ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        4. Vepacittisuttavaṇṇanā
     [250] Catutthe vepacittīti so kira asurānaṃ sabbajeṭṭhako. Yenāti
nipātamattaṃ nanti taṃ. 1- Kaṇṭhapañcamehīti dvīsu hatthesu pādesu kaṇṭhe
cāti evaṃ pañcahi bandhanehi. Tāni pana nalinasuttaṃ viya makkaṭakasuttaṃ viya ca
cakkhussāpāthaṃ āgacchanti, iriyāpathaṃ rumhanti 2- tehi pana citteneva bajjhati.
Citteneva muccati. Akkosatīti corosi bālosi muḷhosi thenosi oṭṭhosi
goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ
sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti imehi dasahi akkosavatthūhi akkosati.
Paribhāsatīti jarasakka na tvaṃ sabbakālaṃ jinissasi, yadā asurānaṃ jayo bhavissati,
tadā taṃpi evaṃ bandhitvā asurabhavanassa dvāre nipajjāpetvā pothāpessāmītiādīni
3- vatvā tajjeti. Sakko vijitavijayo na taṃ manasikaroti, mahāpaṭiggahaṇaṃ
panassa matthake vidhunanto sudhammaṃ devasabhaṃ pavisati ceva nikkhamati ca. Ajjhabhāsīti
"kiṃ nu kho esa sakko imāni pharusavacanāni bhayena titikkhati, udāhu
adhivāsanakhantiyā samannāgatattā"ti vīmaṃsanto abhāsi.
     Dubbalyā noti dubbalabhāvena nu. Paṭisaṃyujeti paṭisaṃyujjeyya paṭipphareyya.
Pabhijjeyyunti virajjeyyuṃ. Pakujjeyyuntipi pāṭho. Paranti paccatthikaṃ. Yo sato
upasammatīti yo satimā hutvā upasammati, tassa upasamaṃyevāhaṃ bālassa paṭisedhanaṃ
maññeti attho. Yadā naṃ maññatīti yasmā taṃ maññeti. Ajjhāruhatīti
ajjhottharati. Gova bhiyyo palāyinanti yathā goyūthe 4- tāvadeva dve gāvo
yujjhante gogaṇo olokento tiṭṭhati, 5- yāva na eko palāyati, 5- yadā pana
eko palāyati, atha naṃ palāyantaṃ sabbo gogaṇo bhiyyo ajjhottarati, evaṃ
dummedho khamantaṃ bhiyyo ajjhottharatīti attho.
@Footnote: 1 cha.Ma., i. ca   2 Sī., i. rundhanti, rujjhanti   3 Ma. ṭhapessāmītiādīni
@4 cha.Ma. goyuddhe, i.yodhā yuddhe   5-5 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page326.

Sadatthaparamāti sakatthaparamā. Khantyā bhiyyo na vijjatīti tesu sakaatthaparamesu atthesu khantito uttaritaro añño attho na vijjati. Tamāhu paramaṃ khantinti yo balavā titikkhati, tassa taṃ khantiṃ paramaṃ āhu. Bālabalaṃ nāma añāṇabalaṃ. Taṃ yassa balaṃ, abalameva taṃ balanti āhu kathenti dīpenti. 1- Dhammaguttassāti dhammena rakkhitassa, dhammaṃ vā rakkhantassa. Paṭivattāti paṭippharitvā vattā, paṭippharitvā vā yaṃ vā taṃ vāti 2- vadeyyāpi, dhammaṭṭhaṃ pana cāletuṃ samattho nāma natthi. Tasseva tena pāpiyoti tena kodhena tasseva puggalassa pāpaṃ hoti, 3- katarassāti? 4- yo kuddhaṃ paṭikujjhati. Tikicchantānanti ekavacane bahuvacanaṃ, tikicchantanti attho. Janā maññantīti evarūpaṃ attano ca parassa cāti ubhinnaṃ atthaṃ tikicchantaṃ nipphādentaṃ puggalaṃ "andhabālo ayan"ti andhabālaputhujjanāyeva evaṃ maññanti. Dhammassa akovidāti catusaccadhamme acchekā. Idhāti imasmiṃ sāsane. Khoti nipātamattaṃ. Catutthaṃ.


             The Pali Atthakatha in Roman Book 11 page 325-326. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8388&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8388&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=867              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=7113              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6333              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6333              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]