ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        7. Punabbasusuttavaṇṇanā
      [241] Sattame tena kho pana samayenāti katarasamayena? suriyassa
aṭṭhaṅgamanasamayena. Tadā kira bhagavā pacchābhatte mahājanassa dhammaṃ desetvā mahājanaṃ
uyyojetvā nhānakoṭṭhake nhātvā gandhakuṭipariveṇe paññattapavarabuddhāsane
puratthimalokadhātuṃ volokayamāno nisīdi. Athekacārikadvicārikādayo
paṃsukūlikapiṇḍapātikabhikkhū attano attano divāṭṭhānavasanaṭṭhānehi 3- nikkhamitvā
āgamma dasabalaṃ vanditvā rattasāṇiyā parikkhipamāṇā viya nisīdiṃsu. Atha nesaṃ
ajjhāsayaṃ viditvā satthā nibbānapaṭisaṃyuttaṃ dhammīkathaṃ 4- kathesi.
      Evaṃ tosesīti sā kira dhītaraṃ aṅkenādāya puttaṃ aṅguliyā gahetvā
jetavanapiṭṭhiyaṃ pākāraparikkhepasamīpe 5- uccārapassāvakheḷasiṅghāṇikādīni 6-
pariyesamānā anupubbena jetavanadvārakoṭṭhakaṃ sampattā. Bhagavato ca "ānanda pattamāhara,
@Footnote: 1-1 cha.Ma. saṃyamāmaseti saṃyamāma saṃyatā   2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma., i.vasanaṭṭhānehi  4 cha.Ma., i.dhammakathaṃ   5 ka. pākāraparikkhipasamīpe
@6 cha.Ma., i......siṅghāṇikaṃ
Cīvaramāhara, vighāsādānaṃ dehī"ti kathentassa saddo samantā dvādasahatthamattameva
gaṇhati. Dhammaṃ desentassa sacepi cakkavāḷapariyantaṃ katvā parisā nisīdati,
yathāparisaṃ gacchati, bahiparisāya ekaṅgulimattampi na nigacchati "mā akāraṇā
madhurasaddo nassī"ti. Tatrāyaṃ yakkhinī bahiparisāya ṭhitā saddaṃ na suṇāti,
dvārakoṭṭhake ṭhitāya panassā mahatiyā buddhavīthiyā abhimukhe ṭhitāya 1- gandhakuṭi
paññāyi. Sā nivāte dīpasikhā viya buddhagāravena hatthakukkuccādivirahitaṃ niccalaṃ
parisaṃ disvā "nūna cettha kiñci bhaṇḍabhājanīyaṃ 2- bhavissati, yato ahaṃ
sappitelamadhuphāṇitādīsu kiñcideva pattato vā hatthato vā paggharantaṃ bhūmiyaṃ vā pana
patitaṃ labhissāmī"ti antovihāraṃ pāvisi. Dvārakoṭṭhake avaruddhakānaṃ nivāraṇatthāya
ṭhitā ārakkhadevatā yakkhiniyā upanissayaṃ disvā na nivāresi. Tassā saha parisāya
ekībhāvagamanena madhurassaro chaviādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Taṃ
dhammassavanatthāya niccalaṃ ṭhitaṃ purimanayeneva puttakā codayiṃsu. Sā "dhammassavanassa
me antarāyaṃ karontī"ti puttake tuṇhī uttarike hohīti evaṃ tosesi.
      Tattha yāvāti yāva dhammaṃ suṇāmi, tāva tuṇhī hothāti 3- attho.
Sabbaganthappamocananti nibbānaṃ āgamma sabbe ganthā pamuccanti, tasmā taṃ
sabbaganthappamocananti vuccati. Ativelāti velātikkantā pamāṇātikkantā.
Piyāyanāti magganā patthanā. Tato piyataranti yā ayaṃ asasa dhammassa magganā
patthanā, idaṃ mayhaṃ tato piyataranti attho. Piyatarāti vā pāṭho. Pāṇinanti
yathā pāṇīnaṃ dukkhā moceti. Ke mocetīti. Pāṇinanti 4- āharitvā vattabbaṃ.
Yaṃ dhammaṃ abhisambudhanti yaṃ dhammaṃ bhagavā abhisambuddho. Tuṇhībhūtāyamuttarāti na
kevalaṃ ahaṃ, 5- ayaṃ me bhagiṇī uttarāpi tuṇhībhūtāti vadati. 6- Saddhammassa
anaññāyāti amma mayaṃ pubbepi imaṃ saddhammameva ajānitvā idāni idaṃ
khuppipāsādidukkhaṃ anubhavantā dukkhaṃ carāmase dukkhaṃ viharāma. 7-
@Footnote: 1 cha.Ma., i. ṭhitā
@2 cha.Ma. nūna mettha kiñci bhājanīyabhaṇḍaṃ,i.nūnamettha kiñci bhojanīyabhaṇḍaṃ
@3 cha.Ma. hohīti  4 cha.Ma. pāṇineti   5 cha.Ma., i. ahameva
@6 Sī. tuṇhībhūtā tiṭṭhati  7 cha.Ma., i. anubhavantā dukkhaṃ carāma viharāma
      Cakkhumāti pañcahi cakkhūhi cakkhumā. Dhammaṃ desentoyeva bhagavā parisaṃ
sallakkhayamāno tassā yakkhiniyā ceva yakkhadārakassa ca sotāpattiphalassa upanissayaṃ
disvā desanaṃ vinivaṭṭetvā catusaccakathaṃ dīpesi, 1- taṃ sutvā tasmiṃyeva padesepi sā
yakkhinī 2- saddhiṃ puttena sotāpattiphale patiṭṭhitā. Dhītuyāpi panassā upanissayo
atthi, atidaharattā pana desanaṃ sampaṭicchituṃ nāsakkhi.
      Idāni sā yakkhinī puttassa anumodanaṃ karontī sādhu kho paṇḍito
nāmātiādimāha. Ajjāhamhi samuggatāti ahamhi ajjato 3- uggatā samuggatā,
sāsane vā uggatā samuggatā, tvaṃpi sukhī hohīti. Diṭṭhānīti mayā ca tayā ca
diṭṭhāni. Uttarāpi suṇātu meti "amhākaṃ catusaccapaṭivedhabhāvaṃ ṭhitā uttarāpi 4-
suṇātū"ti vadati. Saha saccapaṭivedheneva sāpi sūcilomo viya
sabbasetakaṇḍukacchuādibhāvaṃ pahāya dibbasampattiṃ paṭilabhi 5- saddhiṃ puttena. Dhītā
panassā yathā nāma loke mātāpitūhi issariye laddhe puttānaṃpi taṃ hoti, evaṃ mātu
ānubhāveneva sampattiṃ labhi. Tato paṭṭhāya ca sā saddhiṃ puttakehi
gandhakuṭisamīparukkheyeva nivāsarukkhaṃ  labhitvā sāyaṃ pātaṃ buddhassa dassanaṃ labhamānā
dhammaṃ suṇamānā dīgharattaṃ tattheva vasi. Sattamaṃ.



             The Pali Atthakatha in Roman Book 11 page 293-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7570              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7570              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=822              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6754              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6034              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6034              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]