ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        8. Kulagharaṇīsuttavaṇṇanā
      [228] Aṭṭhame ajjhogāḷhappattoti ogāhappato. So kira satthu
santike kammaṭṭhānaṃ gahetvā taṃ vanasaṇḍaṃ pavisitvā dutiyadivase gāmaṃ piṇḍāya
pāvisi pāsādikehi abhikkantādīhi. Aññataraṃ kulaṃ tassa iriyāpathe pasīditvā
pañcapatiṭṭhitena vanditvā piṇḍapātaṃ adāsi. Bhattānumodanaṃ puna sutvā atirekataraṃ
pasīditvā "bhante niccakālaṃ idheva bhikkhaṃ gaṇhathā"ti nimantesi. Thero
adhivāsetvā tesaṃ āhāraṃ paribhuñjamāno viriyaṃ paggayha ghaṭento arahattaṃ
patvā cintesi "bahūpakāraṃ me etaṃ kulaṃ, aññattha gantvā kiṃ karissāmī"ti
phalasamāpattisukhaṃ anubhavanto tattheva vasi. Ajjhabhāsīti sā kira therassa
khīṇāsavabhāvaṃ ajānantī cintesi "ayaṃ thero neva aññaṃ gāmaṃ gacchati, na aññaṃ
gharaṃ, na rukkhamūlaāsanasālādīsu nisīdati, niccakālaṃ gharaṃ pavisitvāva nisīdati, ubho
cete 4- ogādhappattā patigādhappattā, kadāci esa imaṃ kulaṃ dūseyya, codessāmi
nan"ti. Tasmā abhāsi.
      Saṇṭhāneti nagaradvārassa āsanne 5- manussānaṃ bhaṇḍakaṃ otāretvā
visamanaṭṭhāne. Saṅgammāti samāgantvā. Mantentīti kathenti. Mañca tañcāti maṃ
ca kathenti, taṃ ca kathenti. Kimantaranti kiṃ kāraṇaṃ. Bahū hi saddā paccūhāti
bahukā ete lokasmiṃ paṭilomasaddā. Na tenāti tena kāraṇena, tena vā
tapassinā na maṅku hotabbaṃ. Na hi tenāti na hi tena parehi vuttavacanena
@Footnote: 1 Sī. dhammakārakena, cha.Ma. dhamamakaraṇena       2 cha.Ma. pamajjitvā, i. sammajjitvā
@3 Sī., i. gatoti        4 cha.Ma.,i. ubho pete      5 Sī.āsanne ṭhāne

--------------------------------------------------------------------------------------------- page280.

Satto kilissati, attanā katena pana pāpakammeneva kilissatīti dasseti. Vātamigo yathāti yathā vane vātamigo vāteritānaṃ paṇṇādīnaṃ saddena paritasati, 1- evaṃ so 2- saddaparittāsī hotīti attho. Nāssa sampajjate vatanti tassa lahucittassa vattaṃ na sampajjati. Thero pana khīṇāsavattā sampannavattoti veditabbo. Aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 279-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7216&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7216&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=780              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6503              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5791              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5791              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]