ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        9. Koṇḍaññasuttavaṇṇanā
      [217] Navame aññākoṇdaññoti 9- paṭhamaṃ dhammassa aññātattā evaṃ
gahitanāmo thero. Sucirassevāti kīvacirassa? dvādasannaṃ saṃvaccharānaṃ. Ettakaṃ
kālaṃ kattha vihāsīti. Chaddantabhavane mandākinipokkharaṇiyā tīre paccekabuddhānaṃ
vasanaṭṭhāne. Kasmā? vihāragarutāya. So hi puññavā 10- mahāsāvako. Yatheva
@Footnote: 1 cha.Ma. cintetvā cintetvā    2 i. kilesamajjana...    3 cha.Ma. vaṭṭapathattā
@4 cha.Ma. vibhajitvā vibhajitvā  5 cha.Ma. ca   6 Sī., i. passitā rocitā
@7 Sī. nibbānamaddasaṃ  8 cha.Ma. desesīti  9 cha.Ma. aññāsi...,evamuparipi
@10 cha.Ma. paññavā...
Bhagavato, evamassa dasasahassacakkavāḷe devamanussānaṃ abbhantare guṇā patthaṭāva.
Devamanussā tathāgatassa santikaṃ gantvā gandhamālādīhi pūjaṃ katvā "aggadhammaṃ
paṭividdhasāvako"ti anantaraṃ theraṃ upasaṅkamitvā pūjenti. Santikaṃ āgatānaṃ ca
nāma tathārūpā dhammakathā vā paṭisanthāro vā kātabbo hoti. Thero ca
vihāragaruko, tenassa so papañco viya upaṭṭhāti. Iti vihāragarutāya tattha
gantvā vihāsi.
     Aparaṃpi kāraṇaṃ:- bhikkhācāravelāya tāva sabbasāvakā vassaggena 1-
gacchanti. Dhammadesanākāle pana majjhaṭṭhāne alaṅkatabuddhāsanamhi satthari nisinne
dakkhiṇahatthapasse dhammasenāpati, vāmahatthapasse mahāmoggallānatthero nisīdati,
tesaṃ piṭṭhibhāge aññākoṇḍaññattherassa āsanaṃ paññāpenti. Sesā bhikkhū taṃ
parivāretvā nisīdanti. Dve aggasāvakā aggadhammapaṭividdhattā ca mahallakattā
ca there sagāravā, theraṃ mahābrahmānaṃ 2- viya aggikkhandhaṃ viya āsīvisaṃ viya ca
maññamānā dhurāsane nisīdantā ottappanti harāyanti. Thero cintesi "imehi
dhurāsanatthāya kappasatasahassādhikaṃ asaṅkheyyaṃ pāramiyo pūritā, te idāni dhurāsane
nisīdantā mama ottappanti harāyanti, phāsuvihāraṃ nesaṃ karissāmī"ti. So
paṭirūpe kāle tathāgataṃ upasaṅkamitvā "icchāmahaṃ bhante janapade vasitun"ti āha.
Satthā anujāni.
     Thero senāsanaṃ saṃsāmetvā pattacīvaramādāya chaddantabhavane mandākinitīraṃ
gato. Pubbe paccekabuddhānaṃ pāricariyāya kataparicayā aṭṭhasahassā hatthināgā
theraṃ disvāva "amhākaṃ puññakkhettaṃ āgatan"ti nakhehi caṅkamanaṃ nittiṇaṃ katvā
āvaraṇasākhā haritvā therassa vasanaṭṭhānaṃ paṭijaggitvā vattaṃ katvā sabbe
sannipatitvā mantayiṃsu "sace hi mayaṃ `ayaṃ therassa kattabbaṃ karissati, ayaṃ
karissatī'ti paṭipajjissāma, 3- thero bahuñātikagāmaṃ gato viya yathādhoteneva
pattena gamissati, vārena naṃ paṭijaggissāma, ekassa pana vāre patte sesehipi
@Footnote: 1 ṭīkā. vassapaṭipāṭiyāti  2 cha.Ma. mahābrahmaṃ  3 Sī., i. paṭijaggissāma
Nappamajjitabban"ti vāraṃ ṭhapayiṃsu. Vārikanāgo pātova therassa mukhodakañca
dantakaṭṭhañca paṭṭhapeti, vattaṃ karoti.
     Mandākinipokkharaṇī nāma cesā paṇṇāsayojanā hoti. Tassā
pañcavīsatiyojanamatte ṭhāne sevālo vā paṇakaṃ vā natthi, phalikavaṇṇaṃ udakameva
hoti. Tato paraṃ pana kaṭippamāṇe udake aḍḍhayojanavitthataṃ sesapadumavanaṃ
paṇṇāsayojanasaraṃ parikkhipitvā ṭhitaṃ. Tadanantaraṃ tāva mahantameva rattapadumavanaṃ,
tadanantaraṃ rattakumudavanaṃ, tadanantaraṃ setakumudavanaṃ, tadanantaraṃ nīluppalavanaṃ,
tadanantaraṃ rattuppalavanaṃ, tadanantaraṃ sugandharattasālivanaṃ, tadanantaraṃ elāḷukālāvu-
kumbhaṇḍādīni madhurarasāni valliphalāni, tadanantaraṃ aḍḍhayojanavitthārameva ucchuvanaṃ,
tattha pūgarukkhakkhandhappamāṇā ucchū, tadanantaraṃ kadalivanaṃ, yato duve pakkāni
khādantā kilamanti, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ jambūvanaṃ,
tadanantaraṃ ambavanaṃ, tadanantaraṃ kapiṭṭhavananti. Saṅkhepato tasmiṃ dahe
khāditabbayuttakaṃ phalannāma natthīti na vattabbaṃ. Kusumānaṃ pupphanasamaye vāto reṇuvaṭṭiṃ
uṭṭhāpetvā paduminipattesu ṭhapeti, tattha udakaphusitāni patanti. Tato ādiccapākena
paccitvā pakkaayoghaṭikā 1- viya tiṭṭhati, etaṃ pokkharamadhu nāma, taṃ
therassa āharitvā denti. Muḷālaṃ naṅgalasīsamattaṃ hoti, tampi āharitvā denti.
Bhisaṃ mahābheripokkharappamāṇaṃ hoti, tassa ekekasmiṃ 2- pabbe pādaghaṭakappamāṇaṃ 3-
khīraṃ hoti, taṃ āharitvā denti. Pokkharaṭṭhīni madhusakkharāya yojetvā denti.
Ucchuṃ pāsāṇapiṭṭhe ṭhapetvā pādena akkamanti. Tato raso paggharitvā
soṇḍiāvāṭe pūreti, 4- ādiccapākena paccitvā khīrapāsāṇapiṇḍo viya tiṭṭhati, taṃ
āharitvā denti. Panasakadaliambapakkādīsu kathāva natthi.
     Kelāsapabbate nāgadanto 5- nāma devaputto vasati. Thero kālena kālaṃ
tassa vimānadvāraṃ gacchati. So navasappipokkharamadhucuṇṇayuttassa nirūdakapāyāsassa
pattaṃ pūretvā deti. So kira kassapabuddhakāle vīsativassasahassāni sugandhasappinā
@Footnote: 1 cha.Ma. pakkapayoghanikā       2 cha.Ma. ekasmiṃ       3 i. ghaṭakappamāṇaṃ
@4 cha.Ma. pūretvā           5 cha.Ma. nāgadatto
Khīrasalākaṃ adāsi. Tenassa evaṃ 1- bhojanaṃ uppajjati. Evaṃ thero dvādasa
vassāni vasitvā attano āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā "kattha
parinibbāyissāmī"ti cintetvā "hatthināgehi maṃ dvādasa vassāni upaṭṭhahantehi
dukkaraṃ kataṃ, satthāraṃ anujānāpetvā etesaṃyeva santike parinibbāyissāmī"ti
ākāsena bhagavato santikaṃ agamāsi. Tena vuttaṃ "sucirasseva yena bhagavā
tenupasaṅkamī"ti.
     Nāmañcāti kasmā nāmaṃ sāveti? therañhi keci sañjānanti, keci na
Sañjānanti. Tattha thero cintesi "ye maṃ ajānantā `ko esa paṇḍarasīso
obhaggo gopānasivaṅko mahallako satthārā saddhiṃ paṭisanthāraṃ karotī'ti cittaṃ
padūsessanti, te apāyapūrakā bhavissanti. Ye pana maṃ jānantā `dasasahassacakkavāḷe
satthā viya paññāto pākaṭo mahāsāvako'ti cittaṃ pasādessanti, te saggūpagā
bhavissantī"ti sattānaṃ apāyamaggaṃ pidahitvā saggamaggaṃ vivaranto nāmaṃ sāveti.
     Buddhānubuddhoti buddho paṭhamaṃ 2- cattāri saccāni bujjhi, pacchā thero,
tasmā buddhānubuddhoti vuccati. Tibbanikkamoti bāḷhaviriyo. Vivekānanti tiṇṇaṃ
vivekānaṃ. Tevijjo, cetopariyāyakovidoti chasu abhiññāsu catasso vadati.
Itarā dve kiñcāpi na vuttā, thero pana chaḷabhiññova. Imissā ca gāthāya
pariyosāne parisā sannisīdi. Parisāya sannisinnabhāvaṃ ñatvā thero satthārā
saddhiṃ paṭisanthāraṃ katvā "parikkhīṇā me bhante āyusaṅkhārā, parinibbāyissāmī"ti
parinibbānakālaṃ anujānāpesi. Kattha parinibbāyissasi koṇḍaññāti. Upaṭṭhākehi
me bhante hatthināgehi dukkaraṃ kataṃ, tesaṃ santiketi. Satthā anujāni.
     Thero dasabalaṃ padakkhiṇaṃ katvā "pubbaṃ tamme bhante paṭhamadassanaṃ,
idaṃ pacchimadassanan"ti paridevante mahājane satthāraṃ vanditvā nikkhamitvā
dvārakoṭṭhake ṭhito "mā socittha mā paridevittha, buddhā vā hontu
buddhasāvakā vā, uppannā saṅkhārā abhijjanakā nāma natthī"ti mahājanaṃ
ovaditvā passantasseva mahājanassa vehāsaṃ abbhuggamma mandākinitīre otaritvā
@Footnote: 1 cha.Ma. tenassetaṃ           2 Sī. satthā paṭhamaṃ, cha.Ma. paṭhamaṃ satthā
Pokkharaṇiyaṃ nhātvā nivatthanivāsano katuttarāsaṅgo senāsanaṃ saṃsāmetvā
phalasamāpattiyā tayo yāme vītināmetvā balavapaccūsasamaye parinibbāyi. Therassa
saha parinibbānā himavati sabbarukkhā pupphehi ca phalehi ca onatavinatā ahesuṃ.
Vārikanāgo therassa parinibbutabhāvaṃ ajānanto pātova mukhodakadantakaṭṭhāni
upaṭṭhapetvā vattaṃ katvā khādanīyaphalāni āharitvā caṅkamanakoṭiyaṃ aṭṭhāsi. So
yāva suriyuggamanā therassa nikkhamanaṃ apassanto "kinnu kho etaṃ, pubbe
ayyo pātova caṅkamati mukhaṃ dhovati, ajja pana paṇṇasālātopi na nikkhamatī"ti
kuṭidvāraṃ kampetvā 1- olokento theraṃ nisinnakameva disvā hatthaṃ pasāretvā
parāmasitvā assāsapassāse pariyesanto tesaṃ appavattibhāvaṃ ñatvā "parinibbuto
thero"ti soṇḍaṃ mukhe pakkhipitvā mahāravaṃ viravi. Sakalahimavanto ekaninnādo
ahosi. Aṭṭha nāgasahassāni sannipatitvā theraṃ jeṭṭhaṭhakanāgassa kumbhe
nisīdāpetvā supupphitarukkhasākhaṃ 2- gahetvā parivāretvā sakalahimavantaṃ
anuvicaritvā sakaṭṭhānameva āgatā.
     Sakko vissukammaṃ 3- āmantesi "tāta amhākaṃ jeṭṭhabhātā parinibbuto,
sakkāraṃ karissāma, navayojanikaṃ sabbaratanamayaṃ kūṭāgāraṃ māpehī"ti. So tathā
katvā theraṃ tattha nipajjāpetvā hatthināgānaṃ adāsi. Te kūṭāgāraṃ ukkhipitvā
tiyojanasahassaṃ himavantaṃ punappunaṃ āvijjhiṃsu. 4- Tesaṃ hatthato ākāsaṭṭhakā devā
gahetvā sādhukīḷitaṃ kīḷiṃsu. Tato vassavalāhakā sītavalāhakā vātavalāhakā 5-
cātummahārājikā tāvatiṃsāti etenupāyena yāva brahmalokā kūṭāgāraṃ agamāsi,
puna brahmāno devānanti anupubbena hatthināgānaṃyeva kūṭāgāraṃ adaṃsu. Ekekā
devatā caturaṅgulimattacandanaghaṭikaṃ āhari, citako navayojaniko ahosi. Kūṭāgāraṃ
citakaṃ āropayiṃsu. Pañca bhikkhusatāni ākāsenāgantvā sabbarattiṃ sajjhāyamakaṃsu.
Anuruddhatthero dhammaṃ kathesi, bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Punadivase
aruṇuggamanavelāyameva citakaṃ nibbāpetvā sumanamakulavaṇṇānaṃ dhātūnaṃ parissāvanaṃ
pūretvā bhagavati nikkhamitvā veḷuvanavihārakoṭṭhakaṃ sampatte āharitvā satthu
@Footnote: 1 Sī., Ma. vivaritvā         2 supupphitarukkhasākhā, i. supupphitaṃ rukkhasākhaṃ
@3 cha., i. vissakammaṃ, Ma. visukammaṃ 4 Sī., i. anuvijjhiṃsu  5 cha.Ma. uṇhavalāhakā
Hatthe ṭhapayiṃsu. Satthā dhātuparissāvanaṃ gahetvā paṭhaviyā hatthaṃ pasāresi, mahāpaṭhaviṃ
bhinditvā rajatabubbuḷasadisaṃ cetiyaṃ nikkhami. Satthā sahatthena cetiye dhātuyo
nidhesi. Ajjāpi kira taṃ cetiyaṃ dharatiyevāti. Navamaṃ.



             The Pali Atthakatha in Roman Book 11 page 265-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6878              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6878              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=751              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6281              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5574              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5574              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]