-
pakāsenti. 7- Vipācentīti tattha tattha kathenti vitthārenti. Eso kho mārisāti
ettha ayamanupubbīkathā:- so kira anuppanne buddhe kāsiraṭṭhe bārāṇasirājā
hutvā samussitadhajapaṭākanānālaṅkārehi suṭṭhu alaṅkataṃ nagaraṃ padakkhiṇaṃ akāsi
attano sirisampattiyā samākaḍḍhitanettena janakāyena samullokiyamāno. Tasmiñca
samaye eko paccekabuddho gandhamādanapabbatā āgamma tasmiṃ nagare piṇḍāya
carati santindriyo santamānaso uttamadamathasamannāgato. Mahājanopi rājagataṃ
cittikāraṃ pahāya paccekabuddhameva olokesi. Rājā "idāni maṃ imasmiṃ
janakāye ekopi na olokesi, kiṃ nu kho etan"ti olokento paccekabuddhaṃ
addasa. Sopi paccekabuddho mahallako hoti pacchimavaye ṭhito. Cīvarānapissa
@Footnote: 1 cha.Ma. sabbeva     2 cha.Ma....vaccharopanapadīnaṃ          3 cha.Ma....ropanādīni
@4 cha.Ma. yesaṃ      5 su. vi. 2/344,355/312,325      6 i. khīyantīti
@7 cha.Ma., i, kathenti pakāsenti

--------------------------------------------------------------------------------------------- page332.

Jiṇṇāni, tato tato suttāni gaḷanti. 1- Rañño satasahassādhikāni dve asaṅkheyyāni pūritapāramiṃ paccekabuddhaṃ disvā cittappasādamattaṃ vā hatthaṃ pasāretvā vandanamattaṃ vā nāhosi, so rājā "pabbajito maññe esa ussūyāya maṃ na oloketī"ti kujjhitvā "kvāyaṃ kuṭṭhicīvarāni 2- pāruto"ti nuṭṭhuhitvā 3- pakkāmi. Tassa kammassa vipākena mahāniraye nibbattitvā vipākāvasesena manussalokaṃ āgacchanto rājagahe paramakapaṇāya itthiyā kucchimhi paṭisandhiṃ gaṇhi. Gahitakālato paṭṭhāya sā itthī kañjikamattaṃ udarapūraṃ nālattha. Tassa kucchigatasseva kaṇṇanāsā vilīnā, saṅkhapalitakuṭṭhī hutvā mātu kucchito nikkhanto. Mātāpitaro nāma dukkarakārikā honti, tenassa mātā yāva kapālaṃ gahetvā carituṃ na sakkoti, tāvassa kañjikampi udakampi āharitvā adāsi. Bhikkhāya carituṃ samatthakāle panassa kapālaṃ hatthe datvā "paññāyissasi sakena kammenā"ti pakkāmi. Athassa tato paṭṭhāya sakalasarīrato maṃsāni chijjitvā chijjitvā patanti, yūsaṃ paggharati, mahāvedanā vattanti. Yaṃ yaṃ racchaṃ nissāya sayati, sabbarattiṃ mahāravena ravati. Tassa kāruññaparidevitasaddena sakalavīthiyaṃ manussā sabbarattiṃ niddaṃ na labhanti. Tassa tato paṭṭhāya sukhasayite pabodhetīti suppabuddhotveva nāmaṃ udapādi. Athāparena samayena bhagavati rājagahaṃ sampatte nāgarā satthāraṃ nimantetvā nagaramajjhe mahāmaṇḍapaṃ katvā dānaṃ adaṃsu. Suppabuddhopi kuṭṭhī gantvā dānamaṇḍapassa avidūre nisīdi. Nāgarā buddhappamukhaṃ saṃghaṃ paṇītena khādanīyabhojanīyena parivisantā tassāpi yāgubhattaṃ adaṃsu. Tassa paṇītabhojanaṃ bhuttassa cittaṃ ekaggaṃ ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā saccāni dīpesi, suppabuddho nisinnaṭṭhāne nisinnova desanāvasāne 4- desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Satthā uṭṭhāya vihāraṃ gato. Sopi cumbaṭaṃ 5- āruyha kapālamādāya daṇḍamolambitvā 6- attano vasanaṭṭhānaṃ gacchanto @Footnote: 1 ṭīkā. avalambanti 2 Sī. kuṭṭhī cīvarāni, i. kuṭṭhī kuṭṭhicīvarāni @3 Sī.,i. nuṭṭhubhitvā, cha.Ma. niṭṭhubhitvā, khu.u. 25/43/162 @4 cha.Ma.,i. ayaṃ pāṭho na dissati 5 ṭīkā. pādacumbaṭaṃ 6 cha.Ma., i. daṇḍamolubbha

--------------------------------------------------------------------------------------------- page333.

Vibbhantāya gāviyā jīvitā voropetā 1- mattikāpātiṃ bhinditvā suvaṇṇapātiṃ paṭilabhanto viya dutiyacittavārena devaloke nibbatto attano puññaṃ nissāya aññe deve atikkamma virocittha, taṃ kāraṇaṃ dassento sakko devānamindo eso kho mārisātiādimāha. Saddhāti maggenāgatā saddhā. Sīlañca yassa kalyāṇanti kalyāṇasīlaṃ nāma ariyasāvakassa ariyakantasīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ. Catutkaṃ.


             The Pali Atthakatha in Roman Book 11 page 331-333. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8549&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8549&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=916              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=7464              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6652              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6652              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]