ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         3. Dhajaggasuttavaṇṇanā
     [249] Tatiye samupabyūḷhoti sampiṇḍito rāsibhūto. Dhajaggaṃ
ullokeyyāthāti sakkassa kira diyaḍḍhayojanasatāyāmo ratho. Tassa hi
pacchimanto paṇṇāsayojano, majjhe rathapañjaro paṇṇāsayojano, rathasandhito yāva
rathasīsāni 1- paṇṇāsayojanāni. Tadeva pamāṇaṃ diguṇaṃ katvā tiyojanasatāyāmotipi
vadantiyeva. Tasmiṃ 2- yojanapallaṅko attharito, 2- tiyojanikaṃ setacchattaṃ matthake
ṭhapitaṃ, ekasmiṃyeva yuge sahassājaññā yuttā, sesālaṅkārassa pamāṇaṃ natthi. Dhajo
panassa aḍḍhatiyayojanasatāni uggato, yassa vātāhatassa pañcaṅgikaturiyasseva saddo
niccharati, taṃ ullokeyyāthāti vadati. Kasmā? taṃ passantānaṃ hi rājā no
āgantvā parisapariyante nikhātathambho viya ṭhito, kassa mayaṃ bhāyāmāti bhayaṃ na
hoti. Pajāpatissāti so kira sakkena samānavaṇṇo samānāyuko dutiyāsanaṃ
labhati. Tathā varuṇo īsāno ca. Varuṇo pana tatiyāsanaṃ labhati, īsāno catutthaṃ.
Palāyīti asurehi parājito tasmiṃ rathe ṭhito appamattakaṃpi rajaṃ vā 3- disvā
palāyanadhammo.
     Itipi so bhagavātiādīni visuddhimagge vitthāritāneva. Idamavocāti idaṃ
dhajaggaparittaṃ nāma bhagavā avoca, yassa āṇākhette koṭisatasahassacakkavāḷe
ānubhāvo vattati. Idaṃ āvajjetvā hi yakkhabhayacorabhayādīhi dukkhehi muttānaṃ
anto natthi. Tiṭṭhatu aññadukkhavūpasamo, idaṃ āvajjento 4- hi pasannacitto
ākāsepi patiṭṭhaṃ labhati.
     Tatridaṃ vatthu:- dīghavāpīcetiyampi kira sudhākamme kayiramāne eko daharo
muddhavedikāpādato 5- patitvā cetiyakucchiyā bhassati. Heṭṭhā ṭhito bhikkhusaṃgho
"dhajaggaparittaṃ āvuso āvajjāhī"ti āha. So maraṇabhayena tajjito "dhajaggaparittaṃ
maṃ rakkhatū"ti āha. Tāvadevassa cetiyakucchito dve iṭṭhakā nikkhamitvā
@Footnote: 1 cha.Ma., i. rathasīsā             2-2 cha.Ma., i. yojanikapallaṅko atthato
@3 Sī., i. rajaṃ vā dhajaṃ vā, cha.Ma. rajadhajaṃ     4 cha.Ma., i. āvajjamāno
@5 Sī., i. mūlavedikāpādato, Ma. muddhavedikāpārago
Sopānaṃ hutvā aṭṭhaṃsu, upariṭṭhitā vallinisseṇiṃ otāresuṃ. Tasmiṃ nisseṇiyaṃ
ṭhite iṭṭhakā yathāṭṭhāneyeva aṭṭhaṃsu. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 11 page 324-325. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8360              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8360              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=863              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=7046              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6275              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6275              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]