ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       5. Dutiyamārapāsasuttavaṇṇanā
       [141] Pañcame muttāhanti mutto ahaṃ. Purimasuttaṃ antovasse vuttaṃ,
idaṃ pana pavāretvā vuṭṭhavassakāle. Cārikanti anupubbagamanacārikaṃ. Divasaṃ 5-
yojanaparamaṃ gacchantā carathāti vadati. Mā ekena dveti ekamaggena dve janā
mā agamittha. Evaṃ hi gatesu ekasmiṃ dhamme desente ekena tuṇhībhūtena
ṭhātabbaṃ hoti. Tasmā evamāha.
       Ādikalyāṇanti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ. Tathā majjhapariyosānesu
ādimajjhapariyosānaṃ ca nāmetaṃ sāsanassa ca desanāya ca vasena
dubbidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni
@Footnote: 1 cha.Ma. baddhagū               2 cha.Ma., baddhacarā      3 cha.Ma., i. pāpuṇātha
@4 cha.Ma.,i. baddhoti. evamuparipi       5 cha.Ma., i. divase divase
Pariyosānaṃ. Sīlasamādhayo vā ādi, vipassanāmaggā majjhaṃ, phalanibbānāni
pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ.
Desanāya pana catuppadikāya gāthāya tāva paṭhamapado 1- ādi. Dutiyatatiyā majjhaṃ,
catuttho pariyosānaṃ. Pañcapadachappadānaṃ paṭhamapado 1- ādi, avasānapado 1-
pariyosānaṃ, sesā 2- majjhaṃ. Ekānusandhikasuttassa nidānaṃ ādi, "idamavocā"ti
pariyosānaṃ, sesaṃ majjhaṃ. Anekaanusandhikassa majjhe bahūpi anusandhimeva 3- nidānaṃ
ādi, "idamavocā"ti pariyosānaṃ.
        Sātthanti sātthakaṃ katvā desetha. Sabyañjananti byañjanehi ceva
padehi ca paripūraṃ katvā desetha. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ. Parisuddhanti
nirūpakkilesaṃ. Brahmacariyanti sikkhattayasaṅgahasāsanabrahmacariyaṃ. Pakāsethāti
āvikarotha.
        Apparajakkhajātikāti paññācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā
paṭicchannā viya catuppadikagāthāpariyosāne arahattappattasamatthā sattā 4- santīti
attho. Assavanatāti assavanatāya. Parihāyantīti alābhaparihāniyā dhammato
parihāyanti. Senānigamoti paṭhamakappikānaṃ senāya niviṭṭhokāse patiṭṭhitagāmo,
sujātāya vā pitu senānigamo. 5- Tenupasaṅkamissāmīti nāhaṃ tumhe uyyojetvā
pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana
jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ
upasaṅkamissāmi. 6- Upasaṅkamīti 7- "ayaṃ samaṇo gotamo mahāyuddhaṃ viya 8- `mā ekena
dve agamittha, dhammaṃ desethā'ti saṭṭhī jane uyyojeti, imasmiṃ pana ekasmiṃpi
dhammaṃ desente mayhaṃ cittassa sātaṃ 9- natthi, evaṃ bahūsu desentesu kuto
bhavissati, paṭibāhāmi nan"ti cintetvā upasaṅkami. Pañcamaṃ.
@Footnote: 1 cha.Ma., i......pādo     2 cha.Ma., i. avasesā    3 cha.Ma., i. anusandhi majjhameva
@4 cha.Ma., i. arahattaṃ pattuṃ samatthā     5 cha.Ma., i. senānī nāma nigamo
@6 cha.Ma., i. upasaṅkamissāmīti         7 cha.Ma., i. tenupasaṅkamīti
@8 cha.Ma., i, mahāyuddhaṃ vicārento viya       9 cha.Ma., i. cittassādaṃ



             The Pali Atthakatha in Roman Book 11 page 163-164. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4266              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4266              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=428              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3392              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2976              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]