ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        6. Kulāvakasuttavaṇṇanā
     [252] Chaṭṭhe ajjhabhāsīti tassa kira simbalivanābhimukhassa jātassa rathasaddo
ca ājānīyasaddo ca dhajasaddo ca samantā asanipātasaddo viya ahosi. Taṃ sutvā
simbalivane balavasupaṇṇā palāyiṃsu, jarājiṇṇā ceva rogadubbalā ca asañjātapakkhapotakā
ca palāyituṃ asakkontā maraṇabhayena tajjitā ekappahāreneva mahāviravaṃ
@Footnote: 1 cha.Ma., i. kathentīti dīpeti  2 cha.Ma. paṭippharitvā vā bālabalanti,
@i,paṭippharitvā bālabalanti vā  3 cha.Ma., i. ayaṃ pāṭho na dissati
@4 cha.Ma., i. katarassa   5 cha.Ma., i. daṇḍāvacaraṇarahitā

--------------------------------------------------------------------------------------------- page327.

Viraviṃsu. Sakko taṃ sutvā "kassa saddo tātā"ti mātaliṃ pucchi. Rathasaddaṃ te deva sutvā supaṇṇā palāyituṃ asakkontā viravantīti. Taṃ sutvā karuṇāsamāpajjitadahayo 1- abhāsi. Īsāmukhenāti rathassa īsāmukhena. Yathā kulāvake īsāmukhaṃ na sañcuṇṇeti, evaṃ iminā īsāmukhena te parivajjaya. So hi ratho puññapaccayanibbatto cakkavāḷapabbatepi sinerumhipi sammukhībhūte nibbijjhitvāva 2- gacchati na sajjati, ākāse gamanavaseneva 3- gacchati. Sace tena simbalivanena gato bhaveyya, yathā mahāsakaṭe kadalivanamajjhena vā eraṇḍavanamajjhena vā gacchante sabbaṃ vanaṃ vibhaggaṃ nimmathitaṃ hoti, evaṃ taṃpi simbalivanaṃ bhaveyya. Chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 11 page 326-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8430&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8430&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=884              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=7243              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6439              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6439              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]