ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        7. Pavāraṇāsuttavaṇṇanā
      [215] Sattame tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti
etthāti uposatho. Upavasantīti ca sīlena vā anasanena vā upetā hutvā
vasantīti attho. So panesa uposathadivaso aṭṭhamīcātuddasīpaṇṇarasībhedena tividho,
tasmā sesadvayanivāraṇatthaṃ paṇṇaraseti vuttaṃ. Pavāraṇāyāti vassaṃ vuṭṭhapavāraṇāya.
Visuddhipavāraṇātipi etissāva nāmaṃ. Nisinno hotīti sāyaṇhasamaye sampattaparisāya
kālayuttaṃ dhammaṃ desetvā udakakoṭṭhake gattāni parisiñcitvā nivatthanivāsano
ekaṃsaṃ sugatamahācīvaraṃ katvā majjhimatthambhaṃ nissāya paññatte pavarabuddhāsane 2-
purimadisāyaṃ uṭṭhahato candamaṇḍalassa siriṃ siriyā abhibhavamāno nisinno hoti.
Tuṇhībhūtanti 3- yato yato anuviloketi, tato tato tuṇhībhūtameva. Tattha hi
ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbe niravā santena
iriyāpathena nisīdiṃsu. Anuviloketvāti dissamānapañcappasādehi nettehi
anuviloketvā. Handāti vossaggatthe nipāto. Na ca me kiñci garahathāti ettha
na ca pucchanatthe nakāro. Kiṃ me kiñci garahatha, yadi garatha, vadetha,
kiñcīti icchāpemi 4- vo vattunti attho. Kāyikaṃ vā vācasikaṃ vāti iminā
kāyavacīdvārāneva pavāreti, na manodvāraṃ, kasmā? apākaṭattā. Kāyavacīdvāresu
hi doso pākaṭo hoti, na manodvāre. Ekamañce sayatopi hi "kiṃ cintesī"ti
pucchitvā cittavāraṃ 5- jānāti, iti manodvāraṃ apākaṭattā na pavāreti, no
@Footnote: 1 cha. Ma., i. teti pāṭho na dissati
@2 cha. Ma. paññatte varabuddhāsane, i. paññattavarabuddhāsane
@3 cha. Ma. tuṇhībhūtaṃ tuṇhībhūtanti   4 Ma. icchāmi  5 cha.Ma., i.cittācāraṃ
Aparisuddhattā. Bodhisattabhūtassāpi hi tassa bhūridattachaddantasaṅkhapāladhammapālādikāle
manodvāraṃ parisuddhaṃ, idānettha vattabbameva natthi.
      Etadavocāti dhammasenāpatiṭṭhāne ṭhitattā bhikkhusaṃghassa bhāraṃ vahanto
etaṃ avoca. Na kho mayaṃ bhanteti bhante mayaṃ bhagavato na kiñci garahāma.
Kāyikaṃ vā vācasikaṃ vāti idaṃ catunnaṃ arakkhiyataṃ sandhāya thero āha. Bhagavato
hi cattāri arakkhiyāni. Yathāha:-
             "cattārīmāni bhikkhave tathāgatassa arakkhiyāni. 1- Katamāni cattāri
        parisuddhakāyasamācāro bhikkhave tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ
        tathāgato rakkheyya `mā me idaṃ paro aññāsī'ti. Parisuddhavacīsamācāro
        bhikkhave tathāgato, natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya
        `mā me idaṃ paro aññāsī'ti. Parisudadhamanosamācāro bhikkhave tathāgato,
        natthi tathāgatassa manoduccaritaṃ, yaṃ tathāgato rakkheyya `mā me idaṃ
        paro aññāsī'ti parisuddhājīvo bhikkhave tathāgato, natthi tathāgatassa
        micchājīvo, yaṃ tathāgato rakkheyya `mā me idaṃ paro aññāsī'ti". 2-
      Idāni bhagavato yathābhūtaguṇe kathento bhagavā hi bhantetiādimāha. Tattha
anuppannassāti kassapasammāsambuddhato paṭṭhāya aññena samaṇena vā
brāhmaṇena vā anuppāditapubbassa. Asañjātassāti idaṃ anuppannavevacanameva.
Anakkhātassāti aññena adesitassa. Pacchā samannāgatāti paṭhamaṃ gatassa 3-
bhagavato pacchā samanuāgatā. Iti thero yasmā sabbepi bhagavato sīlādayo guṇā
arahattamaggameva nissāya āgatā, tasmā arahattamaggameva nissāya guṇaṃ kathesi.
Tena sabbaguṇā kathitāva hontīti. 4- Ahañca kho bhanteti idaṃ thero sadevake
loke aggapuggalassa attano ceva saṃghassa ca kāyikavācasikaṃ pavārento āha.
      Pitarā pavattitanti cakkavattimhi kālakate 5- vā pabbajite vā sattāhaccayena
cakkaṃ antaradhāyati, tato dasavidhaṃ dvādasavidhaṃ cakkavattivattaṃ pūretvā
@Footnote: 1 pāli. arakkheyyāni     2 aṅ. sattaka. 23/55/84 abyākatavagga (syā)
@3 cha.Ma., i. paṭhamagatassa    4 cha.Ma., i. honti    5 cha.Ma. kālaṅkate
Nisinnassa puttassa aññaṃ pātubhavati, taṃ so pavatteti. Ratanamayattā pana
sadisaṭṭhena 1- tadeva vattaṃ katvā "pitarā pavattitan"ti vuttaṃ. Yasmā vā so
"appossukko tvameva 2- hohi, ahamanusāsissāmī"ti āha, tasmā pitarā pavattitaṃ
āṇācakkaṃ anupavatteti nāma. Sammadeva anupattesīti sammā nayena hetunā
kāraṇeneva anupavattesi. Bhagavā hi catusaccadhammaṃ katheti, thero tameva anukatheti,
tasmā evamāha. Ubhatobhāgavimuttāti dvīhi bhāgehi vimuttā, arūpāvacarasamāpattiyā
rūpakāyato vimuttā, aggamaggena nāmakāyatoti. Paññāvimuttāti paññāya vimuttā
tevijjādibhāvaṃ appattā khīṇāsavā.
      Visuddhiyāti visuddhatthāya. Saññojanabandhanacchidāti saññojanasaṅkhāte ceva
bandhanasaṅkhāte ca kilese chinditvā ṭhitā. Vijitasaṅgāmanti vijitarāgadosamohasaṅgāmaṃ.
Mārabalassa vijitattāpi vijitasaṅgāmaṃ. Satthavāhanti aṭṭhaṅgikamaggarathe āropetvā
veneyyasatthaṃ vāheti saṃsāraṃ 3- uttāretīti bhagavā satthavāho, taṃ satthavāhaṃ.
Palāpoti antotuccho dussīlo. Ādiccabandhunanti ādiccabandhuṃ satthāraṃ dasabalaṃ
vandāmīti vadati. Sattamaṃ.



             The Pali Atthakatha in Roman Book 11 page 262-264. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6788              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6788              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=744              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5478              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5478              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]