ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        10. Sajjhāyasuttavaṇṇanā
      [230] Dasame yaṃ sudanti nipātamattaṃ. Sajjhāyabahuloti
nissaraṇapariyattivasena sajjhāyanato bahutaraṃ kālaṃ sajjhāyanto. So kira ācariyassa
divāṭṭhānaṃ sammajjitvā ācariyaṃ udikkhanto tiṭṭhati. Atha naṃ āgacchantaṃ disvāva
paccuggantvā pattacīvaraṃ paṭiggahetvā paññattāsane nisinnassa tālavaṇṭavātaṃ
datvā pānīyaṃ āpucchitvā pāde dhovitvā telaṃ makkhetvā vanditvā ṭhito
@Footnote: 1 cha.Ma. paritassati       2 cha.Ma. yo
Uddesaṃ gahetvā yāva suriyaṭṭhaṅgamā sajjhāyaṃ karoti. So nhānakoṭṭhake udakaṃ
upaṭṭhapetvā aṅgārakapalle aggiṃ karoti. Ācariyassa nhātvā āgatassa pādesu
udakaṃ puñchitvā piṭṭhiparikammaṃ katvā vanditvā uddesaṃ gahetvā paṭhamayāme
sajjhāyaṃ katvā majjhimayāme sarīraṃ samassāsetvā pacchimayāme uṭṭhāya 1- uddesaṃ
gahetvā yāva aruṇuggamanā sajjhāyaṃ katvā niruddhasaddaṃ khayato 2- sammasati. Tato
sesaṃ upādāyarūpaṃ bhūtarūpaṃ nāmarūpanti pañcasu khandhesu vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇi. Appossukkoti uddesaggahaṇe ca sajjhāyakaraṇe ca 3- nirussukko.
Saṅkasāyatīti yassa idāni atthāya ahaṃ sajjhāyaṃ kareyyaṃ, so me attho
matthakaṃ patto. Kimme idāni sajjhāyenāti phalasamāpattisukhena kālaṃ ativatteti.
Ajjhabhāsīti "kiṃ nu kho therassa 4- aphāsukaṃ jātaṃ, udāhussa ācariyassa, kena
nu kho kāraṇena pubbe viya madhurassarena na sajjhāyatī"ti āgantvā santike
ṭhitā abhāsi.
      Dhammapadānīti idha sabbaṃpi buddhavacanaṃ adhippetaṃ. Nādhīyasīti na sajjhāyasi.
Nādiyasītipi 5- pāṭho, na gaṇhāsīti attho. Pasaṃsanti dhammabhāṇako pasaṃsaṃ labhati,
ābhidhammiko suttantiko vinayadharoti tassa pasaṃsitāro 6- bhavanti. Virāgenāti
ariyamaggena. Aññāyāti jānitvā. Nikkhepananti tassa diṭṭhasutādino vissajjanaṃ
santo vadantīti dīpeti, na buddhavacanassa ettāvatā "thero buddhavacanaṃ na
vissajjāpetī"ti na niccakālaṃ sajjhāyanakeneva 7- bhavitabbaṃ, sajjhāyitvā pana
"ettakassāhaṃ atthassa vā dhammassa vā ādhāro bhavituṃ samattho"ti ñatvā
vaṭṭadukkhassa antakiriyāya paṭipajjitabbaṃ. Dasamaṃ.



             The Pali Atthakatha in Roman Book 11 page 280-281. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7254              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7254              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=786              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6531              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5824              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5824              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]