ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page180.

5. Bhikkhunīyutta 1. Āḷavikāsuttavaṇṇanā [162] Bhikkhunīsaṃyuttassa paṭhame āḷavikāti āḷaviyaṃ jātā āḷavinagaratoyeva ca nikkhamma pabbajitā. Andhavananti kassapasammāsambuddhassa cetiye navakammatthāya dhanaṃ samādapetvā āgacchantassa yasodharassa nāma dhammabhāṇakassa ariyapuggalassa akkhīni uppāṭetvā tattheva akkhibhedaṃ pattehi pañcahi corasatehi nivutthattā tato paṭṭhāya "andhavanan"ti saṅkhaṃ gataṃ vanaṃ. Taṃ kira sāvatthito dakkhiṇapasse gāvutamatte hoti rājārakkhāya guttaṃ. Tattha ca vivekakāmā 1- bhikkhū ca bhikkhuniyo ca gacchanti. 2- Tasmā ayaṃpi āḷavikā 3- vivekatthinī 4- yena taṃ vanaṃ, tenupasaṅkami. Nissaraṇanti nibbānaṃ. Paññāyāti paccavekkhaṇañāṇena. Na tvaṃ jānāsi taṃ padanti tvaṃ etaṃ nibbānapadaṃ vā nibbānagāmimaggapadaṃ vā na jānāsi. Sattisūlūpamāti vinivijjhanaṭṭhena sattisūlasadisā. Khandhāsaṃ adhikuṭṭhanāti 5- khandhā tesaṃ adhikuṭṭhanagaṇḍikā. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 180. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4686&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4686&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=522              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4137              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3639              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3639              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]