ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                     4. Sattavassānubandhasuttavaṇṇanā
      [160] Catutthe satta vassānīti pure bodhiyaṃ chabbassāni, bodhito
pacchā ekaṃ vassaṃ. Otārāpekkhoti "sace samaṇassa gotamassa kāyadvārādīsu
kiñcideva ananucchavikaṃ passāmi, codessāmi nan"ti evaṃ vivaraṃ apekkhamāno.
Alabhamānoti rajareṇumattampi 7- avakkhalinaṃ apassanto. Tenāha:-
         "satta vassāni bhagavantaṃ       anubandhiṃ padāpadaṃ
          otāraṃ nādhigacchissaṃ        sambuddhassa sirīmato"ti. 8-
@Footnote: 1 Ma. paccavekkhaṇā,  2 Sī. parivaṭṭakkhandhaṃ  3 cha.Ma. semānanti, Sī. soppamānanti
@4 cha.Ma., i. sayitaṃ hoti  5 cha.Ma., i. beluvapaṇḍuvīṇanti beluvapakkaṃ viya
@paṇḍuvaṇṇaṃ  6 cha.Ma. khuddakadārakavaṇṇī   7 cha.Ma. rathareṇumattampi
@8 cha.Ma. satīmato..., khu. sutta. 25/449/417 padhānasutta
Upasaṅkamīti "ajja samaṇaṃ gotamaṃ abhivādetvā āgamissāmī"ti 1- upasaṅkami.
        Jhāyasīti jhāyanto avajjhāyanto 2- nisinnosīti vadati. Vittaṃ nu jīnoti
sataṃ vā sahassaṃ vā jitosi nu. Āgunnu gāmasminti kinnu antogāme
pamāṇātikkantaṃ pāpakammaṃ akāsi, yena aññesaṃ mukhaṃ oloketuṃ avisahanto
apajjhāyanto nisinno 3- araññe vicarasi. Sakkhinti mittabhāvaṃ.
         Palikhāyāti khanitvā. Bhavalobhajappanti bhavalobhasaṅkhātaṃ taṇhaṃ. Anāsavo
jhāyāmīti nittaṇho hutvā dvīhi jhānehi jhāyāmi. Pamattabandhūti māraṃ ālapati.
So hi ye keci loke pamattā, tesaṃ bandhu.
         Sace maggaṃ anubuddhanti yadi tayā 4- maggo anubuddho. Apehīti apayāhi.
Amaccudheyyanti maccuno anokāsabhūtaṃ nibbānaṃ. Pāragāminoti yepi pāraṃ gatā,
tepi pāragāmino. Yepi pāraṃ gantukāmā, tepi pāragāmino.
         Visūkāyikānīti 5- māravisūkāni. Visevitānīti viruddhasevitāni, "appamāyu
manussānaṃ, accayanti ahorattā"ti vutte "dīghamāyumanussānaṃ, nāccayanti
ahorattā"tiādīni paṭilomakāraṇāni. Vipphanditānīti 6- tamhi tamhi kāle
hatthirājavaṇṇasappavaṇṇādidassanāni. Nibbejanīyāti ukkaṇḍanīyā.
          Anupariyagātiādīsu kiñcāpi atītavacanaṃ kataṃ, attho pana vikappavasena
veditabbo. Idaṃ vuttaṃ hoti:- yathā medavaṇṇaṃ pāsāṇaṃ vāyaso disvā
"apettha 7- muduṃ vindeyyāma, api assādo siyā"ti anuparigaccheyya, atha so
tattha assādaṃ alabhitvāva vāyaso eto apakkame, 8- tato pāsāṇā apagaccheyya,
evaṃ mayampi so kāko viya selaṃ gotamaṃ āsajja assādaṃ vā santhavaṃ vā
alabhantā gotamaṃ 9- nibbinditvā apagacchāma. Catutthaṃ.
@Footnote: 1 Sī. atigahetvā āgamissāmīti, cha.Ma. atigahetvā gamissāmīti
@2 Sī., i. apajjhāyanto  3 cha.Ma., i. apajjhāyanto nisinnoti pāṭhā na dissanti
@4 i. tassa  5 ka. visūkāyitānīti   6 Sī.,Ma. vipphanditāni kānici kānicīti
@7 cha.Ma.api nāmettha  8 cha.Ma. apakkameyya   9 cha.Ma. gotamā



             The Pali Atthakatha in Roman Book 11 page 176-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4601              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4601              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=496              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3480              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]