ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        4. Aruṇavatīsuttavaṇṇanā
       [185] Catutthe abhibhūsambhavanti abhibhū ca sambhavo ca. Tesu abhibhūthero
sāriputtatthero viya paññāya aggo, sambhavatthero mahāmoggallāno viya
samādhinā aggo. Ujjhāyantīti avajjhāyanti, lāmakato vā cintenti. Khiyyantīti
kinnāmetaṃ kinnāmetanti aññamaññaṃ kathenti. Vipācentīti vitthārayanti 2-
punappunaṃ kathenti. Heṭṭhimena upaḍḍhakāyenāti nābhito paṭṭhāya heṭṭhimakāyena.
Pāliyaṃ ettakameva āgataṃ. Thero pana "pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ
gahetvā dasseti, supaṇṇavaṇṇaṃ gahetvā vā dassetī"tiādinā 3- nayena āgataṃ
anekappakāraṃ iddhivikubbanaṃ dassesi. Imā gāthāyo abhāsīti thero kira cintesi
"kathaṃ desitā nu kho dhammadesanā sabbesaṃ piyā assa manāpā"ti. Tato
āvajjento "sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye
purisakāraṃ vaṇṇayissanti, 4- viriyassa avaṇṇavādī nāma natthi, viriyapaṭisaṃyuttaṃ
katvā desessāmi, evamayaṃ dhammadesanā sabbesaṃ piyā bhavissati manāpā"ti ñatvā
tīsu piṭakesu vicinitvā imā gāthā abhāsi.
@Footnote: 1 cha.Ma. desanāmattametaṃ            2 cha.Ma., i. vitthāyantā
@3 khu. paṭi. 31/686/596 iddhikathā    4 cha.Ma., i. vaṇṇayanti
         Tattha ārabbhathāti 1- ārabhaviriyaṃ karotha. Nikkamathāti nikkamaviriyaṃ karotha.
Yuñjathāti payogaṃ karotha parakkamatha. Maccuno senanti maccuno senā nāma
kilesasenā, taṃ dhunātha. Jātisaṃsāranti jātiñca saṃsārañca, jātisaṅkhātaṃ vā
saṃsāraṃ. Dukkhassantaṃ karissatīti vaṭṭadukkhassa paricchedaṃ karissati. Kiṃ pana katvā
thero dasasahassīlokadhātuṃ viññāpesīti? nīlakasiṇaṃ tāva samāpajjitvā sabbattha
ālokaṭṭhāne andhakāraṃ phari,  odātakasiṇaṃ samāpajjitvā andhakāraṭṭhāne
obhāsento. 2- Tato "kimidaṃ andhakāran"ti sattānaṃ ābhoge uppanne ālokaṃ
dasseti. 3- Ālokaṭṭhāne ālokakiccaṃ natthi, "kiṃ āloko ayan"ti vicinantānaṃ
attānaṃ dassesi. Atha nesaṃ theroti vadantānaṃ imā gāthāyo abhāsi, sabbe
osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ suṇiṃsu. Atthopi
nesaṃ pākaṭo ahosi. Catutthaṃ.



             The Pali Atthakatha in Roman Book 11 page 210-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5458              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5458              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=613              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5001              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4436              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4436              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]