ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                           3. Andhakavindasuttavaṇṇanā
      [184] Tatiye andhakavindanti evaṃnāmakaṃ gāmaṃ. Upasaṅkamīti "satthā
idānipi viriyaṃ karoti padhānamanuyuñjati, gacchāmissa santike ṭhatvā sāsanānucchavikaṃ
viriyapaṭisaṃyuttaṃ gāthaṃ vakkhāmī"ti upasaṅkami.
         Pantānīti janataṃ atikkamitvā manussānaṃ anūpacāre ṭhitāni.
Saññojanavippamokkhāti tāni ca senāsanāni sevamāno na cīvarādīnaṃ atthāya seveyya,
athakho dasasaññojanavippamokkhatthāya careyya. Saṃghe vaseti tesu senāsanesu ratiṃ
alabhanto upaṭṭhākādīnaṃ cittānurakkhanatthaṃ gadrabhapiṭṭhe rajaṃ viya uppatanto
araññe avasitvā 1- saṃghamajjhe vaseyya. Rakkhittato satimāti tattha ca vasanto
sagavacaṇḍo goṇo viya sabrahmacārino avijjhanto aghaṭento rakkhitatto
satipaṭṭhānaparāyano hutvā vaseyya.
       Idāni saṃghe vasamānassa bhikkhuno bhikkhācāravattaṃ ācikkhanto
kulākulantiādimāha. Tattha piṇḍikāya carantoti piṇḍatthāya caramāno. Sevetha pantāni
sayanāsanānīti saṃghamajjhaṃ otaritvā vasamānopi dhurapariveṇe tālanāḷikeraādīni
ropetvā upaṭṭhākādisaṃsaṭṭho na vaseyya, cittakallataṃ pana janetvā cittaṃ
hāsetvā tosetvā puna pantasenāsaneva vaseyyāti araññasseva vaṇṇaṃ katheti.
Bhayāti vaṭṭabhayato. Abhayeti nibbāne. Vimuttoti adhimutto hutvā vaseyya.
        Yattha bheravāti yasmiṃ ṭhāne bhayajanakā saviññāṇakā sīhabyagghādayo, aviññāṇakā
rattibhāge khāṇuvalliādayo bahū atthi. Siriṃsapāti 2- dīghajātikādisiriṃsapā.
Nisīdi tattha bhikkhūti tādise ṭhāne bhikkhu nisinno. Iminā idaṃ dīpeti bhagavā:-
yathā tumhe etarahi tatraṭṭhakabheravārammaṇāni ceva siriṃsape ca vijjunicchāranādīni
ca amanasikatvā nisinnā, evameva padhānamanuyuttā bhikkhū nisīdantīti.
@Footnote: 1 cha.Ma. acaritvā   2 cha.Ma. sarīsapāti, evamuparipi

--------------------------------------------------------------------------------------------- page210.

Jātu me diṭṭhanti ekaṃsena mayā diṭṭhaṃ. Nayidaṃ itihītihanti idaṃ itiha itihāti na takkahetu vā nayahetu vā piṭakasampadānena vā ahaṃ vadāmi. Ekasmiṃ brahmacariyasminti ekāya dhammadesanāya. Dhammadesanā hi idha brahmacariyanti adhippetā. Maccuhāyinanti maraṇapariccāgīnaṃ khīṇāsavānaṃ. Dasā ca dasadhā dasāti ettha dasāti daseva, dasadhā dasāti sataṃ, aññe ca dasuttarasekkhasataṃ passāmīti vadati. Sotaṃ samāpannāti maggasotaṃ samāpannā. Atiracchānagāminoti desanāsīsametaṃ, 1- avinipātadhammāti attho. Saṅkhātuṃ nopi sakkomīti musāvādabhayena ettakā nāma puññabhāgino sattāti gaṇetuṃ na sakkomīti bahubrahmadesanaṃ sandhāya evamāha. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 209-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5426&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5426&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=611              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4408              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4408              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]