ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         6. Sappasuttavaṇṇanā
     [142] Chaṭṭhe soṇḍikā kilañjanti surākārakānaṃ piṭhapattharaṇakilañjaṃ. 1-
Kosalikā 2- kaṃsacāṭīti 3- kosalarañño rathacakkappamāṇā paribhogacāṭi. 3- Gaḷagaḷāyanteti
gajjente. 4- Kammāragaggariyāti kammāruddhanapanāḷiyā. Dhamamānāyāti
bhasmavātena 5- pūriyamānāya. Iti viditvāti "samaṇo gotamo padhānamanuyutto
sukhanisinno, ghaṭṭayissāmi nan"ti vuttappakāraṃ attabhāvaṃ māpetvā padhānabhūmiyaṃ 6-
ito cito ca sañcarantaṃ 7- vijjulatālokena disvā "ko nukho eso satto"ti
āvajjento "māro ayan"ti evaṃ viditvā.
       Suññagehānīti suññāgārāni. Seyyāti seyyatthāya, ṭhassāmi caṅkamissāmi
nisīdissāmi nipajjissāmīti etadatthāya yo suññāgārāni sevatīti attho. So muni
attasaññatoti so buddhamuni hatthapādakukkuccābhāvena saññattabhāvo. Vossajja
careyya tattha soti so tasmiṃ attabhāve ālayaṃ nikantiṃ vossajjitvā pahāya
careyya. Paṭirūpaṃ hi tathāvidhassa tanti tādisassa taṃsaṇṭhitassa buddhamunino taṃ
attabhāve nikantiṃ vossajjetvā caraṇaṃ nāma paṭirūpaṃ yuttaṃ anucchavikaṃ.
       Carakāti sīhabyagghādikā sañcaraṇasattā. Bheravāti saviññāṇakāviññāṇakā
bheravā. Tattha saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge
khāṇuvammikādayo. Tepi hi tasmiṃ kāle yakkhā viya upaṭṭhahanti, rajjuvalliyādīni 8-
sappā viya upaṭṭhahanti. Tatthāti tesu bheravesu suññāgāragato buddhamuni
lomahaṃsamattakaṃpi 9- na karoti.
       Idāni aṭṭhānaparikappaṃ dassento nabhaṃ phaleyyātiādimāha. Tattha
phaleyyāti kākapadaṃ viya hīrahīraso phaleyya. Caleyyāti pokkharapatte vātāhato udakabindu
viya caleyya. Sallampi ce urasi pakappayeyyunti 10- tiṇhasattisallaṃ cepi urasmiṃ
dhāreyyuṃ. 10-  Upadhīsūti khandhūpadhīsu. Tāṇaṃ na karontīti tiṇhasallaṃ 11- urasmiṃ
@Footnote: 1 cha.Ma., i. piṭṭhapattharaṇakakilañjaṃ  2 Ma. kosalakā  3 cha.Ma., i. kaṃsapātīti.....pāti
@4 cha.Ma. gajjante   5 cha.Ma. bhastavātena, Sī. tassā vātena     6 cha.Ma.niyāmabhūmiyaṃ
@7 Sī., i. saṃsarantaṃ  8 cha.Ma., i. rajjuvalliyādīni sabbāni
@9 cha.Ma., i. lomacalanamattakampi  10-10 cha.Ma. tikhiṇasattisallaṃ cepi urasmiṃ
@cārayeyyuṃ, i. tikhiṇā sattisallaṃ...   11 cha.Ma., i. tikhiṇe salle
Dhārayamāne 1- bhayena guyhantarakuṭantarādīni 2- pavisantā tāṇaṃ karonti nāma.
Buddhā pana samucchinnasabbabhayā evarūpaṃ tāṇaṃ na karonti. Chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 11 page 165-166. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4303              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4303              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=431              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2997              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2997              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]