ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      4. Bakabrahmasuttavaṇṇanā *-
       [175] Catutthe pāpakaṃ diṭṭhigatanti lāmakā 3- sassatadiṭṭhi. Idaṃ niccanti.
Idaṃ sahokāsena 4- brahmaṭṭhānaṃ aniccaṃ "niccan"ti vadati. Dhuvantiādīni 5-
tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti
akhaṇḍaṃ kevalaṃ. 6- Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi na jāyatītiādīsu imasmiṃ
ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako
vā natthitaṃ sandhāya vadati. Ito ca panaññanti ito sahokāsā 7- brahmaṭṭhānā
uttariṃ aññaṃ nissaraṇaṃ nāma natthīti. Evaṃpissa 8- thāmagatā sassatadiṭṭhi uppannā
hoti. Evaṃ vādī ca pana so upari tisso jhānabhūmiyo cattāro magge
cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Kadā pana sā diṭṭhi uppannāti?
paṭhamajjhānabhūmiyaṃ nibbattakāle. Dutiyajjhānabhūmiyanti eke.
       Tatrāyaṃ anupubbīkathā:- heṭṭhupapattiko kiresa  brahmā anuppanne
buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo
nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphale brahmaloke
pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭhupapattikaṃ
@Footnote: 1 cha.Ma. satta pana sekhā     2 cha.Ma. bhajamānā     3 cha.Ma., i. lāmikā
@4 cha.Ma., i.saha kāyena      5 cha.Ma. dhuvādīni, i. dhuvādīti  6 cha.Ma., i. sakalaṃ
@7 cha.Ma. sahakāyā, i. panokāsā    8 cha.Ma., i. evamassa   * pāli. bakasutta (mahācuḷa)

--------------------------------------------------------------------------------------------- page198.

Katvā tatiyaṃ jhānaṃ paṇītaṃ bhāvetvā subhakiṇhe brahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassare aṭṭhakappe āyuṃ gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti. So paṭhamakāle attanā katakammañca nibbattaṭṭhānañca aññāsi, kāle 1- pana gacchante gacchante ubhayaṃ pammussitvā sassatadiṭṭhiṃ uppādesi. Avijjāgatoti avijjāya gato añāṇasamannāgato 2- añāṇī andhībhūto. Yatra hi nāmāti yo nāma. Vakkhatīti bhaṇati. "yatrā"ti nipātayogena pana anāgatavacanaṃ kataṃ. Evaṃ vutte so brahmā yathā nāma magge coro dve tayo pahāre adhivāsento sahāye anācikkhitvāpi uttaripahāraṃ pahariyamāno "asuko ca asuko ca mayhaṃ sahāyo"ti ācikkhati, evameva bhagavatā santajjiyamāno satiṃ labhitvā "bhagavā mayhaṃ padānupadaṃ pekkhanto maṃ nippīḷitukāmo"ti bhīto attano sahāye ācikkhanto dvāsattatītiādimāha. Tassattho:- bho gotama mayaṃ dvāsattatijanā puññakammā tena puññakammena idha nibbattā, vasavattino sayaṃ aññesaṃ vase avattitvā pare attano vase vattema, jātiñca jarañca atītā, ayaṃ no vedehi gatattā "vedagū"ti saṅkhagatā bhagavā antimā brahmūpapatti. Asmābhijappanti janā anekāti anekajanā amhe abhijappanti. "ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudasso vasavatti issaro kattā nimmitā seṭṭho sajjitā vasī pitā bhūtabhabyānan"ti evaṃ patthenti pihentīti. Atha naṃ bhagavā appaṃ hi etantiādimāha. Tattha etanti yaṃ tvaṃ idha tava āyuṃ "dīghan"ti maññasi, etaṃ appaṃ parittakaṃ. Sataṃ sahassānaṃ nirabbudānanti nirabbudagaṇanāya satasahassanirabbudānaṃ. Āyuṃ pajānāmīti "idāni tava avasiṭṭhaṃ ettakaṃ āyun"ti ahaṃ jānāmi. Anantadassī bhagavāhamasmīti bhagavā tumhe "ahaṃ anantadassī jātiādīni upātivatto"ti vadatha. Kiṃ me purāṇanti @Footnote: 1 i. kāleyeva 2 cha.Ma. samannāgato

--------------------------------------------------------------------------------------------- page199.

Yadi tvaṃ anantadassī, evaṃ sante idaṃ me ācikkha, kiṃ mayhaṃ purāṇaṃ vattañca. 1- Vata sīlavattanti sīlameva vuccati. Yamahaṃ vijaññāti yaṃ ahaṃ tayā kathitaṃ jāneyyaṃ, tamme ācikkhāti vadati. Idānissa ācikkhanto bhagavā yaṃ tvaṃ apāyesītiādimāha. Tatrāyaṃ adhippāyo:- pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā "jātijarāmaraṇassa antaṃ karissāmī"ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā abhiññāpādakajjhānassa lābhī hutvā gaṅgātīre paṇṇasālaṃ kāretvā jhānaratiyā vītināmeti. Tadā ca kālena kālaṃ satthavāhā pañcahi sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ pana 2- gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā gacchantā nivattitvā āgatamaggābhimukhāva ahesuṃ, sabbasakaṭāni tatheva nivattitvā aruṇe uggate nivattabhāvaṃ jāniṃsu. Tesañca tadā kantāraṃ atikkamanadivaso ahosi, sabbaṃ dārūdakaṃ parikkhīṇaṃ. Tasmā "natthidāni amhākaṃ jīvitan"ti cintetvā goṇe cakkesu bandhitvā manussā sakaṭacchāyaṃ pavisitvā nipajjiṃsu. Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinno gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena pūriyamānaṃ pavattitaṃ maṇikkhandhaṃ viya āgacchantaṃ, disvā cintesi "atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena kilamānā 3- sattā"ti. So evaṃ āvajjento marukantāre taṃ satthaṃ disvā "ime sattā 4- mā nassantū"ti "ito cito ca mahāudakakkhandho chijjitvā marukantāre satthābhimukho gacchatū"ti abhiññācittena adhiṭṭhāsi. Saha cittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā haṭṭhatuṭṭhā nhāyitvā pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento paṭhamaṃ gāthamāha. Tattha apāyesīti pāyesi. akāro nipātamattaṃ. Ghammanīti gimhe. Sampareteti gimhātapena phuṭṭhe anugate. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. pana-saddo na dissati @3 cha.Ma. kilissamānā 4 Sī. satthā

--------------------------------------------------------------------------------------------- page200.

Aparasmiṃpi samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā araññagāmakaṃ nissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ viravanti. Tāpaso taṃ saddaṃ sutvā "kiṃ nukho etan"ti āvajjento "manussānaṃ bhayaṃ uppannan"ti ñatvā "mayi passante ime sattā mā nassantū"ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe caturaṅginisenaṃ māpesi. Kammasajjā āgacchantā corā disvā "rājā maññe āgato"ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idaṃpi tassa pubbakammaṃ dassento dutiyagāthamāha. Tattha eṇikulasminti gaṅgātīre. Gayhakaṃ nīyamānanti gahetvā nīyamānaṃ, karamaraṃ nīyamānantipi attho. Puna ekasmiṃ samaye upari gaṅgāvāsikaṃ ekaṃ kulaṃ heṭṭhā gaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā nāvāsaṅghāṭaṃ bandhitvā bahuṃ khajjanīyañceva bhojanīyañca gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassajātā 1- ahesuṃ. Gaṅgeyyako nāgo disvā kupito "ime mayi saññaṃpi na karonti, idāni ne samuddameva pāpessāmī"ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā susukāraṃ 2- karonto aṭṭhāsi. Mahājano disvā bhīto visaramakāsi. 3- Tāpaso pana sālāyaṃ nisinno sutvā "ime gāyantā naccantā somanassajātā āgacchanti, idāni pana bhayaravaṃ raviṃsu, kinnu kho"ti āvajjento nāgarājaṃ disvā "mayi passante sattā mā nassantū"ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ jahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento tatiyagāthamāha. @Footnote: 1 cha.Ma. balavasomanassā 2 Sī. sūsūkāraṃ 3 Sī., i. viravamakāsi, cha.Ma. vissaramakāsi

--------------------------------------------------------------------------------------------- page201.

Tattha luddenāti dāruṇena. Manussakamyāti manussakāmatāya, manusse vimocetukāmatāyāti 1- attho. Aparasmiṃpi samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa paṭacaro 2- hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthadharo 3- ahosi. Kesavo tena vinā vasituṃ na sakkoti, taṃ nissāyeva jīvitaṃ kappesi. Satthā idampi tassa pubbakammaṃ dassento catutthaṃ gāthamāha. Tattha paṭacaroti antevāsiko, so pana jeṭṭhaantevāsiko ahosi. Sambuddhimantaṃ vatinaṃ amaññinti "sammā buddhimā vattasampanno ayan"ti taṃ 4- maññamāno kappo tava antevāsiko ahosiṃ ahaṃ so tena samayenāti dasseti. Aññepi 5- jānāsīti na kevalaṃ mayhaṃ āyumeva, aññepi tvaṃ jānāsiyeva. Tathā hi buddhoti tathā hi tvaṃ buddho, yasmā buddho, tasmā jānāsīti attho. Tathā hi tyāyaṃ jalitānubhāvoti yasmā ca evaṃ 6- tvaṃ buddho, tasmā te ayaṃ jalito ānubhāvo. Obhāsayaṃ tiṭṭhatīti sabbaṃ brahmalokaṃ obhāsayanto tiṭṭhati. Catutthaṃ.


             The Pali Atthakatha in Roman Book 11 page 197-201. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5125&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5125&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=566              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4590              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4058              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4058              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]