ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        12. Vaṅgīsasuttavaṇṇanā
     [220] Dvādasame āyasmāti piyavacanaṃ. Vaṅgīsoti tassa therassa nāmaṃ.
So kira pubbe padumuttarakāle paṭibhāṇasampannasāvakaṃ disvā dānaṃ datvā patthanaṃ
katvā kappasatasahassaṃ pāramiyo pūretvā amhākaṃ bhagavato kāle sakalajambūdīpe
vādakāmatāya jambūsākhaṃ parikkhipitvā 3- ekena paribbājakena saddhiṃ vādaṃ katvā
vāde jayaparājayānubhāvena teneva paribbājakena saddhiṃ saṃvāsaṃ kappetvā vasamānāya
ekissā paribbājikāya kucchimhi nibbatto vayaṃ āgamma 4- mātito pañcavādasataṃ,
pitito pañcāti 4- vādasahassaṃ uggaṇhitvā vicarati. Ekaṃ ca vijjaṃ jānāti, yaṃ
vijjaṃ parijappitvā matānaṃ sīsaṃ aṅguliyā paharitvā "asukaṭṭhāne nibbatto"ti
jānāti. So anupubbena gāmanigamādīsu vicaranto pañcahi māṇavasatehi saddhiṃ
sāvatthiṃ anuppatto nagaradvāre sālāyaṃ nisīdi. 5-
@Footnote: 1 ka. yasenāti      2 ka. vītamalova...           3 cha.Ma. pariharitvā
@4-4 cha.Ma. mātito pañcavādasatāni, pitito pañcavādasatānīti       5 cha.Ma. nisīdati

--------------------------------------------------------------------------------------------- page271.

Tadā ca nagaravāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ suddhuttarāsaṅgā gandhamālādihatthā dhammassavanāya vihāraṃ gacchanti. Māṇavo disvā "kahaṃ gacchathā"ti pucchi. Te "dasabalassa santike 1- dhammassavanāyā"ti āhaṃsu. Sopi saparivāro tehi saddhiṃ gantvā paṭisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Atha naṃ bhagavā āha "vaṅgīsa bhaddakaṃ kira sippaṃ jānāsī"ti. "bho gotama ahaṃ bahusippaṃ jānāmi, tumhe kataraṃ sandhāya vadathā"ti. Chavadūsakasippanti. 2- Āma bho gotamāti. Athassa bhagavā attano ānubhāvena niraye nibbattassa sīsaṃ dassetvā "vaṅgīsa ayaṃ kahaṃ nibbatto"ti pucchi. So mantaṃ jappitvā aṅguliyā paharitvā "niraye"ti āha. "sādhu vaṅgīsa sukathitan"ti. Devaloke nibbattassa sīsaṃ dassesi. Tampi so tatheva byākāsi. Athassa khīṇāsavassa sīsaṃ dassesi. So punappunaṃ mantaṃ parivattetvāpi aṅguliyā pariharitvāpi nibbattaṭṭhānaṃ na passati. Atha naṃ bhagavā "kilamasi vaṅgīsā"ti āha. Āma bho gotamāti. Punappunaṃ upadhārehīti. Tathā karontopi adisvā "tumhe bho gotama jānāthā"ti āha. Āma vaṅgīsa maṃ nissāya cesa gato, 3- ahamassa gatiṃ jānāmīti. Mantena jānāsi bho gotamāti. Āma vaṅgīsa ekena manteneva jānāmīti. Bho gotama mayhaṃ mantena imaṃ mantaṃ dethāti. Amūliko 4- vaṅgīsa mayhaṃ mantoti. Detha bho gotamāti. Na sakkā mayhaṃ santike apabbajitassa dātunti. So antevāsike āmantesi "tātā samaṇo gotamo atirekasippaṃ jānāti, ahaṃ imassa santike pabbajitvā sippaṃ gaṇhāmi, tato sakalajambūdīpe amhehi bahutaraṃ jānanto nāma na bhavissati. Tumhe yāva ahaṃ āgacchāmi, tāva anukkaṇṭhitvā viharathā"ti 5- te uyyojetvā "pabbājetha man"ti āha. Satthā nigrodhakappassa paṭipādesi. Thero taṃ attano vasanaṭṭhānaṃ netvā pabbājesi. So pabbajitvā satthu santikaṃ āgamma vanditvā ṭhito "sippaṃ me 6- dethā"ti yāci. Vaṅgīsa tumhe sippaṃ gaṇhantā aloṇabhojanathaṇḍilaseyyādīhi parikammaṃ katvā taṃ 7- gaṇhatha, imassāpi sippassa @Footnote: 1 cha.Ma. santikaṃ 2 Sī., ī. chavarūpakasippaṃ @3 Sī. yaṃ nissāya ceva bhavo, i. maṃ nissāya esa kato 4 i. amūlako @5 cha.Ma. vicarathāti 6 cha.Ma. ayaṃ pāṭho na dissati 7 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page272.

Parikammaṃ atthi, taṃ tāva karohīti. Sādhu bhanteti. Athassa satthā dvattiṃsākārakammaṭṭhānaṃ ācikkhi. So taṃ anulomapaṭilomaṃ manasikaronto vipassanaṃ vaḍḍhetvā anukkamena arahattaṃ pāpuṇi. Vimuttisukhaṃ paṭisaṃvedīti evaṃ arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento. Kāveyyamattāti kāveyyena kabbakaraṇena mattā. Khandhāyatanadhātuyoti imāni khandhādīni pakāsento dhammaṃ desesi. Ye niyāmagataddasāti ye niyāmagatā ceva niyāmaddasā ca. Svāgatanti suāgamanaṃ. Iddhipattomhīti iminā iddhividhiñāṇaṃ gahitaṃ. Cetopariyāyakovidoti iminā cetopariyañāṇaṃ. Dibbasotaṃ pana avuttampi gahitameva hoti. Evaṃ cha abhiññā patto eso mahāsāvakoti veditabbo. Dvādasamaṃ. Iti vaṅgīsasaṃyuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 11 page 270-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7003&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7003&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=760              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5645              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5645              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]