ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       8. Parosahassasuttavaṇṇanā
      [216] Aṭṭhame parosahassanti atirekasahassaṃ. Akutobhayanti nibbāne
kutoci bhayaṃ natthi, nibbānappattassa hi 4- kutoci bhayaṃ natthīti nibbānaṃ akutobhayaṃ
nāma. Isīnaṃ isisattamoti vipassito paṭṭhāya isīnaṃ sattamako isi.
      Kiṃ nu te vaṅgīsāti idaṃ bhagavā atthuppattivasena āha. Saṃghamajjhe kira
kathā udapādi "vaṅgīsatthero vissaṭṭhavatto, neva uddese, na paripucchāya, na
yonisomanasikāre kammaṃ karoti, gāthā bandhanto puna padāni 5- karonto
vicaratī"ti. Atha bhagavā cintesi "ime bhikkhū vaṅgīsassa paṭibhāṇasampattiṃ na
@Footnote: 1 Ma. sadisattena, i. sadisatthena             2 cha.Ma. appossukko tvaṃ deva
@3 i. vāhetīti saṃsārakantāraṃ, cha.Ma. vāheti saṃsārakantāraṃ
@4 cha.Ma. nibabānappattassa vā, i. nibbānaṃ pattassa vā
@5 cha.Ma. cuṇṇiyapadāni, i. cuṇaṇapadāni

--------------------------------------------------------------------------------------------- page265.

Jānanti, cintetvā 1- vadatīti maññanti, paṭibhāṇasampattimassa jānāpessāmī"ti cintetvā "kiṃ nu te vaṅgīsā"tiādimāha. Ummaggapathanti anekāni kilesummujjanasatāni, 2- pavattimaggatāya 3- pana pathanti vuttaṃ. Pabhijja khilānīti rāgakhilādīni pañca bhinditvā vicarasi. Taṃ passathāti taṃ evaṃ abhibhuyya bhinditvā vicarantaṃ buddhaṃ passatha. Bandhapamuñcakaranti bandhanamocanakaraṃ. Asitanti anissitaṃ. Bhāgaso pavibhajjanti satipaṭṭhānādikoṭṭhāsavasena dhammaṃ vibhajantaṃ. Pavibhajāti vā pāṭho, aṅgapaccaṅgakoṭṭhāsavasena vibhajitvā 4- passathāti attho. Oghassāti caturoghassa. Anekavihitanti satipaṭṭhānādivasena anekavidhaṃ. Tasmiṃ ce 5- amate akkhāteti tasmiṃ tena akkhāte amate. Dhammaddasāti dhammassa passitāro. 6- Ṭhitā asaṃhīrāti asaṃhāriyā hutvā patiṭṭhitā. Ativijjhāti ativijjhitvā. Sabbaṭṭhitīnanti sabbesaṃ diṭṭhiṭṭhānānaṃ viññāṇaṭṭhitīnaṃ vā. Atikkamamaddasāti atikkamabhūtaṃ nibbānamaddasa. 7- Agganti uttamadhammaṃ. Aggeti vā pāṭho, paṭhamataranti attho. Dasaddhānanti pañcannaṃ aggadhammaṃ pañcavaggiyānaṃ, agge vā pañcavaggiyānaṃ dhammaṃ desetīti 8- attho. Tasmāti yasmā esa dhammo sudesitoti jānantena ca pamādo na kātabbo, tasmā. Anusikkheti tisso sikkhā sikkheyya. Aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 264-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6849&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6849&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=747              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6224              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5527              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5527              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]