ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                           10. Yakkhasaṃyutta
                           10. Yakkhasaṃyutta
                         1. Indakasuttavaṇṇanā
      [235] Yakkhasaṃyuttassa paṭhame indakassāti indakūṭanivāsino yakkhassa.
Yakkhato hi kūṭena, kūṭato ca yakkhena nāmaṃ laddhaṃ. Rūpaṃ na jīvanti vadantīti
yadi buddhā rūpaṃ jīvanti na vadanti, yadi rūpaṃ satto puggaloti evaṃ na
vadantīti attho. Kathaṃ nvayanti kathaṃ nu ayaṃ. Kutassa aṭṭhīyakapiṇḍametīti assa
sattassa aṭṭhī yakapiṇḍañca 1- kuto āgacchati. Ettha ca aṭṭhiggahaṇena tīṇi
aṭṭhisatāni, yakapiṇḍaggahaṇena nava maṃsapesisatāni gahitāni. Yadi rūpaṃ na jīvo,
athassa imāni ca aṭṭhīni imā ca maṃsapesiyo kuto āgacchantīti pucchati. Kathaṃ
nvayaṃ sajjati gabbhasminti 2- kena nu kāraṇena ayaṃ satto mātu kucchismiṃ sajjati
laggati nibbattati. 3- Puggalavādī kiresa yakkho, "ekappahāreneva satto mātu
kucchismiṃ nibbattatī"ti gahetvā gabbhaseyyakasattassa mātā macchamaṃsādīni khādati,
sabbāni ekarattivāsena pacitvā pheṇuṃ 4- viya vilīyanti. Yadi rūpaṃ satto na
bhaveyya, evameva vilīyeyyāti laddhiyā evamāha. Athassa bhagavā "na mātu kucchismiṃ
ekappahāreneva nibbattati, anupubbena pana vaḍḍhatī"ti dassento paṭhamaṃ kalalaṃ
hotītiādimāha. Tattha paṭhamanti paṭhamena paṭisandhiviññāṇena saddhiṃ tissoti vā
pussoti vā nāmaṃ natthi. Athakho tīhi jātiuṇṇaṃsūhi katasuttagge
saṇṭhitatelabinduppamāṇaṃ kalalaṃ hotīti, 5- yaṃ sandhāya vuttaṃ:-
              "tilatelassa yathā bindu         sappi maṇḍo anāvilo
                evaṃ vaṇṇapaṭibhāgaṃ            kalalaṃ sampavuccatī"ti.
      Kalalā hoti abbudanti tasmā kalalā sattāhaccayena maṃsadhovanaudakavaṇṇaṃ
abbudaṃ nāma hoti, kalalanti nāmaṃ antaradhāyati. Vuttampi cetaṃ:-
@Footnote: 1 cha.Ma. aṭṭhiyakapiṇḍañca        2 cha.Ma. gabbharasminti       3 cha.Ma. tiṭṭhatīti
@4 cha.Ma. pheṇaṃ               5 cha.Ma. hoti
                "sattāhaṃ kalalaṃ hoti        paripakkaṃ samūhataṃ
                 vivaṭṭamānaṃ taṃ bhāvaṃ 1-     abbudaṃ nāma jāyatī"ti.
      Abbudā jāyate pesīti tasmāpi abbudā sattāhaccayena vilīnatipusadisā
pesi nāma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārakā 2- hi supakkāni
maricāni gahetvā sāṭakante bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle
pakkhipitvā ātape ṭhapenti, taṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi
hoti, abbudanti nāmaṃ antaradhāyati. Vuttampi cetaṃ:-
                "sattāhaṃ abbudaṃ hoti       paripakkaṃ samūhataṃ
                 vivaṭṭamānaṃ taṃ bhāvaṃ 1-     pesi ca nāma jāyatī"ti. 3-
      Pesi nibbattatī ghanoti tato pesito sattahaccayena kukkuṭaṇḍasaṇṭhāno
ghano nāma maṃsapiṇḍo nibbattati, pesīti nāmaṃ antaradhāyati. Vuttampi cetaṃ:-
                "sattāhaṃ pesi bhavati        paripakkaṃ samūhataṃ
                 vivaṭṭamānaṃ taṃ bhāvaṃ        ghano ca nāma jāyati.
                 Yathā kukkuṭiyā aṇḍaṃ       samantā parimaṇdalaṃ
                 evaṃ ghanassa saṇṭhānaṃ       nibbattaṃ kammapaccayā"ti.
      Ghanā pasākhā jāyantīti pañcame sattāhe dvinnaṃ hatthapādānaṃ sīsassa
catthāya pañca pīḷakā jāyanti, yaṃ sandhāya 4- vuttaṃ "pañcime bhikkhave sattāhe
pañca pīḷakā saṇṭhahanti kammato"ti.
      Ito paraṃ chaṭṭhasattamādīni sattāhāni atikkamma desanaṃ saṅkhipitvā
dvācattāḷīse 5- sattāhe pariṇatakālaṃ gahetvā dassento  kesātiādimāha. Tattha
kesā lomā nakhāpi cāti dvācattāḷīse sattāhe etāni jāyanti. Tena so
tattha yāpetīti tassa hi nābhito uṭṭhitanāḷo mātu udarapaṭalena ekābaddho
hoti, so uppaladaṇḍako viya chiddo, tena āhāraraso saṃsaritvā
āhārasamuṭṭhānaṃ rūpaṃ samuṭṭhāpeti. Evaṃ so dasa māse yāpeti. Mātu kucchigato
@Footnote: 1 cha.Ma. tabbhāvaṃ, evamuparipi   2 cha.Ma. gāmadārikā   3 cha.Ma. pesi nāma pajāyati,
@Sī., i, pesi nāma ca jāyati   4 cha.Ma., i. sandhāyetaṃ   5 Ma. dvācattālīsame
Naroti mātu naro kucchigato, 1- kucchiyā abbhantaragatoti attho. Iti bhagavā
"evaṃ kho yakkha ayaṃ satto anupubbena mātu kucchiyaṃ vaḍḍhati, na ekappahāreneva
nibbattatī"ti dasseti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 284-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7325              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7325              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=801              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6627              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5919              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5919              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]