ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        5. Subhāsitasuttavaṇṇanā
       [213] Pañcame aṅgehīti kāraṇehi avayavehi vā. Musāvādāveramaṇīādīni
hi cattāri subhāsitavācāya kāraṇāni, saccavacanādayo cattāro avayavā. Kāraṇatthe
ca aṅgasadde  "catūhī"ti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatāti
samanuāgatā pavattā yuttā ca. Vācāti samullapanavācā, yā sā 3- "vācā girā
byappatho"ti 4- ca, "nelā kaṇṇasukhā"ti 5- ca āgatā. "yā pana vācāya ce
kataṃ kamman"ti evaṃ viññattivācā ca, 6- "yā catūhi vacīduccaritehi ārati .pe.
Ayaṃ vuccati sammāvācā"ti 7- evaṃ virati ca, "pharusā bhikkhave vācā āsevitā
@Footnote: 1 cha.Ma. tālavaṇṭena bījenti, i....vījenti  2 cha.Ma. anuddhaṃseti
@3 cha.Ma. ayaṃ pāṭho na dissati  4 abhi. saṅgaṇi. 34/636/195 rūpakaṇḍa
@5 dī. Sī. 9/9,194/4,64  6 cha.Ma. viññatti ca
@7 abhi. vibhaṅga. 35/206/127 saccavibhaṅga
Bhāvitā bahulīkatā nirayasaṃvattanikā hotī"ti 1- evaṃ cetanā ca vācāti āgatā, na
sā idha adhippetā. Kasmā? abhāsitabbato. Subhāsitāti suṭṭhu bhāsitā. Tenassā
atthāvahattaṃ dīpeti. No dubbhāsitāti na  duṭṭhu bhāsitā. Tenassā anatthāvahattaṃ 2-
dīpeti. Anavajjāti rāgādivajjarahitā. Imināssā kāraṇasuddhiṃ catudosābhāvaṃ
ca dīpeti. Ananuvajjāti ananuvādavimuttā. 3- Imināssā sabbākārasampattiṃ dīpeti.
Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.
         Subhāsitaṃyeva bhāsatīti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu hi 4-
aññataraṅganiddesavacanametaṃ. 5- No dubbhāsitanti tasseva vācaṅgassa
paṭipakkhabhāsananivāraṇaṃ. No dubbhāsitanti iminā micchāvācappahānaṃ dīpeti.
Subhāsitanti iminā pahīnamicchāvācena bhāsitabbavacanalakkhaṇaṃ. Aṅgaparidīpanatthaṃ pana 6-
abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevātiādīsupi. Ettha
ca paṭhamena pisuṇadosarahitaṃ samaggakaraṇavacanaṃ vuttaṃ, dutiyena samphappalāpadosarahitaṃ dhammato
anapetaṃ mettāvacanaṃ, 7- itarehi dvīhi pharusālikarahitāni piyasaccavacanāni. Imehi
khotiādinā tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Yañca
aññe paṭiññādīhi avayavehi, nāmādīhi padehi, liṅgavacanavibhattikālakārakasampattīhi
ca samannāgataṃ musāvādādivācaṃpi subhāsitanti maññanti, taṃ paṭisedheti.
Avayavādisamannāgatāpi hi tathārūpī vācā dubbhāsitāva hoti attano ca paresaṃ ca
anatthāvahattā. Imehi pana catūhaṅgehi samannāgatā sacepi milakkha 8- bhāsāpariyāpannā
ghaṭaceṭikāgītikapariyāpannāpi hoti, tathārūpī 9- subhāsitāva lokiyalokuttara-
hitasukhāvahattā tathā hi maggapasse sassaṃ rakkhanti yā sīhalaceṭikāya sīhalakeneva jāti
jarāmaraṇayuttaṃ gītikaṃ gāyantiyā saddaṃ sutvā maggaṃ gacchantā saṭṭhimattā vipassakā
bhikkhū arahattaṃ pāpuṇiṃsu. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena
gacchanto padumasare padumāni bhañjitvā
@Footnote: 1 aṅ. aṭṭhaka. 23/130(40)/252 dānavagga  2 cha.Ma. anatthāvahanapahānataṃ, i. anatthāvahanataṃ
@3 cha.Ma. anuvādavimuttā    4 cha.Ma. ayaṃ saddo na dissati
@5 Sī. aññatarassa niddesavacanametaṃ, cha.Ma. aññataraniddosavacanametaṃ,
@i. aññataraṅganidassanavacanaṃ etaṃ  6 cha.Ma., i. panettha
@7 Sī. mattāvacanaṃ, cha.Ma., i. mantāvacanaṃ  8 cha.Ma., i. milakkhu... evamuparipi
@9 cha.Ma., i. tathāpi
             "pātova phullitakokanadaṃ 1-        suriyālokena maddiyate 2-
              evaṃ manussattaṃ gatā sattā       jarābhivegehi 3- maddiyantī"ti
  imaṃ gītikaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto.
         Buddhantare hi 4- aññataro puriso sattahi puttehi saddhiṃ aṭavito
āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā:-
             "jarāya parimadditaṃ etaṃ           milātacchavicammanissitaṃ
              maraṇena bhijjati etaṃ            maccussa  ghāsamāmisaṃ gataṃ. 5-
              Kimīnaṃ ālayaṃ etaṃ              nānākuṇapena pūritaṃ
              asucissa bhājanaṃ  etaṃ           kaddalikkhandhasamaṃ idan"ti
imaṃ gītikaṃ sutvā paccavekkhanto saha puttehi paccekabodhiṃ patto. Evaṃ imehi
catūhi aṅgehi samannāgatā vācā sacepi milakkhabhāsāpariyāpannā ghaṭaceṭikānaṃ
gītikapariyāpannā vā hoti, tathāpi subhāsitāti veditabbā. Subhāsitattā
ceva anavajjā  ca ananuvajjā viññūnaṃ atthatthikānaṃ atthapaṭisaraṇānaṃ no
byañjanapaṭisaraṇānanti.
        Sāruppāhīti anucchavikāhi. Abhitthavīti pasaṃsi. Na tāpayeti vippaṭisārena
na tāpeyya na viheṭheyya. 6- Pareti parehi bhindanto na bādheyya. 7- Iti
imāya gāthāya apisuṇavācāvasena bhagavantaṃ thometi. Paṭinanditāti piyāyitā. Yaṃ
anādāyāti yaṃ vācaṃ bhāsanto paresaṃ pāpāni appiyāni pharusavacanāni anādāya
atthabyañjanamadhuraṃ piyameva bhāsati, taṃ vācaṃ bhāseyyāti piyavācāvasena abhitthavi.
        Amatāti sādhubhāvena amatasadisā. Vuttampi  hetaṃ "saccaṃ have sādhutaraṃ
rasānan"ti. 8- Nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yā
ayaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī. Idameva hi
porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha sacce atthe ca dhamme
ca, āhu santo patiṭṭhitāti.
@Footnote: 1 Ma. phullitakokanudaṃ  2 Sī., i. tajjīyate, cha.Ma.bhijjiyate  3 cha.Ma. jarābhivegena
@4  cha.Ma., i. buddhantarepi  5 cha.Ma. ayaṃ pāṭho na dissati  6 cha.Ma., i. na vibādheyya
@7 cha.Ma., i. nābhibhaveyya na bādheyya     8 saṃ. sagā. 15/246/258 āḷavakasutta
      Tattha sacce patiṭṭhitattāva attano ca paresañca atthe patiṭṭhitā, atthe
patiṭṭhitattāeva, dhamme patiṭṭhitā hontīti veditabbā. Saccavisesanameva vā
etaṃ. Idaṃ hi vuttaṃ hoti:- sacce patiṭṭhitā, kīdise? atthe ca dhamme ca, yaṃ
paresaṃ atthato anapetattā atthaṃ atthānuparodhakaraṃ, 1- dhammato anapetattā
dhammaṃ dhammikameva atthaṃ sādhetīti. Iti imāya gāthāya saccavacanavasena abhitthavi.
      Khemanti abhayaṃ nirūpaddavaṃ. Kena kāraṇenāti ce. Nibbānapattiyā
dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya
saṃvattatīti attho. Athavā yaṃ buddho nibbānapattiyā dukkhassantakiriyāyāti dvinnaṃ
nibbānadhātūnaṃ atthāya khemassa maggassa pakāsanato 2- khemaṃ vācaṃ bhāsati. Sā ve
vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha 3- attho daṭṭhabbo.
Iti imāya gāthāya mantāvacanavasena bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ
niṭṭhapesīti. Pañcamaṃ.



             The Pali Atthakatha in Roman Book 11 page 258-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6688              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6688              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=738              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6104              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5422              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5422              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]