ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page20.

2. Nimokkhasuttavaṇṇanā [2] Idāni dutiyasuttato paṭṭhāya paṭhamāgatañca uttānatthañca pahāya yaṃ yaṃ apubbaṃyeva 1- anuttānaṃ, taṃ tadeva vaṇṇayissāmi. 2- Jānāsi noti jānāsi nu. Nimokkhantiādīni maggādīnaṃ nāmāni. Maggena hi sattā kilesabandhanato nimuccanti, tasmā maggo sattānaṃ nimokkhoti vutto. Phalakkhaṇe pana te kilesabandhanato pamuttā, tasmā phalaṃ sattānaṃ pamokkhoti vuccati. 3- Nibbānaṃ patvā sattānaṃ sabbadukkhaṃ viviccati, tasmā nibbānaṃ vivekoti vuttaṃ. Sabbāni vā etāni nibbānasseva nāmāni. Nibbānaṃ hi patvā sattā sabbadukkhato muccanti 4- pamuccanti viviccanti, tasmā tadeva "nimokkho pamokkho viveko"ti vuttaṃ. Jānāmi khvāhanti jānāmi kho ahaṃ. Avadhāraṇattho khokāro. Ahaṃ jānāmiyeva. Sattānaṃ nimokkhādijānanatthameva hi mayā samatiṃsa pāramiyo pūretvā sabbaññutañāṇaṃ paṭividdhanti sīhanādaṃ nadati. Buddhasīhanādaṃ nāma kira etaṃ suttaṃ. Nandibhavaparikkhayāti nandimūlakassa kammabhavassa parikkhayena. Nandiyā ca bhavassa cātipi vattuṃ vaṭṭati. 5- Tattha hi purimanaye 6- nandibhavena tividhakammābhisaṅkhāravasena saṅkhārakkhandho gahito, saññāviññāṇehi taṃsampayuttā ca dvekhandhā. Tehi pana tīhi khandhehi sampayuttā vedanā tesaṃ gahaṇena gahitā vāti anupādinnakānaṃ catunnaṃ arūpakkhandhānaṃ appavattivasena saupādisesanibbānaṃ kathitaṃ hoti. Vedanānaṃ nirodhā upasamāti upādinnakavedanānaṃ 7- nirodhena ca upasamena ca. Tattha vedanāggahaṇena 8- taṃsampayuttā tayo khandhā gahitāva honti, tesaṃ vatthārammaṇavasena rūpakkhandhopi. Evaṃ imesaṃ upādinnakānaṃ pañcannaṃ khandhānaṃ appavattivasena anupādisesanibbānaṃ kathitaṃ hoti. Dutiyanaye pana nandiggahaṇena saṅkhārakkhandho gahito, bhavaggahaṇena upapattibhavasaṅkhāto rūpakkhandho, saññādīhi @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. vaṇṇayissāma 3 cha.Ma. vuttaṃ @4 cha.Ma. nimuccanti 5 cha.Ma. vattunti pāṭho na dissati 6 Sī. purimanayena @7 cha.Ma. upādiṇṇakavedanānaṃ. evamuparipi. 8 cha.Ma. vedanāgahaneṇa

--------------------------------------------------------------------------------------------- page21.

Sarūpeneva tayo khandhā. Evaṃ imesaṃ pañcannaṃ khandhānaṃ appavattivasena nibbānaṃ kathitaṃ hotīti veditabbaṃ. Imameva ca nayaṃ catunikāyikaganthikatthero rocesi. 1- Iti nibbānavasena ca 2- bhagavā desanaṃ niṭṭhāpesīti. Nimokkhasuttavaṇṇā niṭṭhitā --------------------


             The Pali Atthakatha in Roman Book 11 page 20-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=506&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=506&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=30              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=25              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=25              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]