ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        9. Vajjīputtasuttavaṇṇanā
      [229] Navame vajjīputtakoti vajjīraṭṭhe rājaputto chattaṃ pahāya
pabbajito. Sabbaratticāroti kattikanakkhattaṃ ghosetvā sakalanagaraṃ dhajapaṭākādīhi
paṭisaṇḍetvā pavattito sabbaratticāro. Idaṃ hi nakkhattaṃ yāva cātummahārājikehi
ekābaddhaṃ hoti. Tūriyatāḷitavāditanigghosasaddanti bheriāditūriyānaṃ tāḷitānaṃ
vīṇādīnañca vāditānaṃ vīṇādīnañca vāditānaṃ nigghosasaddaṃ. Abhāsīti vesāliyaṃ kira
satta rājasahassāni sattasatāni satta ca rājāno, tattakāva tesaṃ
uparājasenāpatiādayo, tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ otiṇṇesu
saṭṭhīhatthe mahācaṅkame caṅkamamāno nabhamajjhe ṭhitaṃ candaṃ disvā caṅkamakoṭiyaṃ phalakaṃ
nissāya ṭhito abhāsi. Apaviddhaṃva vanasmiṃ dārukanti vatthaveṭhanālaṅkāravirahitattā
vane chaḍḍitadārukaṃ viya jātaṃ. Pāpiyoti lāmakataro amhehi añño koci
atthi. Pihayantīti thero āraññiko paṃsukūliko piṇḍapātiko sapadānacāriko
appiccho santuṭṭhoti bahū tuyhaṃ patthayantīti attho. Saggagāminanti saggaṃ
gacchantānaṃ gatānaṃpi. Navamaṃ.



             The Pali Atthakatha in Roman Book 11 page 280. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7240              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7240              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=783              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5805              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5805              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]