ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        4. Sambahulasuttavaṇṇanā
      [224] Catutthe sambahulāti bahū suttantikā ābhidhammikā vinayadharā ca.
Viharantīti satthu santike kammaṭṭhānaṃ gahetvā viharanti. Pakkamiṃsūti te kira tasmiṃ
janapade aññataraṃ gāmaṃ upasaṅkamante disvāva manussā pasannacittā āsanasālāya
kojavattharaṇādīni 1- paññāpetvā yāgukhajjakaṃ 2- datvā upanisīdiṃsu. Mahāthero ekaṃ
dhammakathikaṃ "dhammaṃ kathehī"ti āha. So cittadhammakathaṃ kathesi. Manussā pasīditvā
bhojanavelāya paṇītabhojanaṃ adaṃsu. Mahāthero manuññaṃ bhattānumodanaṃ akāsi.
Manussā bhiyyoso mattāya pasannā "idheva bhante temāsaṃ vasathā"ti paṭiññaṃ
kāretvā gamanāgamanasampanne ṭhāne senāsanāni kāretvā catūhi paccayehi
upaṭṭhahiṃsu. Mahāthero vassūpanāyikadivase bhikkhū ovadi "āvuso tumhehi garukassa
satthu santike kammaṭṭhānaṃ gahitaṃ, buddhapātubhāvo nāma dullabho māsassa aṭṭha
divase dhammassavanaṃ katvā gaṇasaṅgaṇikaṃ pahāya appamattā viharathā"ti. Te tato
@Footnote: 1 i. kojavaṭṭharaṇādīni        2 cha.Ma. yāgukhajjakāni, i. yāgukhajjakādīni
Paṭṭhāya yuñjanti ghaṭenti. Kadāci sabbarattikaṃ 1- dhammassavanaṃ karonti, kadāci
pañhaṃ vissajjenti, kadāci padhānaṃ karonti. Tesaṃ dhammassavanadivase dhammaṃ
kathentānaṃyeva aruṇaṃ 2- uggacchati. Pañhavissajjanadivase byatto bhikkhu pañhaṃ
pucchati, paṇḍito vissajjetīti pucchanavissajjanaṃ karontānaṃyeva. Padhānadivase
suriyatthaṅgamane gaṇḍiṃ paharitvāva caṅkamaṃ otaritvā padhānaṃ karontānaṃyeva. Te evaṃ
vassaṃ vasitvā pavāretvā pakkamiṃsu. Taṃ sandhāyetaṃ vuttaṃ. Paridevamānāti "idāni
tathārūpaṃ madhuraṃ dhammassavanapañhakathanaṃ 3- kuto labhissāmī"tiādīni vatvā rodamānā.
      Khāyatīti paññāyati upaṭṭhāti. Kometi kahaṃ ime. Vajjibhūmiyāti
vajjīraṭṭhābhimukhagatā. 4- Magā 5- viyāti yathā magā tasmiṃ pabbatapāde vā vanasaṇḍe
vā vicarantā "idaṃ amhākaṃ mātusantakaṃ pitusantakaṃ paveṇiāgatan"ti agahetvā
yattheva nesaṃ gocaraphāsutā ca hoti paripanthābhāvo ca, tattha viharanti. Evaṃ
aniketā agehā bhikkhavopi "ayaṃ āvuso amhākaṃ ācariyūpajjhāyānaṃ santako
paveṇiāgato"ti agahetvā yattheva nesaṃ utusappāyaṃ bhojanasappāyaṃ senāsanasappāyaṃ
puggalasappāyaṃ 6- dhammassavanasappāyaṃ ca sulabhaṃ hoti, tattha viharanti. Catutthaṃ.



             The Pali Atthakatha in Roman Book 11 page 275-276. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7120              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7120              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=768              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5729              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5729              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]