ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        6. Anuruddhasuttavaṇṇanā
      [226] Chaṭṭhe purāṇadutiyikāti anantare attabhāve aggamaheSī. Sobhasīti
pubbepi sobhasi, idānipi sobhasi. Duggatāti na gatiduggatiyā 7- duggatā. Tā hi
sugatiyaṃ ṭhitā sampattiṃ anubhavanti, paṭipattiduggatiyā pana duggatā. Tato cutā
hi tā nirayepi uppajjantīti 8- duggatā. Patiṭṭhitāti sakkāyasmiṃ hi patiṭṭhahanto
aṭṭhahi kāraṇehi patiṭṭhāti:- ratto rāgavasena patiṭṭhāti, duṭṭho dosavasena,
muḷho mohavasena, vinibandho mānavasena, parāmaṭṭho diṭṭhivasena, thāmagato
anusayavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhāti.
Tāpi evaṃ patiṭṭhitāva. Naradevānanti devanarānaṃ.
@Footnote: 1 i. ekakova āgato    2 cha.Ma., i. ayaṃ sadado na dissati
@3 cha.Ma., i. bhattakiccāvasāne  4 cha.Ma. jhāyiko  5 cha.Ma. biḷibiḷikāti
@6 cha.Ma. biḷibiḷikathā  7 Sī., Ma. paṭipattiduggatiyā   8 cha.Ma. upapajjantīti

--------------------------------------------------------------------------------------------- page278.

Natthidānīti sā kira devadhītā there balavasinehā ahosi, paṭiggantuṃ nāsakkhi. Kālena āgantvā pariveṇaṃ sammajjati, mukhodakaṃ dantakaṭṭhaṃ pānīyaparibhojanīyaṃ upaṭṭhapeti. Thero anāvajjanena paribhuñjati. Ekasmiṃ divase therassa jiṇṇacīvarassa coḷakabhikkhaṃ carato saṅkārakūṭe dibbadussaṃ ṭhapetvā pakkāmi. Thero taṃ disvā ukkhipitvā olokento dussantaṃ disvā "dussametan"ti ñatvā "alaṃ ettāvatā"ti aggahesi. Tenevassa 1- cīvaraṃ niṭṭhāsi. Atha dve aggasāvakā anuruddhatthero cāti tayo janā cīvaraṃ kariṃsu. Satthā sūciṃ yojetvā adāsi. Niṭṭhitacīvarassa piṇḍāya carato devatā piṇḍapātaṃ samādapesi. Sā kālena ekikā, kālena attadutiyā therassa santikaṃ āgacchati. tadā pana attatatiyā āgantvā divāṭṭhāne theraṃ upasaṅkamitvā "mayaṃ manāpakāyikā nāma manasā icchiticchitarūpaṃ māpemā"ti āha. Thero "etā evaṃ vadanti, vīmaṃsissāmi, sabbā nīlakā hontū"ti cintesi. Tā therassa manaṃ ñatvā sabbāva nīlavaṇṇā ahesuṃ, evaṃ pītalohitaodātavaṇṇāti. Tato cintayiṃsu "thero amhākaṃ dassanaṃ assādetī"ti. Tā samajjaṃ kātuṃ āraddhā, ekāpi gāyi, ekāpi nacci, ekāpi accharaṃ pahari. Thero indriyāni okkhipi. Tato "na amhākaṃ dassanaṃ thero assādetī"ti ñatvā sinehaṃ vā santhavaṃ vā alabhamānā nibbinditvā gantumāraddhā. Thero tāsaṃ gamanabhāvaṃ ñatvā "mā punappunaṃ āgacchiṃsū"ti arahattaṃ byākaronto imaṃ gāthamāha. Tattha vikkhīṇoti khīṇo. Jātisaṃsāroti tattha tattha jātisaṅkhāto saṃsāro. Chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 11 page 277-278. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7174&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7174&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=773              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6469              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5758              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5758              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]