ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page276.

Paṭṭhāya yuñjanti ghaṭenti. Kadāci sabbarattikaṃ 1- dhammassavanaṃ karonti, kadāci pañhaṃ vissajjenti, kadāci padhānaṃ karonti. Tesaṃ dhammassavanadivase dhammaṃ kathentānaṃyeva aruṇaṃ 2- uggacchati. Pañhavissajjanadivase byatto bhikkhu pañhaṃ pucchati, paṇḍito vissajjetīti pucchanavissajjanaṃ karontānaṃyeva. Padhānadivase suriyatthaṅgamane gaṇḍiṃ paharitvāva caṅkamaṃ otaritvā padhānaṃ karontānaṃyeva. Te evaṃ vassaṃ vasitvā pavāretvā pakkamiṃsu. Taṃ sandhāyetaṃ vuttaṃ. Paridevamānāti "idāni tathārūpaṃ madhuraṃ dhammassavanapañhakathanaṃ 3- kuto labhissāmī"tiādīni vatvā rodamānā. Khāyatīti paññāyati upaṭṭhāti. Kometi kahaṃ ime. Vajjibhūmiyāti vajjīraṭṭhābhimukhagatā. 4- Magā 5- viyāti yathā magā tasmiṃ pabbatapāde vā vanasaṇḍe vā vicarantā "idaṃ amhākaṃ mātusantakaṃ pitusantakaṃ paveṇiāgatan"ti agahetvā yattheva nesaṃ gocaraphāsutā ca hoti paripanthābhāvo ca, tattha viharanti. Evaṃ aniketā agehā bhikkhavopi "ayaṃ āvuso amhākaṃ ācariyūpajjhāyānaṃ santako paveṇiāgato"ti agahetvā yattheva nesaṃ utusappāyaṃ bhojanasappāyaṃ senāsanasappāyaṃ puggalasappāyaṃ 6- dhammassavanasappāyaṃ ca sulabhaṃ hoti, tattha viharanti. Catutthaṃ.


             The Pali Atthakatha in Roman Book 11 page 276. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7133&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7133&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=768              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5729              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5729              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]