ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       5. Parinibbānasuttavaṇṇanā
        [186] Pañcame upavattane mallānaṃ sālavaneti yatheva hi kadambanadītīrato
rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya nāma
nadiyā pārimatīrato sālavanaṃ uyyānaṃ. Yathā anurādhapurassa thūpārāmo, evantaṃ
kusinārāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho
gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā
uttarena nivattā. Tasmā taṃ "upavattanan"ti vuccati. Tasmiṃ upavattane mallānaṃ
sālavane. Antarena yamakasālānanti mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā
ṭhitasālānaṃ antarikāya. Appamādena sampādethāti satiavippavāsena sabbakiccāni 4-
sampādayatha. Iti bhagavā yathā nāma maraṇamañce nipanno mahaddhano kuṭumbiko
puttānaṃ dhanasāraṃ ācikkheyya, evameva parinibbānamañce nipanno
pañcacattāḷīsavassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā
adāsi. 5- Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārānaṃ vacanaṃ.
@Footnote: 1 cha.Ma. ārambhathāti    2 cha.Ma., i. obhāsaṃ         3 cha.Ma., i. dassesi
@4 cha.Ma. kattabbakiccāni          5 cha.Ma. abhāsi

--------------------------------------------------------------------------------------------- page212.

Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ athakho bhagavā paṭhamajjhānantiādi vuttaṃ. Tattha saññāvedayitanirodhasamāpanne bhagavati assāsapassāsānaṃ appavattiṃ disvā "parinibbuto satthā"ti saññāya devamanussā ekappahārena viraviṃsu, ānandattheropi "parinibbuto nu kho bhante anuruddha bhagavā"ti theraṃ pucchi. Thero "na kho āvuso ānanda tathāgato parinibbuto, apica saññāvedayitanirodhaṃ samāpanno"ti āha. Kathaṃ paneso 1- aññāsi? thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanavuṭṭhānaṃ, tāva gantvā "idāni bhagavā nirodhaṃ samāpanno antonirodhe ca kālakiriyā nāma natthī"ti aññāsi. Athakho bhagavā saññāvedayitanirodhasamāpattiyā 2- vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji .pe. Tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajjīti ettha pana bhagavā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji, terasasu ṭhānesu dutiyajjhānaṃ, tathā tatiyaṃ, paṇṇarasasu ṭhānesu catutthajjhānaṃ samāpajji. Kathaṃ? dasasu asubhesu dvattiṃsākāre aṭṭhasu kasiṇesu mettākaruṇā- muditāsu ānāpāne paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākāraṃ ca dasa ca asubhāni sesesu terasasu dutiyajjhānaṅgesuyeva. 3- Tesuyeva tatiyajjhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu upekkhābrahmavihāre ānāpāne paricchedākāse catūsu arūpesūti imesu paṇṇarasasu ṭhānesu catutthajjhānaṃ samāpajji. Ayaṃpi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammasāmī sabbāpi catuvīsatikoṭisatasahassasaṅkhātā 4- samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgitvā 5- viya sabbasamāpattisukhaṃ anubhavitvāva paviṭṭho. Catutthajjhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyīti ettha jhānasamanantaraṃ paccavekkhaṇasamanantaranti dve samanantarāni. Catutthajjhānā vuṭṭhāya @Footnote: 1 cha.Ma. pana so 2 cha.Ma., i....samāpattito 3 cha.Ma. dutiyaṃ jhānaṃ @4 cha.Ma....sahassasaṅkhā 5 cha.Ma. āliṅgetvā

--------------------------------------------------------------------------------------------- page213.

Bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma, catutthajjhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇasamanantaraṃ nāma, imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye keci 1- buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti. Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhañāṇabalappatto. Uppādavayadhamminoti uppādavayasabhāvā. 2- Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhanti attho. 2- Tadāsīti "saha parinibbānā mahābhūmicālo ahosī"ti evaṃ mahāparinibbāne 3- vuttabhūmicālaṃ sandhāyāha. So hi lomahaṃsanako ca bhiṃsanako ca āsi. Sabbākāravarūpeteti sabbavarakāraṇūpete 4- nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti khandhaparinibbānena parinibbuto. Asallīnenāti alīnena 5- asaṅkuṭitena *- suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito ca samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. Pañcamaṃ. Dutiyo vaggo. ----------- @Footnote: 1 cha.Ma., i. ye hi keci @2-2 cha.Ma., i. tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo. sukhoti asaṅkhataṃ nibbānameva @sukhanti attho 3 dī. mahā. 10/220/136 mahāparinibbānasutata @4 cha.Ma. sabbākāravaraguṇūpetā, su.vi. A. 2/223/203 parinibbutakathāvaṇṇanā @5 cha.Ma., i. analalīnena * Sī. asaṃkucitena


             The Pali Atthakatha in Roman Book 11 page 211-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5485&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5485&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=620              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5084              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4516              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4516              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]