ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        10. Sajjhāyasuttavaṇṇanā
      [230] Dasame yaṃ sudanti nipātamattaṃ. Sajjhāyabahuloti
nissaraṇapariyattivasena sajjhāyanato bahutaraṃ kālaṃ sajjhāyanto. So kira ācariyassa
divāṭṭhānaṃ sammajjitvā ācariyaṃ udikkhanto tiṭṭhati. Atha naṃ āgacchantaṃ disvāva
paccuggantvā pattacīvaraṃ paṭiggahetvā paññattāsane nisinnassa tālavaṇṭavātaṃ
datvā pānīyaṃ āpucchitvā pāde dhovitvā telaṃ makkhetvā vanditvā ṭhito
@Footnote: 1 cha.Ma. paritassati       2 cha.Ma. yo

--------------------------------------------------------------------------------------------- page281.

Uddesaṃ gahetvā yāva suriyaṭṭhaṅgamā sajjhāyaṃ karoti. So nhānakoṭṭhake udakaṃ upaṭṭhapetvā aṅgārakapalle aggiṃ karoti. Ācariyassa nhātvā āgatassa pādesu udakaṃ puñchitvā piṭṭhiparikammaṃ katvā vanditvā uddesaṃ gahetvā paṭhamayāme sajjhāyaṃ katvā majjhimayāme sarīraṃ samassāsetvā pacchimayāme uṭṭhāya 1- uddesaṃ gahetvā yāva aruṇuggamanā sajjhāyaṃ katvā niruddhasaddaṃ khayato 2- sammasati. Tato sesaṃ upādāyarūpaṃ bhūtarūpaṃ nāmarūpanti pañcasu khandhesu vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Appossukkoti uddesaggahaṇe ca sajjhāyakaraṇe ca 3- nirussukko. Saṅkasāyatīti yassa idāni atthāya ahaṃ sajjhāyaṃ kareyyaṃ, so me attho matthakaṃ patto. Kimme idāni sajjhāyenāti phalasamāpattisukhena kālaṃ ativatteti. Ajjhabhāsīti "kiṃ nu kho therassa 4- aphāsukaṃ jātaṃ, udāhussa ācariyassa, kena nu kho kāraṇena pubbe viya madhurassarena na sajjhāyatī"ti āgantvā santike ṭhitā abhāsi. Dhammapadānīti idha sabbaṃpi buddhavacanaṃ adhippetaṃ. Nādhīyasīti na sajjhāyasi. Nādiyasītipi 5- pāṭho, na gaṇhāsīti attho. Pasaṃsanti dhammabhāṇako pasaṃsaṃ labhati, ābhidhammiko suttantiko vinayadharoti tassa pasaṃsitāro 6- bhavanti. Virāgenāti ariyamaggena. Aññāyāti jānitvā. Nikkhepananti tassa diṭṭhasutādino vissajjanaṃ santo vadantīti dīpeti, na buddhavacanassa ettāvatā "thero buddhavacanaṃ na vissajjāpetī"ti na niccakālaṃ sajjhāyanakeneva 7- bhavitabbaṃ, sajjhāyitvā pana "ettakassāhaṃ atthassa vā dhammassa vā ādhāro bhavituṃ samattho"ti ñatvā vaṭṭadukkhassa antakiriyāya paṭipajjitabbaṃ. Dasamaṃ.


             The Pali Atthakatha in Roman Book 11 page 280-281. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7254&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7254&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=786              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6531              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5824              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5824              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]