ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page194.

3. Brahmadevasuttavaṇṇanā [174] Tatiye ekoti ṭhānādīsu iriyāpathesu ekako, ekavihārīti attho. Vūpakaṭṭhoti kāyena vūpakaṭṭho nissaggo. 1- Appamattoti satiyā avippavāse ṭhito. Ātāpīti viriyātāpena samannāgato. Pahitattoti pesitatto. Kulaputtāti ācārakulaputtā. Sammadevāti na iṇaṭṭhā 2- na bhayaṭṭhā 3- nājīvikaṭṭhā 4- hutvā, yathā vā tathā vā pabbajitāpi ye anulomapaṭipadaṃ pūrenti, te sammadeva agārasmā anagāriyaṃ pabbajanti nāma. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ ariyaphalaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti sāmaṃ jānitvā paccakkhaṃ katvā. Upasampajjāti paṭilabhitvā sampādetvā vihāsi. Evaṃ viharanto ca khīṇā jāti .pe. Abbhaññāsīti. Etenassa paccavekkhaṇabhūmi dassitā. Katamā panassa jāti khīṇā, kathañca naṃ abbhaññāsīti? vuccate, na Tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā tattha vāyāmābhāvato, na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā "kilesābhāve vijjamānaṃpi kammaṃ āyatiṃ appaṭisandhikaṃ hotī"ti jānanto jānāti. Vusitanti vuṭṭhaṃ parivuṭṭhaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahāna- sacchikiriyābhāvanāvasena soḷasavidhaṃpi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya, kilesakkhayāya vā katamaggabhāvanā natthīti. Athavā itthattāyāti itthabhāvato, imasmā evampakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi, ime pana pañcakkhandhā @Footnote: 1 cha.Ma., i. nissaṭo 2 cha.Ma., i.iṇaṭṭā 3 cha.Ma., i. bhayaṭṭā @4 cha.Ma., i. jīvitapakatā

--------------------------------------------------------------------------------------------- page195.

Pariññātā tiṭṭhanti chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosi. Sapadānanti sapadānacāraṃ, sampattagharaṃ anokkamma 1- paṭipāṭiyā caranto. Upasaṅkamīti upasaṅkamanto. Mātā panassa puttaṃ disvāpi 2- gharā nikkhamma puttaṃ gahetvā antonivesanaṃ pavesetvā paññattāsane nisīdāpesi. Āhutiṃ niccaṃ paggaṇhātīti niccakāle āhutiṃ piṇḍaṃ paggaṇhāti taṃdivasaṃ pana tasmiṃ ghare bhūtabalikammaṃ hoti. Sabbaṃ gehaṃ haritūpalittaṃ vippakiṇṇalājaṃ vanamālāparikkhittaṃ ussitadhajapaṭākaṃ tattha tattha puṇṇaghare ṭhapetvā daṇḍadīpakāni 3- jaletvā gandhacuṇṇamālādīhi alaṅkataṃ, samantato sañchādiyamānā dhūmakaṭacchu ahosi. Sāpi brāhmaṇī kālasseva vuṭṭhāya soḷasahi gandhokaghaṭehi nhāyitvā sabbālaṅkārena attabhāvaṃ alaṅkari, sā tasmiṃ samaye mahākhīṇāsavaṃ nisīdāpetvā yāguuḷuṅkamattaṃpi adatvā "mahābrahmaṃ bhojessāmī"ti suvaṇṇacāṭiṃ 4- pāyāsassa 5- pūretvā sappimadhusakkharādīhi yojetvā nivesanassa pacchābhāge haritūpalittabhāgādīhi 6- alaṅkatā bhūtapīṭhikā 7- atthi, sā taṃ cāṭiṃ 8- ādāya tattha gantvā catūsu koṇesu majjhe ca ekekaṃ pāyāsapiṇḍaṃ ṭhapetvā ekaṃ piṇḍaṃ hatthena gahetvā yāva kappuraṃ 9- sappinā paggharantena paṭhaviyaṃ jānumaṇḍalaṃ patiṭṭhāpetvā "bhuñjatu bhavaṃ mahābrahmā, sāyatu bhavaṃ mahābrahmā, tappetu bhavaṃ mahābrahmā"ti vadamānā brahmānaṃ bhojeti. Etadahosīti mahākhīṇāsavassa sīlagandhaṃ cha devaloke ajjhottharitvā brahmalokaṃ upagataṃ ghāyamānassa etaṃ ahosi. Saṃvejeyyanti codeyyaṃ, sammā paṭipattiyaṃ saṃyojeyyaṃ. Ayaṃ hi evarūpaṃ aggadakkhiṇeyyaṃ mahākhīṇāsavaṃ nisīdāpetvā yāguuḷuṅkamattaṃpi adatvā "mahābrahmaṃ bhojessāmī"ti tulaṃ pahāya hatthena tulayantī viya, bheriṃ pahāya kucchiṃ vādentī viya, aggiṃ pahāya khajjopanakaṃ dhamamānā viya bhūtabaliṃ kurumānā āhiṇḍati, gacchāmissā micchādassanaṃ bhinditvā apāyamaggato @Footnote: 1 cha.Ma., i. anukkamma 2 cha.Ma., i. disvāva 3 cha.Ma. daṇḍadīpikā @4 cha.Ma., i. suvaṇṇapātiyaṃ 5 cha.Ma., i. pāyāsaṃ 6 cha.Ma. haritupalittabhāvādīhi @7 i. alaṅkatā pīṭhikā 8 cha.Ma., i. pātiṃ 9 cha.Ma., i. kapparā

--------------------------------------------------------------------------------------------- page196.

Uddharitvā yathā asītikoṭidhanaṃ buddhasāsane vippakiritvā saggamaggaṃ ārohati, tathā karomīti vuttaṃ hoti. Dūre itoti imamhā ṭhānā dūre brahmaloko. Brahmalokato 1- hi kūṭāgāramattā silā pātitā ekena ahorattena aṭṭhacattāḷīsayojanasahassāni khepayamānā evaṃ 2- catūhi māsehi paṭhaviyaṃ patiṭṭhapeyya, 3- sabbaheṭṭhimopi brahmaloko evaṃ dūre. Yassāhutinti yassa brahmuno āhutiṃ paggaṇhāsi, tassa brahmaloko dūreti attho. Brahmapathanti ettha brahmapatho nāma cattāri kusalajjhānāni, vipākajjhānāni pana nesaṃ jīvitapatho nāma, taṃ brahmapathaṃ ajānantī tvaṃ kiṃ jappasi vippalapasi. Brahmāno hi sappītikajjhānena yāpenti, na etaṃ tiṇabījāni pakkhipitvā randhaṃ goyūsaṃ khādanti, mā akāraṇā kilamasīti. Evaṃ vatvā puna so mahābrahmā añjaliṃ paggayha avakujjo hutvā theraṃ upadassento eso hi te brāhmaṇi brahmadevotiādimāha. Tattha nirūpadhikoti kilesābhisaṅkhārakāmaguṇopadhīhi virahito. Atidevapattoti devānaṃ atidevabhāvaṃ brahmānaṃ atibrahmabhāvaṃ patto. anaññaposīti ṭhapetvā imaṃ attabhāvaṃ aññassa attabhāvassa vā puttadārassa vā aposanatāya anaññaposīti. Āhuneyyoti āhunapiṇḍaṃ pāhunapiṇḍaṃ paṭiggahetuṃ yutto. Vedagūti catumaggasaṅkhātehi vedehi dukkhassantaṃ gato. Bhāvitattoti attānaṃ bhāvetvā vaḍḍhetvā ṭhito. Anūpalittoti taṇhādiṭṭhilepehi 4- alitto. Ghāsesanaṃ iriyatīti āhārapariyesanaṃ carati. Na tassa pacchā na puratthamatthīti pacchā vuccati atītaṃ, puratthaṃ vuccati anāgataṃ, iti atītānāgatesu khandhesu chandarāgavirahitassa pacchā vā puratthaṃ vā natthīti vadati. Santotiādīsu rāgādisantatāya santo. Kodhadhūmaviggamā vidhūmo, dukkhābhāvā anīgho, kattaradaṇḍādīni gahetvā vicarantopi vadhakacetanāya abhāvā nikkhittadaṇḍo. tasathāvaresūti ettha pana puthujjanā tasā nāma, khīṇāsavā thāvarā @Footnote: 1 cha.Ma. tato 2 cha.Ma. evaṃ-saddo na dissati @3 cha.Ma. patiṭṭhaheyya 4 cha.Ma. taṇhādīhi lepehi

--------------------------------------------------------------------------------------------- page197.

Nāma. Sattannaṃ sekkhānaṃ 1- tasāti vattuṃ na sakkā, thāvarā na honti, bhajapayamānā 2- pana thāvarapakkhameva bhajanti. So tyāhutinti so te āhutiṃ. Visenibhūtoti kilesasenāya viseno jāto. Anejoti nittaṇho. Susīloti khīṇāsavasīlena susīlo. Suvimuttacittoti phalavimuttiyā suṭṭhu vimuttacitto. Oghatiṇṇanti cattāro oghe tiṇṇaṃ. Ettakena kathāmaggena brahmā therassa vaṇṇaṃ kathento āyatane brahmaṇiṃ niyyojesi. Avasānagāthā pana saṅgītikārehi ṭhapitā. Patiṭṭhapesi dakkhiṇanti catupaccayadakkhiṇaṃ patiṭṭhapesi. Sukhamāyatikanti sukhāyatikaṃ āyatiṃ sukhavipākaṃ, sukhāvahanti attho. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 194-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5038&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5038&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=563              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4005              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4005              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]