ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      14. *- padumapupphasuttavaṇṇanā
      [234] Cuddasame ajjhabhāsīti taṃ bhikkhuṃ nāḷe gahetvā padumaṃ
siṅghamānaṃ 1- disvāva "ayaṃ bhikkhu satthu santike kammaṭṭhānaṃ gahetvā samaṇadhammaṃ
kātuṃ araññaṃ paviṭṭho gandhārammaṇaṃ upanijjhāyati, svāyaṃ ajja upasiṅghitvā 2-
svepi punadivasepi upasiṅghissati, evamassa sā gandhataṇhā vaḍḍhitvā diṭṭhadhammika-
samparāyikaṃ atthaṃ nāsessati, mā mayi passantiyā nassatu, codessāmi nan"ti
upasaṅkamitvā abhāsi.
      Ekaṅgametaṃ theyyānanti thenitabbānaṃ rūpārammaṇādīnaṃ pañcannaṃ
koṭṭhāsānaṃ idaṃ ekaṃ aṅgaṃ, ekakoṭṭhāsoti attho. Na harāmīti na gahetvā
gacchāmi. Ārāti dūre, nāḷe gahetvā nāmetvā dūre ṭhito upasiṅghāmīti
vadati. Vaṇṇenāti kāraṇena.
      Yvāyanti yo ayaṃ. Tasmiṃ kira devatāya saddhiṃ kathenteyeva eko tāpaso
otaritvā bhisakhananādīni kātuṃ āraddho, taṃ sandhāyevamāha. Ākiṇṇakammantoti
evaṃ aparisuddhakammanto. Akhīṇakammantotipi pāṭho, kakkhalakammantoti attho. Na
vuccatīti gandhacoroti vā pupphacoroti vā kasmā na vuccati.
@Footnote: 1 Sī.,i. ghāyamānaṃ  2 cha.,i. upasiṅghaṃ, Ma.upasiṅghi   *cha.Ma. gandhatthena...

--------------------------------------------------------------------------------------------- page283.

Ākiṇṇaluddoti bahupāpo gāḷhapāpo vā, tasmā na vuccati 1- dhāticelaṃva makkhitoti yathā dhātiyā nivatthakiliṭṭhavatthaṃ uccārapassāvapaṃsumasikaddamādīhi makkhitaṃ, evameva rāgadosādīhi makkhito. Arahāmi vattaveti arahāmi vattuṃ. Devatāya codanā kira sugatānusiṭṭhisadisā, na taṃ lāmakā hīnādhimuttikā micchāpaṭipannakapuggalā labhanti. Tasmiṃ pana attabhāve maggaphalānaṃ bhabbarūpā puggalā taṃ labhanti. Tasmā evamāha. Sucigavesinoti sucīni sīlasamādhiñāṇāni gavesantassa. Abbhāmattaṃvāti valāhakakūṭamattaṃ viya. Jānāsīti suddo ayanti jānāsi. Vajjāsīti vadeyyāsi. Neva taṃ upajīvāmīti 2- devatā kira cintesi "ayaṃ bhikkhu atthi me hitakāmā devatā, sā maṃ codessati sāressatīti pamādaṃpi anuyuñjeyya, nāssa nāssa vacanaṃ sampaṭicchissāmī"ti. Tasmā evamāha. Tvamevāti tvaṃyeva. Jāneyyāti jāneyyāsi. Yenāti yena kammena sugatiṃ gaccheyyāsi, taṃ kammaṃ tvaṃyeva jāneyyāsīti. Cuddasamaṃ. Iti vanasaṃyuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 i. kasmā na vuccati 2 cha.Ma. upajīvāmāti


             The Pali Atthakatha in Roman Book 11 page 282-283. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7294&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7294&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=795              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6591              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5887              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5887              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]