ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         2. Udayasuttavaṇṇanā
       [198] Dutiye odanena pūresīti attano atthāya sampāditena
sasūpabyañjanena 2- odanena pūretvā adāsi. Bhagavā kira paccūsasamaye lokaṃ
volokentova taṃ brāhmaṇaṃ disvā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ
pavisitvā dvāraṃ pidhāya nisinno tassa bhojanaṃ upasaṃhariyamānaṃ disvā ekakova
pattaṃ aṃsakūṭe laggetvā gandhakuṭito nikkhamma nagaradvāre pattaṃ nīharitvā
antonagaraṃ pavisitvā paṭipāṭiyā gacchanto brāhmaṇassa dvārakoṭṭhake aṭṭhāsi.
Brāhmaṇo bhagavantaṃ disvā attano sajjitaṃ bhojanaṃ adāsi. Taṃ sandhāyetaṃ vuttaṃ.
Dutiyampīti dutiyadivasepi. Tatiyampīti tatiyadivasepi. Tāni kira tīṇi divasāni
nirantaraṃ brāhmaṇassa gharadvāraṃ gacchantassa bhagavato antarā yo koci 3- uṭṭhāya
pattaṃ gahetuṃ samattho nāma nāhosi, mahājano olokentova aṭṭhāsi.
         Etadavocāti  brāhmaṇo tīṇi divasāni pattaṃ pūretvā dentopi na
saddhāya adāsi, "gharadvāraṃ āgantvā ṭhitassa pabbajitassa bhikkhāmattampi
adatvā bhuñjatī"ti upārambhabhayena adāsi. Dadanto ca dve divasāni datvā
kiñci avatvāva nivatto. Bhagavāpi kiñci avatvāva pakkanto. Tatiyadivase pana
adhivāsetuṃ asakkonto etaṃ "pakaṭṭhako"tiādivacanaṃ avoca. Bhagavāpi  etaṃ  vacanaṃ
nicchārāpanatthameva yāva tatiyaṃ agamāsi. Tattha pakaṭṭhakoti rasagiddho.
        Punappunaṃ ceva vapanti bījanti satthā brāhmaṇassa vacanaṃ sutvā
"brāhmaṇa tvaṃ tīṇi divasāni piṇḍapātaṃ datvā osakkasi, punappunaṃ kātabbā
@Footnote: 1 cha.Ma. punapi divaseyeva      2 cha.Ma., i. sūpabyañjanena     3 cha.Ma. añño koci

--------------------------------------------------------------------------------------------- page245.

Nāma lokasmiṃ soḷasa dhammā"ti vatvā te dhamme dassetuṃ imaṃ dhammadesanaṃ 1- ārabhi. Tattha punappunaṃ ceva vapantīti ekasmiṃ sassavāre vuttaṃ. "alamettāvatā"ti anosakkitvā aparāparesupi sassavāresu ca vapantiyeva. Punappunaṃ vassatīti na ekadivasaṃ vassitvā tiṭṭhati, punappunaṃ divasesupi punappunaṃ saṃvaccharesupi vassatiyeva, evaṃ janapadā iddhā honti. Etenupāyena sabbattha atthanayo 2- veditabbo. Yācakāti imasmiṃ pade satthā desanākusalatāya attānampi pakkhipitvā dasseti. Khīraṇikāti khīrakārakā 3- godohakā. Na hi te ekavārameva thanaṃ añchanti, punappunaṃ añchantā dhenuṃ duhantīti attho. Kilamati phandati cāti ayaṃ satto tena iriyāpathena kilamati ceva phandati ca. Gabbhanti soṇasiṅgālādīnaṃpi tiracchānagatānaṃ tiracchānagatānaṃ kucchiṃ. Sīvathikanti susānaṃ, mataṃ mataṃ sattaṃ tattha punappunaṃ harantīti attho. Maggañca laddhā apunabbhavāyāti apunabbhavāya maggo nāma nibbānaṃ, taṃ labhitvāti attho. Evaṃ vutteti evaṃ bhagavatā antaravīthiyaṃ ṭhatvāva soḷasa punappunadhamme 4- desentena vutte. Etadavocāti desanāpariyosāne pasanno saddhiṃ puttadāramittañātivaggena bhagavato pāde vanditvā etaṃ "abhikkantaṃ bho"tiādivacanaṃ avoca. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 244-245. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6338&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6338&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=677              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5615              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4976              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]