ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        8. Kaṭṭhahārasuttavaṇṇanā
      [204] Aṭṭhame antevāsikāti veyyāvaccaṃ  katvā sippaṃ uggaṇhikā 2-
dhammantevāsikā. Nisinnanti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ.
        Gambhīrarūpeti gambhīrasabhāve. Bahubheraveti tatraṭṭhakasaviññāṇakāviññāṇakabheravehi
bahubherave. Vigāhiyāti anupavisitvā. Aniñjamānenātiādīni kāyavisesanāni,
evarūpena kāyenāti attho. Sucārurūpaṃ vatāti atisundaraṃ vata jhānaṃ
jhāyasīti vadati.
        Vanavassito munīti vanaṃ avassito buddhamuni. Idanti idaṃ tumhākaṃ evaṃ
vane nisinnakāraṇaṃ mayhaṃ accherarūpaṃ paṭibhāti. Pītimanoti tuṭṭhacitto. Vane
vaseti vanamhi vasi.
        Maññāmahanti maññāmi ahaṃ.   lokādhipatisahabyatanti lokādhipatissa
mahābrahmuno sahabhāvaṃ. Ākaṅkhamānoti icchamāno. Tidivaṃ anuttaranti idaṃ
brahmalokameva sandhāyāha. Kasmā bhavaṃ vijanamaraññamassitoti ahaṃ tāva brahmalokaṃ
ākaṅkhamānoti maññāmi. Yadi evaṃ na hoti,   atha me ācikkha, kasmā bhavanti
pucchati. Brahmapattiyāti seṭṭhappattiyā. Idha idaṃ tapo kasmā karosīti aparenapi
ākārena pucchati.
        Kaṅkhāti taṇhā. Abhinandanāti abhinandanavasena taṇhāpi 3- vuttā.
Anekadhātūsūti anekasabhāvesu ārammaṇesu.  puthūti nānappakārā taṇhā sesakilesā
vā. Sadā sitāti niccakālaṃ vase 4- avassitā. Aññāṇamūlappabhavāti avijjāmūlā
hutvā jātā. Pajappitāti taṇhā ca 5- "idampi mayhaṃ, idampi mayhan"ti
pajappāpanavasena pajappitā nāmāti vuttā. Sabbā mayā byantīkatāti sabbā
@Footnote: 1 cha.Ma., i....senāsanesu ceva     2 cha.Ma., i. sippuggaṇhanakā   3 cha.Ma. taṇhāva
@4 cha.Ma. ayaṃ pāṭho na dissati     5 cha.Ma. taṇhāva
Taṇhā mayā aggamaggena vigatantā nirantā katā. Samūlikāti saddhiṃ
añāṇamūlena.
        Anūpayoti anūpagamano. Sabbesu dhammesu visuddhadassanoti iminā
sabbaññutañāṇaṃ dīpeti. Sambodhimanuttaranti arahattaṃ sandhāyāha. Sivanti seṭṭhaṃ.
Jhāyāmīti dvīhi jhānehi jhāyāmi. Visāradoti vigatasārajjo. Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 252-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6542              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6542              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=709              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5174              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5174              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]