ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       3. Natthiputtasamasuttavaṇṇanā
       [13] Tatiye natthi puttasamaṃ pemanti virūpepi  hi attano putte 2-
suvaṇṇabimbakaṃ viya maññanti, mālāguḷe viya sīsādīsu katvā pariharamānā tehi
ohānitāpi 3- opitihitāpi gandhavilepanaṃ paṭicchantā 3- viya somanassaṃ āpajjanti.
Tenāha "natthi puttasamaṃ peman"ti. Puttapemena samaṃ pemaṃ nāma natthīti vuttaṃ
hoti. Gosamikaṃ 4- dhananti gohi samaṃ godhanasamaṃ godhanasadisaṃ aññaṃ dhanaṃ nāma
natthi bhagavāti āha. Suriyasamā ābhāti suriyābhāya samā aññā ābhā nāma
natthīti dasseti. Samuddaparamāti ye keci aññe sarā nāma, sabbe te
samuddaparamā, samuddo tesaṃ uttamo, samuddasadisaṃ aññaṃ udakanidānannāma
natthi bhagavāti.
       Yasmā pana attapemena samaṃ pemaṃ nāma natthi. Mātāpitādayo 5- hi
chadḍetvāpi puttadhītādayo 6- ca chaḍḍetvā āvāsetvāpi 7- sattā attānameva
posenti. Dhaññena ca samaṃ dhanaṃ nāma natthi. Yadā hi sattā dubbhikkhā
honti, tathārūpe hi kāle 8-  hiraññasuvaṇṇādīnipi gomahisādīnipi dhaññaggahanatthaṃ
dhaññasāmikānameva santikaṃ gahetvā gacchanti. Paññāya ca samā ābhā nāma natthi.
Suriyādayopi 9- ekadesaṃyeva obhāsenti, paccuppannameva ca tamaṃ vinodenti. Paññā
pana dasasahassilokadhātuṃ 10- ekappajotaṃ kātuṃ sakkoti, atītaṃsādipaṭicchādakañca
@Footnote: 1 cha.Ma., i. itisaddo na dissati   2 cha.Ma., i. puttake
@3-3 cha.Ma. ohaditāpi omuttikāpi gandhavilepanapatitā, i. opatitāpi omuttitāpi
@ohanitāpi gandhavilepanaṃ patitaṃ  4 cha. gosamitaṃ dhananti i. gosamitanti
@5 Ma. mātāpitaro  6 Ma. puttadhītaro  7 cha.Ma., i. amosetvāpi  8 i. kūle.
@9 cha.Ma., i. hi.  10 cha.Ma., i. dasasahassimpi lokadhātuṃ

--------------------------------------------------------------------------------------------- page33.

Tamaṃ vidhamati. Meghavuṭṭhiyā ca samo saro nāma natthi. Nadī vāpi hotu taḷākādīni vā, vuṭṭhisamo saro nāma natthi. Meghavuṭṭhiyā hi pacchinnāya mahāsamudde 1- aṅgulipabbatemanamattaṃpi udakaṃ na hoti, vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanāpi ekodakaṃ hoti. Tasmā bhagavā devatāya paṭigāthaṃ vadanto natthi attasamaṃ pemantiādimāha. Natthiputtasamasuttavaṇṇanā niṭṭhitā. -----------------------


             The Pali Atthakatha in Roman Book 11 page 32-33. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=831&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=831&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=154              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=154              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]