ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                           2. Nandanavagga
                         1. Nandanasuttavaṇṇanā
       [11] Nandanavaggassa paṭhame tatrāti tasmiṃ ārāme. Khoti
byañjanasiliṭṭhatāvasena nipātamattaṃ. Bhikkhū āmantesīti parisajeṭṭhake bhikkhū
jānāpesi. Bhikkhavoti tesaṃ āmantanākāradīpanaṃ. Bhadanteti paṭivacanadānaṃ. Te bhikkhūti ye
tattha sammukhībhūtā dhammapaṭiggāhakā bhikkhū. Bhagavato paccassosunti taṃ 1- bhagavato
vacanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsūti attho. Etadavocāti etaṃ
idāni vattabbaṃ "bhūtapubban"tiādivacanaṃ avoca. Tattha tāvatiṃsakāyikāti
tāvatiṃsakāye nibbattā. Tāvatiṃsakāyo nāma dutiyadevaloko vuccati. Maghena 2-
māṇavena saddhimacalagāme kālaṃ katvā tattha uppanne tettiṃsa devaputte upādāya
kirassa 3- devalokassa ayaṃ paṇṇatti jātāti vadanti. Yasmā pana sesacakkavāḷesupi
cha kāmāvacaradevalokā atthi. Vuttamapi cetaṃ "sahassaṃ cātummahārājikānaṃ sahassaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 Ma. māghena   3 cha.Ma. kira tassa
Tāvatiṃsānan"ti 1- tasmā nāma paṇṇattiyevesā tassa devalokassāti veditabbā.
Evaṃ hi niddosapadaṃ hoti.
       Nandanavaneti ettha taṃ vanaṃ paviṭṭhe paviṭṭhe nandayati tosetīti
nandanaṃ. Pañcasu hi maraṇanimittesu uppannesu "sampattiṃ pahāya cavissāmā"ti 2-
paridevamānā devatā sakko devānamindo "mā paridevittha, abhijjanadhammā
nāma saṅkhārā natthī"ti ovaditvā tattha pavesāpeti. Tāsaṃ aññāhi devatāhi
bāhāsu gahetvā pavesitānaṃpi tassa sampattiṃ disvāva maraṇasoko vūpasamati,
pītipāmojjameva uppajjati. Atha 3- tasmiṃ kīḷamānāeva uṇhasantatto himapiṇḍo
viya vilīyanti, vātāpahatadīpasikhā viya pavijjhāyantīti. Evaṃ yaṅkiñci anto paviṭṭhaṃ
nandayati tosetiyevāti nandanaṃ, tasmiṃ nandane. Accharāsaṅghaparivutāti accharāti
devadhītānaṃ nāmamaṃ, tāsaṃ samūhena parivutā.
       Dibbehīti devaloke nibbattehi. Pañcahi kāmaguṇehīti manāpapiyarūpasaddagandha-
rasaphoṭṭhabbasaṅkhātehi pañcahi kāmabandhanehi kāmakoṭṭhāsehi vā. Samappitāti
upetā. Itaraṃ tasseva vevacanaṃ. Paricāriyamānāti ramayamānā, 4- tesu tesu vā
rūpādīsu indriyāni sañcārayamānā. Tāyaṃ velāyanti tasmiṃ paricāraṇakāle. So
panassa devaputtassa adhunābhinibbattakālo veditabbo. Tassa hi paṭisandhikkhaṇeyeva
rattasuvaṇṇakkhandho viya virocayamāno tigāvutapmāṇo attabhāvo nibbatti. So
dibbavatthanivattho dibbālaṅkārapaṭimaṇḍito dibbamālāvilepanadharo dibbehi
candanacuṇṇehi samavikiriyamāno 5- dibbehi pañcahi kāmaguṇehi ophuto niphuto 6-
pariyonaddho lobhābhibhūto hutvā lobhanissaraṇaṃ nibbānaṃ apassanto āsabhiṃ vācaṃ
bhāsanto viya mahāsaddena "na te sukhaṃ pajānantī"ti imaṃ gāthaṃ bhāsamāno 7-
nandanavane vicari. Tena vuttaṃ "tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsī"ti.
@Footnote: 1 aṅ. dasaka. 24/29/47 paṭhamakosalasutta   2 Sī., i. cavissāma cavissāmāti  3 Ma. tadā
@4 cha.Ma., i. paricārayamānāti ramamānā  5 Sī., i. sammāvikiriyamāno, cha.Ma. samaṃ
@vikiriyamāno  6 i., cha.Ma. ovuto nivuto   7 cha.Ma. gāyamāno
       Ye na passanti nandananti ye tatra pañcakāmaguṇānubhavanavasena
nandanavanaṃ na passanti. Naradevānanti devanarānaṃ, devapurisānanti attho.
Tidasānanti tikkhattuṃ dasannaṃ. Yasassinanti parivārasaṅkhātena yasena sampannānaṃ.
       Aññatarā devatāti ekā ariyasāvikā devatā. Paccabhāsīti "ayaṃ
bāladevatā imaṃ sampattiṃ niccaṃ acalaṃ maññati, nāssā chedanabhedanaviddhaṃsanadhammataṃ
jānātī"ti adhippāyaṃ vivaṭṭetvā dassentī "na tvaṃ bāle"ti imāya gāthāya
paṭiabhāsi. Yathā arahataṃ vacoti yathā arahantānaṃ vacanaṃ, tathā tvaṃ na jānāsīti. Evaṃ
tassādhippāyaṃ paṭikkhipitvā idāni arahantānaṃ vacanaṃ dassentī aniccātiādimāha.
Tattha aniccā vata saṅkhārāti sabbe tebhūmikasaṅkhārā hutvā abhāvaṭṭhena
aniccā. Uppādavayadhamminoti uppādavayasabhāvā. Uppajjitvā nirujjhantīti idaṃ
purimassa vevacanaṃ. Yasmā vā uppajjitvā nirujjhanti, tasmā uppādavayadhamminoti.
Uppādavayaggahaṇena cettha tadantarā vemajjhaṭṭhānaṃ 1- gahitameva hoti. Tesaṃ vūpasamo
sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ. Idaṃ arahataṃ vacoti.
                       Nandanasuttavaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 11 page 28-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=733              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=733              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=124              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=124              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]