ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      9. *- tudubrahmasuttavaṇṇanā
      [180] Navame ābādhikoti "sāsapamattīhi pīḷakāhī"tiādinā nayena
anantarasutte āgatena ābādhena ābādhiko. Bāḷhagilānoti adhimattagilāno.
Tudūti 1- kokālikassa upajjhāyo tudutthero nāma anāgāmaphalaṃ patvā brahmaloke
nibbatto. So bhummaṭṭhakadevatā ādiṃ katvā "ayuttaṃ kokālikena kataṃ
aggasāvake antimavatthunā abbhācikkhantenā"ti paramparāya brahmalokasampattaṃ
kokālikassa pāpakammaṃ sutvā "mā mayhaṃ passantassa 2- varāko nassi, ovadissāmi
naṃ theresu cittapasādatthāyā"ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāya
vuttaṃ "tudupaccekabrahmā"ti. Pesalāti piyasīlā. Kosi tvaṃ āvusoti nipannakova
kavarakkhīni ummiletvā evamāha. Passa yāvañca teti passa yattakaṃ tayā
aparaddhaṃ, attano nalāte mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ
codetabbaṃ maññasīti āha.
        Atha naṃ "adiṭṭhipatto ayaṃ varāko, gilaviso viya kassaci vacanaṃ na karissatī"ti
ñatvā purisassa hītiādimāha. Tattha kudhārīti 3- kudhārisadisā pharusā vācā. Chindatīti
kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīlapuggalaṃ.
Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo
pasaṃsiyoti yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento "dussīlo
ayan"ti vadati. Vicināti mukhena so kalinti so taṃ aparādhaṃ mukhena vicināti
nāma. Kalinā tenāti tena   aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi
pasaṃsiyanindāya ca samakova vipāko.
@Footnote: 1 cha.Ma. turūti       2 cha.Ma. passantasseva     3 cha.Ma., i. kuṭhārī
@* cha.Ma. katamodaka...    * cha.Ma. turū...

--------------------------------------------------------------------------------------------- page205.

Sabbassāpi sahāpi attanāti sabbena sakenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yo sugatesūti yo pana samaggatesu puggalesu cittaṃ padūsaye, 1- ayaṃ cittapadosova tato kalito mahantataro 2- kali. Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya ca 3- pañca abbudāni. Yamariye garahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti. Navamaṃ.


             The Pali Atthakatha in Roman Book 11 page 204-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5299&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5299&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=596              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4816              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4264              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4264              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]