ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        9. Koṇḍaññasuttavaṇṇanā
      [217] Navame aññākoṇdaññoti 9- paṭhamaṃ dhammassa aññātattā evaṃ
gahitanāmo thero. Sucirassevāti kīvacirassa? dvādasannaṃ saṃvaccharānaṃ. Ettakaṃ
kālaṃ kattha vihāsīti. Chaddantabhavane mandākinipokkharaṇiyā tīre paccekabuddhānaṃ
vasanaṭṭhāne. Kasmā? vihāragarutāya. So hi puññavā 10- mahāsāvako. Yatheva
@Footnote: 1 cha.Ma. cintetvā cintetvā    2 i. kilesamajjana...    3 cha.Ma. vaṭṭapathattā
@4 cha.Ma. vibhajitvā vibhajitvā  5 cha.Ma. ca   6 Sī., i. passitā rocitā
@7 Sī. nibbānamaddasaṃ  8 cha.Ma. desesīti  9 cha.Ma. aññāsi...,evamuparipi
@10 cha.Ma. paññavā...

--------------------------------------------------------------------------------------------- page266.

Bhagavato, evamassa dasasahassacakkavāḷe devamanussānaṃ abbhantare guṇā patthaṭāva. Devamanussā tathāgatassa santikaṃ gantvā gandhamālādīhi pūjaṃ katvā "aggadhammaṃ paṭividdhasāvako"ti anantaraṃ theraṃ upasaṅkamitvā pūjenti. Santikaṃ āgatānaṃ ca nāma tathārūpā dhammakathā vā paṭisanthāro vā kātabbo hoti. Thero ca vihāragaruko, tenassa so papañco viya upaṭṭhāti. Iti vihāragarutāya tattha gantvā vihāsi. Aparaṃpi kāraṇaṃ:- bhikkhācāravelāya tāva sabbasāvakā vassaggena 1- gacchanti. Dhammadesanākāle pana majjhaṭṭhāne alaṅkatabuddhāsanamhi satthari nisinne dakkhiṇahatthapasse dhammasenāpati, vāmahatthapasse mahāmoggallānatthero nisīdati, tesaṃ piṭṭhibhāge aññākoṇḍaññattherassa āsanaṃ paññāpenti. Sesā bhikkhū taṃ parivāretvā nisīdanti. Dve aggasāvakā aggadhammapaṭividdhattā ca mahallakattā ca there sagāravā, theraṃ mahābrahmānaṃ 2- viya aggikkhandhaṃ viya āsīvisaṃ viya ca maññamānā dhurāsane nisīdantā ottappanti harāyanti. Thero cintesi "imehi dhurāsanatthāya kappasatasahassādhikaṃ asaṅkheyyaṃ pāramiyo pūritā, te idāni dhurāsane nisīdantā mama ottappanti harāyanti, phāsuvihāraṃ nesaṃ karissāmī"ti. So paṭirūpe kāle tathāgataṃ upasaṅkamitvā "icchāmahaṃ bhante janapade vasitun"ti āha. Satthā anujāni. Thero senāsanaṃ saṃsāmetvā pattacīvaramādāya chaddantabhavane mandākinitīraṃ gato. Pubbe paccekabuddhānaṃ pāricariyāya kataparicayā aṭṭhasahassā hatthināgā theraṃ disvāva "amhākaṃ puññakkhettaṃ āgatan"ti nakhehi caṅkamanaṃ nittiṇaṃ katvā āvaraṇasākhā haritvā therassa vasanaṭṭhānaṃ paṭijaggitvā vattaṃ katvā sabbe sannipatitvā mantayiṃsu "sace hi mayaṃ `ayaṃ therassa kattabbaṃ karissati, ayaṃ karissatī'ti paṭipajjissāma, 3- thero bahuñātikagāmaṃ gato viya yathādhoteneva pattena gamissati, vārena naṃ paṭijaggissāma, ekassa pana vāre patte sesehipi @Footnote: 1 ṭīkā. vassapaṭipāṭiyāti 2 cha.Ma. mahābrahmaṃ 3 Sī., i. paṭijaggissāma

--------------------------------------------------------------------------------------------- page267.

Nappamajjitabban"ti vāraṃ ṭhapayiṃsu. Vārikanāgo pātova therassa mukhodakañca dantakaṭṭhañca paṭṭhapeti, vattaṃ karoti. Mandākinipokkharaṇī nāma cesā paṇṇāsayojanā hoti. Tassā pañcavīsatiyojanamatte ṭhāne sevālo vā paṇakaṃ vā natthi, phalikavaṇṇaṃ udakameva hoti. Tato paraṃ pana kaṭippamāṇe udake aḍḍhayojanavitthataṃ sesapadumavanaṃ paṇṇāsayojanasaraṃ parikkhipitvā ṭhitaṃ. Tadanantaraṃ tāva mahantameva rattapadumavanaṃ, tadanantaraṃ rattakumudavanaṃ, tadanantaraṃ setakumudavanaṃ, tadanantaraṃ nīluppalavanaṃ, tadanantaraṃ rattuppalavanaṃ, tadanantaraṃ sugandharattasālivanaṃ, tadanantaraṃ elāḷukālāvu- kumbhaṇḍādīni madhurarasāni valliphalāni, tadanantaraṃ aḍḍhayojanavitthārameva ucchuvanaṃ, tattha pūgarukkhakkhandhappamāṇā ucchū, tadanantaraṃ kadalivanaṃ, yato duve pakkāni khādantā kilamanti, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ jambūvanaṃ, tadanantaraṃ ambavanaṃ, tadanantaraṃ kapiṭṭhavananti. Saṅkhepato tasmiṃ dahe khāditabbayuttakaṃ phalannāma natthīti na vattabbaṃ. Kusumānaṃ pupphanasamaye vāto reṇuvaṭṭiṃ uṭṭhāpetvā paduminipattesu ṭhapeti, tattha udakaphusitāni patanti. Tato ādiccapākena paccitvā pakkaayoghaṭikā 1- viya tiṭṭhati, etaṃ pokkharamadhu nāma, taṃ therassa āharitvā denti. Muḷālaṃ naṅgalasīsamattaṃ hoti, tampi āharitvā denti. Bhisaṃ mahābheripokkharappamāṇaṃ hoti, tassa ekekasmiṃ 2- pabbe pādaghaṭakappamāṇaṃ 3- khīraṃ hoti, taṃ āharitvā denti. Pokkharaṭṭhīni madhusakkharāya yojetvā denti. Ucchuṃ pāsāṇapiṭṭhe ṭhapetvā pādena akkamanti. Tato raso paggharitvā soṇḍiāvāṭe pūreti, 4- ādiccapākena paccitvā khīrapāsāṇapiṇḍo viya tiṭṭhati, taṃ āharitvā denti. Panasakadaliambapakkādīsu kathāva natthi. Kelāsapabbate nāgadanto 5- nāma devaputto vasati. Thero kālena kālaṃ tassa vimānadvāraṃ gacchati. So navasappipokkharamadhucuṇṇayuttassa nirūdakapāyāsassa pattaṃ pūretvā deti. So kira kassapabuddhakāle vīsativassasahassāni sugandhasappinā @Footnote: 1 cha.Ma. pakkapayoghanikā 2 cha.Ma. ekasmiṃ 3 i. ghaṭakappamāṇaṃ @4 cha.Ma. pūretvā 5 cha.Ma. nāgadatto

--------------------------------------------------------------------------------------------- page268.

Khīrasalākaṃ adāsi. Tenassa evaṃ 1- bhojanaṃ uppajjati. Evaṃ thero dvādasa vassāni vasitvā attano āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā "kattha parinibbāyissāmī"ti cintetvā "hatthināgehi maṃ dvādasa vassāni upaṭṭhahantehi dukkaraṃ kataṃ, satthāraṃ anujānāpetvā etesaṃyeva santike parinibbāyissāmī"ti ākāsena bhagavato santikaṃ agamāsi. Tena vuttaṃ "sucirasseva yena bhagavā tenupasaṅkamī"ti. Nāmañcāti kasmā nāmaṃ sāveti? therañhi keci sañjānanti, keci na Sañjānanti. Tattha thero cintesi "ye maṃ ajānantā `ko esa paṇḍarasīso obhaggo gopānasivaṅko mahallako satthārā saddhiṃ paṭisanthāraṃ karotī'ti cittaṃ padūsessanti, te apāyapūrakā bhavissanti. Ye pana maṃ jānantā `dasasahassacakkavāḷe satthā viya paññāto pākaṭo mahāsāvako'ti cittaṃ pasādessanti, te saggūpagā bhavissantī"ti sattānaṃ apāyamaggaṃ pidahitvā saggamaggaṃ vivaranto nāmaṃ sāveti. Buddhānubuddhoti buddho paṭhamaṃ 2- cattāri saccāni bujjhi, pacchā thero, tasmā buddhānubuddhoti vuccati. Tibbanikkamoti bāḷhaviriyo. Vivekānanti tiṇṇaṃ vivekānaṃ. Tevijjo, cetopariyāyakovidoti chasu abhiññāsu catasso vadati. Itarā dve kiñcāpi na vuttā, thero pana chaḷabhiññova. Imissā ca gāthāya pariyosāne parisā sannisīdi. Parisāya sannisinnabhāvaṃ ñatvā thero satthārā saddhiṃ paṭisanthāraṃ katvā "parikkhīṇā me bhante āyusaṅkhārā, parinibbāyissāmī"ti parinibbānakālaṃ anujānāpesi. Kattha parinibbāyissasi koṇḍaññāti. Upaṭṭhākehi me bhante hatthināgehi dukkaraṃ kataṃ, tesaṃ santiketi. Satthā anujāni. Thero dasabalaṃ padakkhiṇaṃ katvā "pubbaṃ tamme bhante paṭhamadassanaṃ, idaṃ pacchimadassanan"ti paridevante mahājane satthāraṃ vanditvā nikkhamitvā dvārakoṭṭhake ṭhito "mā socittha mā paridevittha, buddhā vā hontu buddhasāvakā vā, uppannā saṅkhārā abhijjanakā nāma natthī"ti mahājanaṃ ovaditvā passantasseva mahājanassa vehāsaṃ abbhuggamma mandākinitīre otaritvā @Footnote: 1 cha.Ma. tenassetaṃ 2 Sī. satthā paṭhamaṃ, cha.Ma. paṭhamaṃ satthā

--------------------------------------------------------------------------------------------- page269.

Pokkharaṇiyaṃ nhātvā nivatthanivāsano katuttarāsaṅgo senāsanaṃ saṃsāmetvā phalasamāpattiyā tayo yāme vītināmetvā balavapaccūsasamaye parinibbāyi. Therassa saha parinibbānā himavati sabbarukkhā pupphehi ca phalehi ca onatavinatā ahesuṃ. Vārikanāgo therassa parinibbutabhāvaṃ ajānanto pātova mukhodakadantakaṭṭhāni upaṭṭhapetvā vattaṃ katvā khādanīyaphalāni āharitvā caṅkamanakoṭiyaṃ aṭṭhāsi. So yāva suriyuggamanā therassa nikkhamanaṃ apassanto "kinnu kho etaṃ, pubbe ayyo pātova caṅkamati mukhaṃ dhovati, ajja pana paṇṇasālātopi na nikkhamatī"ti kuṭidvāraṃ kampetvā 1- olokento theraṃ nisinnakameva disvā hatthaṃ pasāretvā parāmasitvā assāsapassāse pariyesanto tesaṃ appavattibhāvaṃ ñatvā "parinibbuto thero"ti soṇḍaṃ mukhe pakkhipitvā mahāravaṃ viravi. Sakalahimavanto ekaninnādo ahosi. Aṭṭha nāgasahassāni sannipatitvā theraṃ jeṭṭhaṭhakanāgassa kumbhe nisīdāpetvā supupphitarukkhasākhaṃ 2- gahetvā parivāretvā sakalahimavantaṃ anuvicaritvā sakaṭṭhānameva āgatā. Sakko vissukammaṃ 3- āmantesi "tāta amhākaṃ jeṭṭhabhātā parinibbuto, sakkāraṃ karissāma, navayojanikaṃ sabbaratanamayaṃ kūṭāgāraṃ māpehī"ti. So tathā katvā theraṃ tattha nipajjāpetvā hatthināgānaṃ adāsi. Te kūṭāgāraṃ ukkhipitvā tiyojanasahassaṃ himavantaṃ punappunaṃ āvijjhiṃsu. 4- Tesaṃ hatthato ākāsaṭṭhakā devā gahetvā sādhukīḷitaṃ kīḷiṃsu. Tato vassavalāhakā sītavalāhakā vātavalāhakā 5- cātummahārājikā tāvatiṃsāti etenupāyena yāva brahmalokā kūṭāgāraṃ agamāsi, puna brahmāno devānanti anupubbena hatthināgānaṃyeva kūṭāgāraṃ adaṃsu. Ekekā devatā caturaṅgulimattacandanaghaṭikaṃ āhari, citako navayojaniko ahosi. Kūṭāgāraṃ citakaṃ āropayiṃsu. Pañca bhikkhusatāni ākāsenāgantvā sabbarattiṃ sajjhāyamakaṃsu. Anuruddhatthero dhammaṃ kathesi, bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Punadivase aruṇuggamanavelāyameva citakaṃ nibbāpetvā sumanamakulavaṇṇānaṃ dhātūnaṃ parissāvanaṃ pūretvā bhagavati nikkhamitvā veḷuvanavihārakoṭṭhakaṃ sampatte āharitvā satthu @Footnote: 1 Sī., Ma. vivaritvā 2 supupphitarukkhasākhā, i. supupphitaṃ rukkhasākhaṃ @3 cha., i. vissakammaṃ, Ma. visukammaṃ 4 Sī., i. anuvijjhiṃsu 5 cha.Ma. uṇhavalāhakā

--------------------------------------------------------------------------------------------- page270.

Hatthe ṭhapayiṃsu. Satthā dhātuparissāvanaṃ gahetvā paṭhaviyā hatthaṃ pasāresi, mahāpaṭhaviṃ bhinditvā rajatabubbuḷasadisaṃ cetiyaṃ nikkhami. Satthā sahatthena cetiye dhātuyo nidhesi. Ajjāpi kira taṃ cetiyaṃ dharatiyevāti. Navamaṃ.


             The Pali Atthakatha in Roman Book 11 page 265-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6878&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6878&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=751              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6281              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5574              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5574              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]