ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       10. Kokālikasuttavaṇṇanā
        [181] Dasame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti ko ayaṃ
kokāliko, kasmā ca upasaṅkami? ayaṃ kira kokālikaraṭṭhe kokālike  nagare
kokālikaseṭṭhissa putto  pabbajitvā pitarā kārāpite vihāre paṭivasati
cūḷakokālikoti nāmena, na devadattassa sisso. Sopi 4- brāhmaṇaputto
mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā
pañcamattehi  bhikkhusatehi saddhiṃ janapadacārikañcaramānā upakaṭṭhāya vassūpanāyikāya
vivekāvāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ
janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha ca 5- nesaṃ kokāliko vattaṃ
dassesi. Te tena saddhiṃ sammoditvā "āvuso mayaṃ idha temāsaṃ vasissāma, mā
kassaci ārocesī"ti 6- paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā
"gacchāma mayaṃ āvuso"ti kokālikaṃ āpucchiṃsu. Kokāliko "ajjekadivasaṃ āvuso
vasitvā sve gamissathā"ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi
"āvuso tumhe aggasāvake idhāgantvā vasamānepi na jānātha, na koci 7-
paccayenāpi nimantetī"ti. Nagaravāsino "kahaṃ bhante therā, kasmā no na
@Footnote: 1 cha.Ma. padusseyya, i. padūseyya   2 Ma. mahattataro    3 cha.Ma. ca-saddo na dissati
@4 cha.Ma. so hi               5 cha.Ma. ca-saddo na dissati
@6 cha.Ma. ārocehīti          7 cha.Ma. na ne koci
Ārocayitthā"ti. Kiṃ āvuso ārocitena, kiṃ na passatha dve bhikkhū therāsane
nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva
cīvaradussāni ca saṃhariṃsu.
        Kokāliko cintesi "paramappicchā aggasāvakā payuttavācāya uppannaṃ
lābhaṃ na sādiyissanti,  asādiyantā `āvāsikassa dethā'ti vakkhantī"ti te 1- lābhaṃ
gāhāpetvā therānaṃ santikaṃ agamāsi. Therā disvāva "ime paccayā neva
amhākaṃ, na kokālikassa kappantī"ti paṭikkhipitvā pakkamiṃsu. Kokāliko "kathaṃ
hi nāma attanā agaṇhantā mayhaṃpi adāpetvā pakkamissantī"ti āghātaṃ
uppādesi. Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano
parisaṃ ādāya janapadacārikañcarantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ
paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā
nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā
bhikkhusaṃghassa niyyātayiṃsu. Taṃ disvā kokāliko cintesi "ime pubbe appicchā
ahesuṃ, idāni pāpicchā jātā, pubbepi  appicchasantuṭṭhapavivittasadisāva
maññe"ti there upasaṅkamitvā "āvuso tumhe pubbe appicchā viya, idāni
pana pāpabhikkhū jātā"ti vatvā "mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī"ti
taramānarūpo nikkhamitvā sāvatthiṃ gantvā yena bhagavā tenupasaṅkami. Ayamesa 2-
kokāliko imināva 3- kāraṇena upasaṅkamīti veditabbo.
          Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi
"ayaṃ aggasāvake akkositukāmo āgato"ti. "sakkā nu kho paṭisedhetun"ti ca
āvajjento "na sakkā paṭisedhetuṃ, theresu aparajjhitvā kālakato ekaṃsena
padumaniraye nibbattissatī"ti disvā "sāriputtamoggallānepi nāma 4- garahantaṃ
sutvā na nisedhetī"ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjadassanatthaṃ 5-
mā hevanti tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā hi evaṃ abhaṇi.
@Footnote: 1 cha.Ma. taṃ taṃ        2 cha.Ma. ayameva       3 cha.Ma., i. iminā ca
@4 Sī. nāma paraṃ, ka. aparaṃ    5 cha.Ma. mahāsāvajjabhāvadassanatthaṃ
Saddhāyikoti saddhāya ākaro pasādāvaho, saddhātabbavacano vā. Paccayikoti
paṭiyāyitabbavacano.
       Pakkāmīti kammānubhāvena codiyamāno pakkāmi. Okāsakataṃ hi kammaṃ na
sakkā paṭibāhituṃ, taṃ tassa tattha ṭhātuṃ na adāsi. Acirapakkantassāti pakkantassa
sato nacireneva. Sabbo kāyo phuṭṭho 1- ahosīti kesaggamattaṃpi okāsaṃ
avajjitvā 2- sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthataṃ ahosi.
Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti,
dassanūpacāre vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu.
Kaḷāyamattiyoti valākamattiyo. 3- Veluvasalāṭukamattiyoti taruṇaveluvamattiyo.
Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panassa pakkaṃ viya ahosi. So
pakkena gattena jetavanadvārakoṭṭhake visakalikato maccho viya kadalipattesu sayi.
Atha dhammassavanatthaṃ āgatāgatā manussāpi "kokāliko 4- ayuttamakāsi, attanoyeva
vāsimukhaṃ nissāya anayabyasanaṃ patto"ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhikāraṃ
akaṃsu. Ārakkhadevatānaṃ ākāsadevatāti iminā upāyena yāva akaniṭṭhabhavanā
ekadhikkāro udapādi. Athassa upajjhāyo āgantvā ovādaṃ agaṇhantaṃ ñatvā
garahitvā pakkāmi.
        Kālamakāsīti upajjhāye pakkante kālamakāsi. Padumanirayanti pāṭiyekko
padumanirayo nāma natthi, avīcimahānirayamhiyeva padumagaṇanāya pacitabbe ekasmiṃ
ṭhāne nibbatti.
        Vīsatikhārikoti māgadhikena patthena cattāro patthā kosalaraṭṭhe ekapattho
hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ,
caturo doṇā mānikā, catumānikā khāri, tāya khāriyā vīsatikhāriko. Tilavāhoti
māgadhikānaṃ 5- sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko
nirayo natthi, avīcimhiyeva pana abbudagaṇanāya pacitabbaṭṭhānassetaṃ nāmaṃ.
Nirabbudādīsupi eseva nayo.
@Footnote: 1 cha.Ma. phuṭo        2 cha.Ma., i. avajjetvā  3 cha. caṇakamattiyo Ma. calākamattiyo
@4 cha.Ma. dhi kokālika, dhi kokālika              5 cha.Ma., i. māgadhakānaṃ
        Vassagaṇanāpi panettha evaṃ veditabbā:- yatheva hi sataṃ satasahassānaṃ 1-
koṭi hoti, evaṃ sataṃ  satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo
koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni
ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ.
Eseva nayo sabbatthāti. Dasamaṃ.
                           Paṭhamo vaggo.
                            ---------



             The Pali Atthakatha in Roman Book 11 page 205-208. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5329              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5329              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=598              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4844              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4288              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4288              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]