ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        2. Upaṭṭhānasuttavaṇṇanā
     [222] Dutiye supatīti ayaṃ kira khīṇāsavo, so dūre bhikkhācāragāmaṃ
gantvā āgato paṇṇasālāya pattacīvaraṃ paṭisāmetvā avidūre jātasaraṃ otaritvā
gattāni utuṃ gāhāpetvā divāṭṭhānaṃ sammajjitvā tattha nīcamañcakaṃ paññāpetvā
niddaṃ anokkamantova nipanno. Khīṇāsavassāpi hi kāyadaratho hotiyevāti tassa
vinodanatthaṃ, taṃ sandhāya supatīti vuttaṃ. Ajjhabhāsīti "ayaṃ bhikkhu satthu santike
kammaṭṭhānaṃ gahetvā divā supati, divāsoppañca nāmetaṃ vaḍḍhitaṃ diṭṭhadhammika-
samparāyikaṃ atthaṃ nāsetī"ti maññamānā "codessāmi nan"ti cintetvā abhāsi.
     Āturassāti jarāturo rogāturo kilesāturoti tayo āturā, tesu
kilesāturaṃ sandhāyevamāha. Sallaviddhassāti savisena sattisallena viya
avijjāvisaṭṭhena 5- taṇhāsallena hadaye viddhassa. Ruppatoti ghaṭiyamānassa. 6-
@Footnote: 1 Sī. sādayāmaseti  2 Sī. sādayāma  3 cha.Ma. paṃsukunthitoti, i. paṃsukuṇṭhitoti
@4 Sī., Ma., i. sāvetīti  5 Sī., i. avijjāvisadiddhena, cha.Ma. avijjāvisaviṭṭhena
@6 cha.Ma., i. ghaṭṭiyamānassa

--------------------------------------------------------------------------------------------- page274.

Idānissa kāmesu ādīnavaṃ kathayantī aniccātiādimāha. Tattha asitanti taṇhādiṭṭhinissayena anissitaṃ. Kasmā pabbajitaṃ tapeti evarūpaṃ khīṇāsavaṃ divāsoppaṃ na tapati, tādisaṃ pana kasmā na tapessatīti vadati. Therasseva ca 1- etaṃ vacanaṃ, tasmā ayamettha attho:- baddhesu 2- muttaṃ asitaṃ mādisaṃ khīṇāsavaṃ pabbajitaṃ kasmā divāsoppaṃ tape, na tapatīti. 3- Sesagāthāsupi eseva nayo. Devatāya hi vacanapakkhe "evarūpaṃ khīṇāsavaṃ pabbajitaṃ divāsoppaṃ na tapati, 4- tādisaṃ pana kasmā tapessati, tapessatiyevā"ti attho. 5- Therassa vacanapakkhe "evarūpaṃ mādisaṃ khīṇāsavaṃ pabbajitaṃ kasmā divāsoppaṃ tape, na tapatiyevā"ti attho. Ayaṃ panettha anuttānapadavaṇṇanā. Vinayāti vinayena. Samatikkamāti vaṭṭamūlikāya avijjāya samatikkamena. Taṃ ñāṇanti taṃ catusaccañāṇaṃ. Paramodātanti 6- paramaparisuddhaṃ. Pabbajitanti evarūpena ñāṇena samannāgataṃ pabbajitaṃ. Vijjāyāti catutthamaggavijjāya. Āraddhavīriyanti paggahitaviriyaṃ paripuṇṇaviriyaṃ. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 273-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7068&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7068&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=763              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6406              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5691              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5691              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]