ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         3. Godhikasuttavaṇṇanā
        [159] Tatiye isigilipasseti isigilissa nāma pabbatassa passe.
Kāḷasilāyāti kāḷavaṇṇāya silāya. Sāmāyikaṃ cetovimuttinti appitakkhaṇe 6-
paccanīkadhammehi vimuccati, ārammaṇe ca adhimuccatīti lokiyasamāpatti sāmāyikā
cetovimutti nāma. Phusīti paṭilabhi. Parihāyīti kasmā yāva chaṭṭhaṃ parihāyi?
sābādhattā. Therassa kira vātapittasemhavasena anusāyiko ābādho atthi, tena
samādhissa sappāye upakāradhamme pūretuṃ na sakkoti, appitaappitāya samāpattiyā
parihāyati.
         Yannūnāhaṃ satthaṃ āhareyyanti so kira cintesi, yasmā parihīnajjhānassa
kālaṃ karoto anibaddhā gati hoti, aparihīnajjhānassa nibaddhā gati hoti,
brahmaloke nibbattati, tasmā satthaṃ āharitukāmo ahosi. Upasaṅkamīti "ayaṃ
samaṇo satthaṃ āharitukāmo, satthāharaṇaṃ ca nāmetaṃ kāye ca jīvite ca
anapekkhassa hoti, yo evaṃ kāye ca jīvate ca anapekkho hoti, so
mūlakammaṭṭhānaṃ sammasitvā arahattampi gahetuṃ samattho hoti, mayā pana
@Footnote: 1 cha.Ma. āvajjetvā   2 cha.Ma. ayaṃ pāṭho na dissati   3 cha.Ma. karassu rūpānīti
@4 cha.Ma. vibhiṃsakārahāni i. vihiṃsakarahāni Sī. vibhiṃsakakarāni rūpāni Ma. vibhiṃsakarūpāni
@5 cha.Ma. kampasessasi   6 cha.Ma. appitappitakkhaṇe
Paṭibāhitopi esa na oramissati, satthārā paṭibāhito oramissatī"ti therassa
atthakāmo viya hutvā yena bhagavā tenupasaṅkami.
        Jalāti jalamāna. Pāde vandāmi cakkhumāti pañcahi cakkhūhi cakkhuma
tava pāde vandāmi. Jutindharāti ānubhāvadhara. Appattamānasoti appattaarahatto.
Sekhoti sīlādīni sikkhamāno sakaraṇīyo. Jane sutāti jane vissuta. Satthaṃ
āharitaṃ hotīti thero kira "kiṃ mayhaṃ iminā jīvitenā"ti uttāno nipajjitvā
satthena galanāḷiṃ chindi, dukkhā vedanā uppajjiṃsu. Thero vedanaṃ vikkhambhetvā
taṃyeva vedanaṃ pariggahitvā 1- satiṃ upaṭṭhapetvā mūlakammaṭṭhānaṃ sammasanto arahattaṃ
patvā samasīsī hutvā parinibbāyi. Samasīsī nāma tividho hoti iriyāpathasamasīsī
rogasamasīsī jīvitasamasīsīti.
        Tattha yo ṭhānādīsu iriyāpathesu aññataraṃ adhiṭṭhāya "imaṃ akopetvāva
arahattaṃ pāpuṇissāmī"ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca
iriyāpathakopanaṃ ca ekappakāreneva hoti. Ayaṃ iriyāpathasamasīsī nāma. Yo pana
cakkhurogādīsu aññatarasmiṃ sati "ito anuṭṭhitova arahattaṃ pāpuṇissāmī"ti
vipassanaṃ paṭṭhapeti, athassa arahattappatti ca rogato vuṭṭhānaṃ ca ekappakāreneva
hoti. Ayaṃ rogasamasīsī nāma. Keci pana tasmiṃyeva iriyāpathe tasmiṃ ca roge
parinibbānavasenettha samasīsī taṃ 2- paññāpenti. Yassa pana āsavakkhayo ca
jīvitakkhayo ca ekappahāreneva hoti. Ayaṃ jīvitasamasīsī nāma. Vuttampi cetaṃ
"yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānaṃ ca hoti jīvitapariyādānaṃ ca ayaṃ
vuccati  puggalo samasīsī"ti. 3-
        Ettha ca pavattasīsaṃ 4- kilesasīsanti dve sīsāni. Ettha pavattasīsī nāma
jīvitindriyaṃ, kilesasīsaṃ nāma avijjā. Tesu jīvitindriyaṃ cuticittaṃ khepeti,
avijjā maggacittaṃ. Dvinnaṃ cittānaṃ ekato uppādo natthi. Maggānantaraṃ pana
phalaṃ, phalānantaraṃ bhavaṅgaṃ, bhavaṅgato vuṭṭhāya paccavekkhaṇaṃ, taṃ paripuṇṇaṃ vā hoti
@Footnote: 1 cha.Ma. pariggahetvā                    2 cha.Ma. samasīsitaṃ
@3 abhi. pug. 36/16/120  ekakapuggalapaññatti    4 cha.Ma., i. pavattisīsaṃ
Aparipuṇṇaṃ vā. Tikhiṇena asinā sīse chijjantepi hi eko vā dve vā
paccavekkhaṇavārā 1- vā avassaṃ uppajjantiyeva, cittānaṃ pana lahuparivattitāya
āsavakkhayo ca jīvitapariyādānaṃ ca ekakkhaṇeyeva viya paññāyati.
        Samūlaṃ taṇhaṃ abbuyhāti avijjāmūlena samūlakaṃ taṇhaṃ arahattamaggena
uppāṭetvā. Parinibbutoti anupādisesanibbānena parinibbuto.
        Vivattakkhandhanti parivattakkhandhaṃ. 2- Seyyamānanti 3- uttānaṃ hutvā
sayati. 4- Thero pana kiñcāpi uttānako sayito, tathāpissa dakkhiṇena passena
paricitasayanattā sīsaṃ dakkhiṇatova parivattitvā ṭhitaṃ. Dhūmāyitattanti dhūmāyitabhāvaṃ.
Tasmiṃ hi khaṇe dhūmabalāhakā viya timirabalāhakā viya ca uṭṭhahiṃsu. Viññāṇaṃ
samanvesatīti paṭisandhicittaṃ pariyesati. Appatiṭṭhitenāti paṭisandhiviññāṇena
appatiṭṭhitena, appatiṭṭhitakāraṇenāti attho. Veḷuvapaṇḍuvīṇanti veḷuvapakkaṃ
viya paṇḍuvīṇaṃ 5- suvaṇṇamahāvīṇaṃ. Ādāyāti kacche ṭhapetvā. Upasaṅkamīti
"godhikattherassa nibbattaṭṭhānaṃ na jānāmi, samaṇaṃ gotamaṃ pucchitvā nikkaṅkho
bhavissāmī"ti khuddakadārakavaṇṇo 6- hutvā upasaṅkami. Nādhigacchāmīti na passāmi.
Sokaparetassāti sokena phuṭṭhassa abhassathāti pādapiṭṭhiyaṃ patitā. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 11 page 174-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4543              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4543              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=488              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3885              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3415              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3415              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]